ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       24. Kakusandhabuddhavaṃsavaṇṇanā
     vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante
ekūnattiṃsakappesu jinadivasakarā uppajjiṃsu. 1- Imasmiṃ pana bhaddakappe cattāro
buddhā nibbattiṃsu. Katame cattāro? kakusandho koṇāgamano kassapo amhākaṃ
@Footnote: 1 cha.Ma. nuppajjiṃsu
Buddhoti. Metteyyo pana bhagavā uppajjissati. Evamayaṃ kappo pañcahi
buddhuppādehi paṭimaṇḍitattā bhaddakappoti bhagavatā vaṇṇito. Tattha kakusandho
nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemavatīnagare
khemaṅkarassa nāma rañño atthadhammānusāsakassa aggidattassa nāma purohitassa
aggamahesiyā visākhāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Yadā
pana khattiyā brāhmaṇe sakkaronti garukaronti mānenti pūjenti, tadā
bodhisattā brāhmaṇakule nibbattanti.
     Yadā pana brāhmaṇā khattiye sakkaronti garukaronti mānenti pūjenti.
Tadā khattiyakule uppajjanti. Tadā kira brāhmaṇā khattiyehi sakkarīyanti
garukarīyanti. Tasmā saccasandho kakusandho bodhisatto vibhavasirisamudayenākule anākule
brāhmaṇakule dasasahassilokadhātuṃ unnādento kampayanto udapādi. Heṭṭhā
vuttappakārāni pāṭihāriyāni nibbattiṃsu. Tato dasannaṃ māsānaṃ accayena
khemavatuyyāne 1- mātukucchito suvaṇṇalatāto aggijālo viya nikkhami. So cattāri
vassasahassāni agāraṃ ajjhāvasi. Tassa kira kāmakāmavaṇṇakāmasuddhināmakā 2- tayo
pāsādā ahesuṃ rocinībrāhmaṇīpamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni
ahesuṃ.
     So cattāri nimittāni disvā rociniyā brāhmaṇiyā anuttare uttare
nāma kumāre uppanne payuttena 3- ājaññarathena mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ cattālīsasahassāni anupabbajiṃsu. So tehi parivuto aṭṭha māse
padhānacariyaṃ caritvā visākhapuṇṇamāya sucirindhanigame vajirindhabrāhmaṇassa dhītāya
dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye
@Footnote: 1 Sī.,i. khemuyyāne     2 Sī.,i. sucisurucirativaḍḍhananāmakā    3 Ma. chayuttena
Subhaddena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā sirīsabodhiṃ
pāṭaliyā vuttappamāṇaṃ dibbagandhaṃ upavāyamānaṃ upagantvā catuttiṃsahatthavitthataṃ
tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā "anekajātisaṃsāraṃ
.pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā
attanā saha pabbajitānaṃ cattālīsāya bhikkhusahassānaṃ saccappaṭivedhasamatthataṃ
disvā ekāheneva makilanagarasamīpe sambhūtaṃ isipatanaṃ nāma migadāyaṃ pavisitvā
tesaṃ majjhagato bhagavā dhammacakkaṃ pavattesi. Tadā cattālīsāya koṭisahassānaṃ
paṭhamo dhammābhisamayo ahosi.
     Puna kaṇṇakujjanagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā
tiṃsakoṭisahassānaṃ dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Yadā pana
khemavatīnagarassāvidūre aññatarasmiṃ devāyatane abhimatanaradevo naradevo nāma
yakkho dissamānamanussasarīro hutvā kantāramajjhe ekassa kamalakuvalayuppala-
samalaṅkatasalilasītalassa paramamadhurasisiravārino sabbajanasurabhiramassa sarassa samīpe
ṭhatvā kamalakuvalayakallahārādīhi satte upalāpetvā manusse khādati. Tasmiṃ
magge pacchinne janasampātarahite mahāaṭaviṃ pavisitvā tattha sampatte satte
khādati. So lokavissuto mahākantāramaggo ahosi. Ubhatokantāradvāre kira
mahājanakāyo sannipatitvā kantāranittharaṇatthāya aṭṭhāsi. Atha vigatabhavabandho
kakusandho satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ
volokento ñāṇajālassa antogataṃ taṃ mahesakkhaṃ naradevayakkhaṃ tañca
janasamūhamaddasa. Disvā ca pana gaganatalena gantvā tassa janakāyassa
passantasseva bhagavā anekavihitaṃ pāṭihāriyaṃ karonto tassa naradevayakkhassa
bhavane otaritvā tassa maṅgalapallaṅke nisīdi.
     Atha kho so manussabhakkho yakkho chabbaṇṇarasmiyo vissajjentaṃ
indadhanuparivutamiva divasakaraṃ munidivasakaraṃ pavanapathenāgacchantaṃ disvā "dasabalo
mamānukampāya idhāgacchatī"ti pasannahadayo attano parivārayakkhehi saddhiṃ
anekamigagaṇavantaṃ himavantaṃ gantvā nānāvaṇṇagandhāni jalajathalajāni kusumāni
paramamanoramāni sugandhagandhe samāharitvā attano pallaṅke nisinnaṃ vigatarandhaṃ
kakusandhaṃ lokanāyakaṃ mālāgandhavilepanādīhi pūjayitvā thutisaṅgītāni pavattento
sirasi añjaliṃ katvā namassamāno aṭṭhāsi. Tato manussā taṃ pāṭihāriyaṃ
disvā pasannahadayā samāgamma bhagavantaṃ parivāretvā namassamānā aṭṭhaṃsu. Atha
appaṭisandho kakusandho bhagavā abhipūjitanaradevayakkhaṃ naradevayakkhaṃ kammaphalasambandha-
dassanena samuttejetvā nirayakathāya santāsetvā catusaccakathaṃ kathesi, tadā
aparimitānaṃ sattānaṃ sammābhisamayo ahosi, ayaṃ tatiyo abhisamayo ahosi. Tena
vuttaṃ:-
      [1] "vessabhussa aparena        sambuddho dipaduttamo
          kakusandho nāma nāmena      appameyyo durāsado.
      [2] Ugghāṭetvā sabbabhavaṃ       cariyāya pāramiṃ gato
          sīhova pañjaraṃ bhetvā       patto sambodhimuttamaṃ.
      [3] Dhammacakkaṃ pavattente       kakusandhe lokanāyake
          cattālīsakoṭisahassānaṃ       dhammābhisamayo ahu.
      [4] Antalikkhamhi ākāse       yamakaṃ katvā vikubbanaṃ
          tiṃsakoṭisahassānaṃ           bodhesi devamānuse.
      [5] Naradevassa yakkhassa         catusaccappakāsane
          dhammābhisamayo tassa         gaṇanāto asaṅkhiyo"ti.
     Tattha ugghāṭetvāti samūhanitvā. Sabbabhavanti sabbaṃ navavidhaṃ bhavaṃ,
bhavuppattinimittaṃ kammanti attho. Cariyāya pāramiṃ gatoti sabbapāramīnaṃ
pūraṇavasena pāraṃ gato. 1- Sīhova pañjaraṃ bhetvāti sīho viya pañjaraṃ
munikuñjaro bhavapañjaraṃ vināsetvāti attho. Kakusandhassa viddhastabhavabandhanassa
ekova sāvakasannipāto ahosi. Kaṇṇakujjanagare isipatane migadāye attanā
saha pabbajitehi cattālīsāya arahantasahassehi parivuto māghapuṇṇamāyaṃ bhagavā
pātimokkhaṃ uddisi. Tena vuttaṃ:-
      [6] "kakusandhassa bhagavato        eko āsi samāgamo
          khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
      [7] Cattālīsasahassānaṃ          tadā āsi samāgamo
          dantabhūmimanuppattānaṃ         āsavārigaṇakkhayā"ti.
     Tadā amhākaṃ bodhisatto khemo nāma rājā hutvā buddhappamukhassa
saṃghassa pattacīvaraṃ mahādānaṃ datvā añjanādīni sabbabhesajjāni ca adāsi.
Aññañca samaṇaparikkhāraṃ datvā tassa dhammadesanaṃ sutvā pasannahadayo hutvā
bhagavato santike pabbaji. So pana satthā "anāgate imasmiṃyeva kappe buddho
bhavissatī"ti byākāsi. Tena vuttaṃ:-
      [8] "ahantena samayena         khemo nāmāsi khattiyo
          tathāgate jinaputte         dānaṃ datvā anappakaṃ.
      [9] Pattañca cīvaraṃ datvā        añjanaṃ madhulaṭṭhikaṃ
          imetaṃ patthitaṃ sabbaṃ         paṭiyādemi varaṃ varaṃ.
     [10] Sopi maṃ buddho byākāsi     kakusandho vināyako
          imamhi bhaddake kappe       ayaṃ buddho bhavissati.
@Footnote: 1 Sī. pāramiṃ gato
     [11] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ.
     [13] Nagaraṃ khemavatī nāma        khemo nāmāsahaṃ tadā
          sabbaññutaṃ gavesanto       pabbajiṃ tassa santike"ti.
     Tattha añjanaṃ pākaṭameva. Madhulaṭṭhikanti yaṭṭhimadhukaṃ. Imetanti imaṃ etaṃ.
Patthitanti icchitaṃ. Paṭiyādemīti dajjāmi, adāsinti attho. Varaṃ varanti seṭṭhaṃ
seṭṭhanti attho. "yadetaṃ patthitan"tipi pāṭho, tassa yaṃ icchati, etaṃ sabbaṃ
adāsinti attho. Ayaṃ sundarataro.
     Tassa pana adandhassa kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi.
Aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca
sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca
dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi,
samantā dasayojanāni sarīrappabhā niccharati, cattālīsavassasahassāni āyu, bhariyā
panassa rocinī nāma brāhmaṇī, uttaro nāma putto, ājaññarathena nikkhami.
Tena vuttaṃ:-
      [14] "brāhmaṇo aggidatto ca     āsi buddhassa so pitā
           visākhā nāma janikā         kakusandhassa satthuno.
      [15] Vasate tattha kheme pure      sambuddhassa mahākulaṃ
           narānaṃ pavaraṃ seṭṭhaṃ          jātimantaṃ mahāyasaṃ.
      [20] Vidhuro ca sañjīvo ca         ahesuṃ aggasāvakā
           buddhijo nāmupaṭṭhāko        kakusandhassa satthuno.
      [21] Sāmā ca campānāmā ca      ahesuṃ aggasāvikā
           bodhi tassa bhagavato          sirīsoti pavuccati.
      [23] Cattālīsaratanāni            accuggato mahāmuni
           kanakappabhā niccharati          samantā dasayojanaṃ.
      [24] Cattālīsavassasahassāni        āyu tassa mahesino
           tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
      [25] Dhammāpaṇaṃ pasāretvā        naranārīnaṃ sadevake
           naditvā sīhanādaṃva           nibbuto so sasāvako.
      [26] Aṭṭhaṅgavacanasampanno         acchiddāni nirantaraṃ
           sabbaṃ tamantarahitaṃ            nanu rittā sabbasaṅkhārā"ti.
     Tattha vasate tattha kheme pureti ayaṃ gāthā kakusandhassa jātanagara-
sandassanatthaṃ vuttāti veditabbā. Mahākulanti uditoditaṃ bhagavato pitukulaṃ. Narānaṃ
pavaraṃ seṭṭhanti jātivasena sabbamanussānaṃ pavaraṃ seṭṭhanti attho. Jātimantanti
abhijātivantaṃ, uttamābhijātaṃ. Mahāyasanti mahāparivāraṃ, kiṃ taṃ buddhassa mahākulaṃ.
Tattha mahākulaṃ kheme pure vasateti padena sambandho daṭṭhabbo.
     Samantā dasayojananti samantato dasa yojanāni pharitvā niccakālaṃ
sarīrato nikkhamitvā suvaṇṇavaṇṇā pabhā niccharatīti attho. Dhammāpaṇanti
dhammasaṅkhātaṃ āpaṇaṃ. Pasāretvāti bhaṇḍavikkiṇanatthaṃ nānābhaṇḍasamiddhamāpaṇaṃ
viya dhammāpaṇaṃ pasāretvāti attho. Naranārīnanti veneyyanaranārīnaṃ jhāna-
samāpattimaggaphalaratanavisesādhigamatthāya. Sīhanādaṃvāti sīhanādaṃ viya, abhayanādaṃ naditvā.
Aṭṭhaṅgavacanasampannoti aṭṭhaṅgasamannāgatasaro satthā. Acchiddānīti chiddādi-
bhāvarahitāni sīlāni acchiddāni asabalāni akammāsāni. Atha vā acchiddāni
avivarāni sāvakayugaḷādīni. Nirantaranti satataṃ sabbakālaṃ. Sabbaṃ tamantarahitanti
Satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti
attho.
                     Apetabandho kakusandhabuddho
                     adandhapañño gatasabbarandho
                     tilokasandho kira saccasandho
                     kheme vane vāsamakappayittha.
Sesagāthāsu sabbattha pākaṭamevāti.
                     Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito bāvīsatimo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 364-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10894              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]