ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Sulasājātakaṃ
     idaṃ suvaṇṇakāyūranti idaṃ satthā jetavane viharanto ekaṃ
anāthapiṇḍikassa dāsiṃ ārabbha kathesi.
     Sā kira ekasmiṃ ussavadivase dāsīgaṇena saddhiṃ uyyānaṃ
gacchantī attano sāminiṃ puññalakkhaṇadeviṃ ābharaṇaṃ yāci. Sā
tassā satasahassamūlaṃ attano ābharaṇaṃ adāsi. Sā taṃ pilandhitvā
dāsīgaṇena saddhiṃ uyyānaṃ pāvisi. Atheko coro tassā ābharaṇe
lobhaṃ uppādetvā imaṃ māretvā ābharaṇaṃ harissāmīti tāya saddhiṃ
sallapanto uyyānaṃ gantvā tassā macchamaṃsasurādīni adāsi.
Sā kilesavasena deti maññeti gahetvā uyyānakīḷaṃ kīḷitvā
vissamanatthāya sāyaṇhasamaye nipanne dāsīgaṇe uṭṭhāya tassa santikaṃ
agamāsi. So bhadde imaṃ ṭhānaṃ appaṭicchannaṃ thokaṃ purato
gacchāmāti āha. Taṃ sutvā itarā imasmiṃ ṭhāne sakkā
rahassakammaṃ kātuṃ ayaṃ pana nissaṃsayaṃ mamaṃ māretvā pilandhanabhaṇḍaṃ
haritukāmo bhavissati hotu sikkhāpessāmi nanti cintetvā sāmi
surāmadena me sukkhaṃ sarīraṃ pānīyaṃ maṃ tāva pāyehīti ekaṃ kūpaṃ
netvā ito me pānīyaṃ osiñcāti rajjuñca ghaṭañca dasseti.
Coro rajjuṃ kūpe otāresi. Atha naṃ onamitvā udakaṃ osiñcantaṃ
mahābalā dāsī ubhohi hatthehi ānisadaṃ paharitvā kūpe khipitvā
Na tvaṃ ettakena marissasīti ekaṃ mahantaṃ iṭṭhakaṃ matthake āsumbhi. So
tattheva jīvitakkhayaṃ patto. Sāpi nagaraṃ pavisitvā sāminiyā ābharaṇaṃ
dadamānā sāmi ajja imaṃ ābharaṇaṃ nissāya matāti sabbaṃ taṃ
pavattiṃ ārocesi. Sāpi anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko
tathāgatassa ārocesi. Satthā na kho gahapati idāneva sā dāsī
ṭhānuppattikapaññāya samannāgatā pubbepi samannāgatāva na ca
idāneva tāya so mārito pubbepi naṃ māresiyevāti vatvā tena
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente sulasā nāma
nagarasobhinī pañcasatavaṇṇadāsīparivārā ahosi sahassena saddhiṃ
gacchati. Tasmiṃyeva nagare sattuko nāma coro ahosi nāgabalo
rattibhāge issaragharāni pavisitvā yathāruciṃ vilumpati. Nāgarā
sannipatitvā rañño upakkosiṃsu. Rājā nagaraguttikaṃ āṇāpetvā
tattha tattha gumbaṃ ṭhapāpetvā coraṃ gaṇhāpetvā sīsamassa chindathāti
āha. Taṃ pacchābāhuṃ bandhitvā catukke catukke kasāhi tāḷentā
āghātanaṃ nenti. Coro kira gahitoti sakalanagaraṃ saṅkhubhi. Tadā
sulasā vātapāne ṭhatvā antaravīthiṃ olokentī taṃ disvā paṭibaddhacittā
hutvā sace imaṃ coroti gahitapurisaṃ mocetuṃ sakkhissāmi idaṃ
kiliṭṭhakammaṃ akatvā imināva saddhiṃ saṃvāsaṃ kappessāmīti cintetvā
heṭṭhā kaṇṇaverajātake vuttanayeneva nagaraguttikassa sahassaṃ pesetvā
taṃ mocetvā tena saddhiṃ sammodamānā samaggasaṃvāsaṃ vasi. Coro
Tiṇṇaṃ catunnaṃ māsānaṃ accayena cintesi ahaṃ imasmiṃ ṭhāne
vasituṃ na sakkhissāmi tucchahatthena gantumpi na sakkā sulasāya
pilandhanabhaṇḍaṃ satasahassaṃ agghati sulasaṃ māretvā idaṃ gaṇhissāmīti.
Atha naṃ ekadivasaṃ āha bhadde ahaṃ tadā rājapurisehi nīyamāno
asukapabbatamatthake rukkhadevatāya balikammaṃ paṭissuṇiṃ sā maṃ balikammaṃ
alabhamānā hiṃsāpeti balikammaṃ karomāti. Sādhu sāmi sajjetvā
pesehīti. Bhadde pesetuṃ na vaṭṭati mayaṃ ubhopi sabbābharaṇapaṭi-
maṇḍitā mahantena parivārena gantvā dassāmāti. Sādhu sāmi tathā
karomāti. Atha naṃ tathā kāretvā pabbatapādaṃ gatakāle āha
bhadde mahājanaṃ disvā devatā balikammaṃ na sampaṭicchissati mayaṃ
ubhova abhirūhitvā demāti. So tāya sādhūti sampaṭicchito taṃ
balipāṭiṃ ukkhipāpetvā sayaṃ sannaddhapañcāvudho hutvā pabbatamatthakaṃ
abhirūhitvā ekasataporisaṃ papātaṃ nissāya jātarukkhamūle balibhājanaṃ
ṭhapāpetvā bhadde nāhaṃ balikammatthāya āgato taṃ pana māretvā
pilandhanante gahetvā gamissāmīti āgatomhi tava pilandhanaṃ
omuñcitvā uttarasāṭakena bhaṇḍikaṃ karohīti āha. Sāmi maṃ kasmā
māresīti. Dhanakāraṇāti. Sāmi mayā kataguṇaṃ anussara ahaṃ
taṃ bandhitvā nīyamānaṃ seṭṭhiputtena parivattitvā bahudhanaṃ datvā
jīvitaṃ labhāpesiṃ devasikaṃ sahassaṃ labhamānāpī aññaṃ purisaṃ na
olokemi evaṃ hi tava upakārikā mā maṃ mārehi bahuñca
te dhanaṃ dassāmi dāsī ca bhavissāmīti taṃ yācantī paṭhamaṃ gāthamāha
        Idaṃ suvaṇṇakāyūraṃ      muttā veḍuriyā bahū
        sabbaṃ sahassaṃ bhaddante  mañca dāsīti sāvayāti.
     Tattha kāyūranti gīvāyaṃ pīlandhanapasādhanaṃ kāyūraṃ. Sāvayāti
mahājanamajjhe sāvetvā dāsiṃ katvā gaṇhāhi.
     Tato sattukena
        oropayassu kalyāṇi   mā bahuṃ paridevasi
        nevāhaṃ abhijānāmi    āgantvā dhanamābhatanti
attano ajjhāsayānurūpaṃ dutiyagāthāya vuttāya sulasā ṭhānuppattikāraṇaṃ
paṭilabhitvā ayaṃ coro mayhaṃ jīvitaṃ na dassati upāyena naṃ paṭhamataraṃ
papāte pātetvā jīvitabhkhayaṃ pāpessāmīti cintetvā gāthadvayamāha
        yato sarāmi attānaṃ   yato pattosmi viññutaṃ
        na vāhaṃ abhijānāmi    aññaṃ piyataraṃ tayā.
        Ehi taṃ upaguyhissaṃ    karissaṃ taṃ padakkhiṇaṃ
        na hi dāni puna atthi   mama tuytañca saṅgamoti.
     Sattuko tassā adhippāyaṃ ajānanto sādhu bhadde ehi
upaguyhassu manti āha. Sulasā taṃ tikkhattuṃ padakkhiṇaṃ katvā
upaguyhitvā idāni taṃ sāmi catūsu passesu vandissāmīti vatvā
pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vāmapasse vanditvā dakkhiṇapassepi
pacchimapassaṃ gantvā vandamānā viya hutvā nāgabalā gaṇikā coraṃ
Dvīsu pacchābāhāsu gahetvā heṭṭhāsīsaṃ katvā sataporise narake
pakkhipi. So tattheva cuṇṇavicuṇṇaṃ hutvā mari. Taṃ kiriyaṃ
disvā pabbatamatthake nibbattadevatā imā gāthā abhāsi
        na hi sabbesu ṭhānesu   puriso hoti paṇḍito
        itthīpi paṇḍitā hoti    tattha tattha vicakkhaṇā.
        Na hi sabbesu ṭhānesu   puriso hoti paṇḍito
        itthīpi paṇḍitā hoti    lahumatthaṃ vicintikā.
        Lahuñca vata sā khippaṃ    nikaṭṭhe samacetayi
        migaṃ puṇṇāyataneva      sulasā sattukaṃ vadhi.
        Yodha uppatitaṃ atthaṃ     na khippamanubujjhati
        so haññate mandamatī    corova girigabbhare.
        Yodha uppatitaṃ atthaṃ     khippameva nibodhati
        muccate sattusambādhā   sulasā sattukāmivāti.
     Tattha paṇḍitā hotīti itthīpi paṇḍitā tattha tattha vicakkhaṇā
hoti. Athavā itthīpi paṇḍitā ceva tattha tattha vicakkhaṇā ca
hoti. Lahumatthaṃ vicintikāti lahukhippaṃ atthaṃ vicintikā. Lahuñca
vatāti adandhañca vata. Khippañacāti acirena ca. Nikaṭṭhe
samacetayīti santike ṭhitāva tassa māraṇupāyaṃ cintesi. Puṇṇāyatanevāti
pūritadhanusmiṃ. Idaṃ vuttaṃ hoti yathā cheko migaluddhako
ākiṇṇapuṇṇe dhanusmiṃ khippaṃ migaṃ vadhati evaṃ sulasā sattukaṃ
vadhīti. Yodhāti yo imasmiṃ sattaloke. Nibbodhatīti jānāti.
Sattukāmivāti sattukā iva yathā sulasā muttā evaṃ muccatīti
attho.
     Iti sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa
santikaṃ gantvā ayyaputto kahanti puṭṭhā mā taṃ pucchitthāti
vatvā rathaṃ abhirūhitvā nagarameva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
te ubho imeyeva ahesuṃ devatā pana ahamevāti.
                    Sulasājātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 278-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5574              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5574              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4901              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4901              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]