ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Aṭṭhasaddajātakaṃ
     idaṃ pure ninnamāhūti idaṃ satthā jetavane viharanto kosalarañño
aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthu
heṭṭhā catukkanipāte lohakumbhijātake kathitasadisameva.
     Idha pana satthā bhante mayhaṃ imesaṃ saddānaṃ sutattā kiṃ
bhavissatīti vutte mā bhāyi mahārāja na te etesaṃ sutapaccayā
koci antarāyo bhavissati na hi mahārāja evarūpaṃ bhayānakaṃ
avinibbhogasaddaṃ tvameveko suṇi pubbepi rājāno evarūpaṃ saddaṃ
sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā
paṇḍitānaṃ kathaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā
nagare māghātabheriñcārāpesuṃyevāti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Asītikoṭivibhave brāhmaṇakule nibbattetvā vayappatto takkasilāyaṃ
uggahitasippo mātāpitūnaṃ accayena ratanavilokanaṃ katvā sabbaṃ
vibhavajātaṃ dānamukhe vissajjetvā kāme pahāya himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā aparabhāge
loṇambilasevanatthāya manussapathaṃ caranto bārāṇasiṃ patvā rājuyyāne
vasi. Tadā bārāṇasīrājā sirisayane nisinno aḍḍharattikasamaye
aṭṭha sadde assosi. Paṭhamaṃ rājanivesanasāmantā uyyāne eko
bako saddamakāsi. Dutiyaṃ tasmiṃ sadde anupacchinneyeva hatthisālāya
toraṇanivāsinī kākī saddamakāsi. Tatiyaṃ rājagehe kaṇṇikāya
nivuṭṭhaghuṇapāṇako saddamakāsi. Catutthaṃ rājagehe posāvaniyakokilā
saddamakāsi. Pañcamaṃ tattheva posāvaniyakamigo saddamakāsi.
Chaṭṭhaṃ tattheva posāvaniyakavānaro saddamakāsi. Sattamaṃ tattheva
posāvaniyakakinnaro saddamakāsi. Aṭṭhamaṃ tasmiṃ sadde anupacchinneyeva
rājanivesanamatthakena uyyānaṃ gacchanto paccekabuddho ekaṃ udānaṃ
udānento saddamakāsi. Bārāṇasīrājā ime aṭṭha sadde sutvā
bhītatasito punadivase brāhmaṇe pucchi. Brāhmaṇā antarāyo
te mahārāja paññāyati sabbacatukkayaññaṃ yajissāmāti vatvā
raññā yathāruciṃ karothāti anuññātā haṭṭhapahaṭṭhā rājakulato
nikkhamitvā yaññakammaṃ ārabhiṃsu. Atha nesaṃ jeṭṭhakayaññakāraka-
brāhmaṇassa antevāsīmāṇavo paṇḍito byatto ācariyaṃ āha
ācariya evarūpaṃ kakkhalaṃ pharusaṃ asātaṃ bahūnaṃ vināsakammaṃ mā karīti.
Tāta kiṃ tvaṃ jānāsi sacepi aññaṃ kiñci na bhavissati macchamaṃsaṃ
tāva bahuṃ khādituṃ labhissāmāti. Ācariya kucchiṃ nissāya niraya-
nibbattanakammaṃ mā karothāti. Taṃ sutvā sesabrāhmaṇā ayaṃ amhākaṃ
lābhantarāyaṃ karotīti tassa kujjhiṃsu. Māṇavo tesaṃ bhayena tenahi
tumhe macchamaṃsaṃ khādanupāyaṃ karothāti nikkhamitvā bahinagare rājānaṃ
nivāretuṃ samatthaṃ dhammikasamaṇaṃ upādhārento rājuyyānaṃ gantvā
bodhisattaṃ disvā vanditvā bhante kiṃ tumhākaṃ sattesu anukampako
natthi rājā bahū satte māretvā yaññaṃ yajāpesi kiṃ vo
mahājanassa bandhanamokkhaṃ kātuṃ na vaṭṭatīti. Āma māṇavaka mayhaṃ
ettha neva rājā amhe jānāti na mayaṃ rājānanti. Jānātha
pana bhante rañño sutasaddānaṃ nipphattinti. Āma jānāmīti.
Jānantā rañño kasmā na kathethāti. Māṇavaka kiṃ sakkā ahaṃ
jānāmīti nalāṭe siṅgaṃ bandhitvā carituṃ sace idhāgantvā pucchissati
kathessāmīti. Māṇavo vegena rājakulaṃ gantvā kiṃ tātāti vutte
mahārāja tumhehi sutasaddānaṃ nipphattiṃ jānanako eko tāpaso
tumhākaṃ uyyāne maṅgalasilāyaṃ nisinno sace maṃ pucchissati kathessāmīti
vadati gantvā taṃ pucchituṃ vaṭṭatīti. Rājā vegena tattha
gantvā tāpasaṃ vanditvā katapaṭisanthāro nisīditvā saccaṃ kira
tumhe mayā sutasaddānaṃ nipphattiṃ jānāthāti pucchi. Āma
mahārājāti. Tenahi kathetha taṃ meti. Mahārāja tesaṃ sutapaccayā tava
koci antarāyo natthi purāṇuyyāne pana te eko bako atthi
So gocaraṃ alabhanto jighacchāya pareto paṭhamaṃ saddamakāsīti tassa
kiriyaṃ attano ñāṇena paricchinditvā paṭhamaṃ gāthamāha
          idaṃ pure ninnamāhu    bahumacchaṃ mahodakaṃ
          āvāso bakarājassa   pettikaṃ bhavanaṃ mama
          tyajja bhekena yāpema okaṃ na vijjahāmhaseti.
     Tattha idanti maṅgalapokkharaṇiṃ sandhāya vadati. Sā hi pubbe
udakagumbena udake pavisante mahodakā bahumacchā idāni pana
udakassa pacchinnattā na mahodakā jātā. Tyajja bhekenāti te
mayaṃ ajja macche alabhantā maṇḍūkamattena yāpema. Okanti
evaṃ jighacchāya pīḷitāpi vasanaṭṭhānaṃ na jahāma.
     Iti mahārāja so bako jighacchāya pīḷito saddamakāsi.
Sacepi taṃ jighacchāto mocetukāmo taṃ uyyānaṃ sodhāpetvā pokkharaṇiṃ
udakassa pūrehīti. Rājā tathā kātuṃ ekaṃ amaccaṃ āṇāpesi.
Hatthisālatoraṇe pana te mahārāja ekā kākī vasamānā attano
puttasokena dutiyaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā
dutiyaṃ gāthamāha
         ko dutiyaṃ asīliyassa     bandhurassa akkhi bhecchati
         ko me putte kulāvakaṃ  mañca sotthiṃ karissatīti
vatvā ca pana ko nāma te mahārāja hatthisālāya hatthimeṇḍoti
pucchi. Bandhuro nāma bhanteti. Ekakkhikāṇo so mahārājāti.
Āma bhanteti. Mahārāja hatthisālāya te dvāratoraṇe ekā
Kākī kulāvakaṃ katvā aṇḍakāni nikkhipi tāni pariṇatāni kākapotakā
nikkhantā hatthimeṇḍo hatthiṃ āruyha sālato nikkhamanto ca
pavisanto ca aṅkusakena kākimpi puttakepissā paharati kulāvakampi
viddhaṃseti sā tena dukkhena pīḷitā tassa akkhibhedaṃ āyācantī
evamāha sace te kākiyā mettacittaṃ atthi etaṃ bandhuraṃ
pakkosāpetvā kulāvakaviddhaṃsanato vārehīti. Rājā taṃ
pakkosāpetvā paribhāsetvā hāretvā aññassa taṃ hatthiṃ adāsi.
Pāsādakaṇṇikāya pana te mahārāja eko ghuṇapāṇako vasati
so tattha phegguṃ khāditvā tasmiṃ khīṇe sāraṃ khādituṃ nāsakkhi so
bhakkhaṃ alabhitvā nikkhamituṃ asakkonto paridevamāno tatiyaṃ saddamakāsi
tatopi te bhayaṃ natthīti vatvā tassa kiriyaṃ attano ñāṇena
paricchinditvā tatiyaṃ gāthamāha
         sabbā parikkhatā pheggu    yāva tassā gatī ahu
         khīṇabhakkho mahārāja       sāre na ramatī ghuṇoti.
     Tattha yāva tassā gatī ahūti yāvatā tassā phegguyā
nipphatti ahu ahosi sā sabbā khāditā. Na ramatīti mahārāja
so pāṇako tato nikkhamitvā gamanaṭṭhānampi apassanto paridevati
nīharāpehi nanti āha.
     Rājā ekaṃ purisaṃ āṇāpetvā upāyena nīharāpesi.
Nivesane pana te mahārāja ekā posāvaniyakā kokilā atthīti.
Atthi bhanteti. Mahārāja sā attanā nivutthapubbaṃ vanasaṇḍaṃ
saritvā ukkaṇṭhitvā kadā nu kho imamhā pañjarā muñcitvā
ramaṇīyaṃ vanasaṇḍaṃ gacchissāmīti catutthaṃ saddamakāsi tatopi te
bhayaṃ natthīti vatvā catutthaṃ gāthamāha
       sā nūnāhaṃ ito gantvā    rañño muttā nivesanā
       attānaṃ ramayissāmi        dumasākhāniketinīti.
     Tattha dumasākhāniketinīti pupphitāsu rukkhasākhāsu kataniketā
hutvā.
     Evañca pana vatvā ukkaṇṭhitā mahārāja sā kokilā
vissajjehi nanti āha. Rājā tathā kāresi. Nivesane pana
te mahārāja eko posāvaniyakamigo atthīti. Atthi bhanteti.
Mahārāja so eko yūthapati attano migiṃ anussaritvā kilesavasena
ukkaṇṭhito pañcamaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā
pañcamaṃ gāthamāha
       so nūnāhaṃ ito gantvā    rañño mutto nivesanā
       aggodakāni pivissāmi      yūthassa purato vajanti.
     Tattha aggodakānīti aggaudakāni aññehi migehi paṭhamataraṃ
apītāni anucchiṭṭhodakāni yūthassa purato gacchanto kadā nu kho
bhavissāmīti.
     Mahāsatto tampi migaṃ vissajjāpetvā nivesane pana te
mahārāja posāvaniyako makkaṭo atthīti āma bhanteti vutte
So hi mahārāja himavantappadese yūthamakkaṭīhi saddhiṃ kāmagiddho
hutvā vicaranto bharatena nāma luddhena idhānīto idāni ukkaṇṭhitvā
tattheva gantukāmo chaṭṭhaṃ saddamakāsi tatopi te bhayaṃ natthīti
vatvā chaṭṭhaṃ gāthamāha
       gammaṃ kāmehi sammattaṃ      rattaṃ kāmesu mucchitaṃ
       ānayi bharato luddho       bāhiko bhaddamatthu teti.
     Tattha bāhikoti bāhikaraṭṭhavāsī. Bhaddamatthu teti imamatthaṃ
so bānaro āha tuyhaṃ pana bhaddamatthu vissajjehi manti.
     Mahāsatto taṃ bānaraṃ vissajjāpetvā nivesane pana te
mahārāja posāvanikakinnaro atthīti pucchitvā atthīti vutte
so mahārāja attano kinnariyā kataguṇaṃ anussaritvā kilesāturo
sattamaṃ saddamakāsi so hi tāya saddhiṃ ekadivasaṃ tuṅgapabbatasikharaṃ
āruhi te tattha vaṇṇagandharasasampannāni nānāpupphāni ocinantā
pilandhantā suriyaṃ atthaṅgamentaṃ na sallakkhesuṃ atthaṅgate suriye
otarantānaṃ andhakāro ahosi tattha naṃ kinnarī sāmi andhakāro
vattati apakkhalanto appamādena otarāhīti vatvā hatthe gahetvā
otāresi so tāya taṃ vacanaṃ anussaritvā saddamakāsi tatopi
te natthi bhayanti taṃ kāraṇaṃ attano ñāṇena paricchinditvā
pākaṭaṃ karonto sattamaṃ gāthamāha
        andhakāratimissāya        tuṅge upari pabbate
        sā maṃ saṇhena mudunā     mā pādaṃ khaṇiyasminīti.
     Tattha andhakāratimissāyāti andhabhāvakārake tame. Tuṅgeti
tikhiṇe. Saṇhena mudunāti maṭṭhena mudukena vacanena. Mā pādaṃ
khaṇiyasminīti yakāro byañjanasandhivasena gahito. Idaṃ vuttaṃ hoti
sā maṃ kinnarī saṇhena mudunā vacanena sāmi appamatto hohi
mā pādaṃ khaṇi asmini yathā te upakkhalitvā pādo pāsāṇasmiṃ
na khaññati tathā otarāhīti vatvā hatthena gahetvā otāresīti.
     Iti mahāsatto kinnarena katasaddakāraṇaṃ kathetvā taṃ vissajjetvā
mahārāja aṭṭhamo udānasaddo ahosi nandamūlakapabbhārasmiṃ hi
eko paccekabuddho attano āyusaṅkhāraparikkhayaṃ ñatvā manussapathaṃ
gantvā bārāṇasīrañño uyyāne parinibbāyissāmi tassa me
manussā sarīranikkhepaṃ katvā sādhukīḷaṃ kīḷitvā dhātupūjaṃ katvā
saggapadaṃ pūressantīti iddhānubhāvena ākāsena āgacchanto tava
pāsādamatthakaṃ pattakāle khandhabhāraṃ otāretvā nibbānapuranivesanadīpanaṃ
udānaṃ udānesīti paccekabuddhavuttagāthamāha
                asaṃsayaṃ jātikhayantadassī
                na gabbhaseyyaṃ punarāvaṭissaṃ
                ayamantimā pacchimā gabbhaseyyā
                khīṇo me saṃsāro punabbhavāyāti.
     Tassattho jātikhayanasaṅkhātassa nibbānassa diṭṭhattā jātikhayantadassī
ahaṃ asaṃsayaṃ puna gabbhaseyyaṃ na āvaṭṭissaṃ ayaṃ hi me antimā
jāti pacchimā gabbhaseyyā khīṇo me punabbhavāya
Khandhapaṭipāṭisaṅkhāto saṃsāroti.
     Idañca pana so udānavasena vatvā imaṃ uyyānaṃ āgamma
ekassa supupphitassa sālassa mūle parinibbuto ehi mahārāja
sarīrakiccamassa karohīti. Mahāsatto rājānaṃ gahetvā paccekabuddhassa
parinibbutaṭṭhānaṃ gantvā taṃ sarīraṃ dassesi. Rājā tassa sarīraṃ
disvā saddhiṃ balanikāyehi gandhamālādīhi pūjetvā bodhisattassa
vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā
nagare māghātabheriñcārāpetvā sattāhaṃ sādhukīḷaṃ kāretvā sabbagandha-
cittake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā
cātummahāpathe thūpaṃ kāresi. Bodhisattopi rañño dhammaṃ desetvā
appamatto hohīti ovaditvā himavantameva pavisitvā brahmavihāresu
kammaṃ katvā aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā mahārāja tassa saddassa
sutakāraṇā tava koci antarāyo natthīti yaññaṃ harāpetvā mahājanassa
jīvitaṃ dehīti jīvitadānaṃ dāpetvā nagare dhammabheriñcārāpetvā dhammaṃ
desetvā jātakaṃ samodhānesi tadā rājā ānando ahosi
māṇavo sārīputto tāpaso ahamevāti.
                  Aṭṭhasaddajātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 269-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5398              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5398              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1129              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4877              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]