ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Ghatapaṇḍitajātakaṃ
     uṭṭhehi kaṇhāti idaṃ satthā jetavane viharanto mataputtaṃ
kuṭumbikaṃ ārabbha kathesi. Vatthu maṭṭhakuṇḍalivatthusadisameva.
     Idha pana satthā taṃ upāsakaṃ upasaṅkamitvā pucchi kiṃ upāsaka
socasīti. Āma bhanteti vutte upāsaka porāṇakapaṇḍitā
paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsūti vatvā tena yācito
atītaṃ āhari
     atīte uttarāpathe kaṃsagotte asitañjanagare mahākaṃso nāma
rājā rajjaṃ kāresi. Tassa kaṃso ca upakaṃso cāti dve puttā
Ahesuṃ. Devagabbhā nāma ekā dhītā. Tassā jātadivase nemittakā
brāhamṇā etissā kucchiyaṃ nibbattaputto kaṃsagottaṃ kaṃsavaṃsaṃ
nāsessatīti byākariṃsu. Rājā balavasinehena dhītaraṃ vināsetuṃ
nāsakkhi bhātaropi jānissantīti yāvatāyukaṃ ṭhatvā kālamakāsi.
Tasmiṃ kālakate kaṃso rājā ahosi upakaṃso uparājā.
Te cintayiṃsu sace mayaṃ bhaginiṃ nāsessāma gārayhā bhavissāma
etaṃ kassaci adatvā nissāmikaṃ katvā paṭijaggissāmāti te
ekathūnakaṃ pāsādaṃ kāretvā tattha taṃ vasāpesuṃ. Nandagopā
nāma tassā paricārikā ahosi. Andhakaveṇḍu nāma dāso
tassā sāmiko ārakkhamakāsi. Tadā uttarapatharāyaṃ mahāsāgaro
nāma rājā rajjaṃ kāresi. Tassa sāgaro ca upasāgaro cāti dve
puttā ahesuṃ. Tesu ca pitu accayena sāgaro rājā ahosi
upasāgaro uparājā. So upakaṃsassa sahāyako ekācariyakule
ekato uggahitasippo. So sāgarassa bhātu antepure dubbhitvā
bhāyamāno palāyitvā kaṃsagotte upakaṃsassa santikaṃ agamāsi.
Upakaṃso kaṃsarañño dassesi. Rājā tassa mahantaṃ yasaṃ adāsi.
So rājupaṭṭhānaṃ gacchanto devagabbhāya nivāsaṃ ekathambhaṃ pāsādaṃ
disvā kasseso nivāsoti pucchitvā taṃ kāraṇaṃ sutvā devagabbhāya
paṭibaddhacitto ahosi. Devagabbhāpi ekadivasaṃ taṃ upakaṃsena
saddhiṃ rājupaṭṭhānaṃ gacchantaṃ disvā ko esoti pucchitvā
mahāsāgarassa putto upasāgaro nāmāti nandagopāya santikā sutvā
Tasmiṃ paṭibaddhacittā ahosi. Upasāgaro nandagopāya lañcaṃ
datvā bhagini sakkhissasi me devagabbhaṃ dassetunti āha. Sā
na etaṃ sāmi garukanti vatvā taṃ kāraṇaṃ devagabbhāya ārocesi.
Sā pakatiyāpi tasmiṃ paṭibaddhacittā taṃ vacanaṃ sutvā sādhūti
sampaṭicchi. Nandagopā upasāgarassa saññaṃ datvā rattibhāge
taṃ pāsādaṃ āropesi. So devagabbhāya saddhiṃ saṃvāsaṃ kappesi.
Atha tena saddhiṃ punappunaṃ saṃvāsena devagabbhā gabbhaṃ paṭilabhi.
Aparabhāge tassā gabbhapatiṭṭhānaṃ pākaṭaṃ ahosi. Bhātaro nandagopaṃ
pucchiṃsu. Sā abhayaṃ yācitvā taṃ antaraṃ kathesi. Te sutvā bhaginiṃ
nāsetuṃ na sakkā sace dhītaraṃ vijāyissati taṃpi na nāsessāma
sace pana putto bhavissati nāsessāmāti cintetvā devagabbhaṃ
upasāgarassa adaṃsu. Sā paripuṇṇagabbhā dhītaraṃ vijāyi.
Bhātaro sutvā haṭṭhatuṭṭhā tassā añjanadevīti nāmaṃ kariṃsu. Tesaṃ
bhogavaḍḍhamānaṃ nāma bhogagāmaṃ adaṃsu. Upasāgaro devagabbhaṃ
gahetvā bhogavaḍḍhamānagāme vasi. Devagabbhāya punapi gabbho
patiṭṭhāsi. Nandagopāpi taṃ divasameva gabbhaṃ paṭilabhi. Tāsu
paripuṇṇagabbhāsu ekadivasameva devagabbhā puttaṃ vijāyi. Nandagopāpi
dhītaraṃ vijāyi. Devagabbhā puttassa vināsabhayena puttaṃ nandagopāya
rahassena pesetvā tassā dhītaraṃ āṇāpesi. Tassā vijātabhāvaṃ
bhātikānaṃ ārocesuṃ. Te puttaṃ vijātā dhītaranti
Pucchitvā dhītaranti vutte tenahi posathāti āhaṃsu. Etenupāyena
devagabbhā dasa putte vijāyi nandagopā dasa dhītaro.
Puttā nandagopāya santike vaḍḍhanti dhītaro devagabbhāya taṃ
antaraṃ koci na jānāti. Devagabbhāya jeṭṭhaputto vāsudevo nāma
ahosi dutiyo baladevo nāma tatiyo candadevo nāma catuttho
suriyadevo nāma pañcamo aggidevo nāma chaṭṭho varuṇadevo
nāma sattamo ajjuno nāma aṭṭhamo pajjuno nāma navamo
ghatapaṇḍito nāma dasamo aṅkuro nāma ahosi. Te
andhakaveṇḍudāsaputtā dasa bhātikāti pākaṭā ahesuṃ. Te aparabhāge
vuḍḍhimanvāya thāmabalasampannā kakkhalā pharusā hutvā vilopaṃ
karontā vicaranti. Rañño gacchante paṇṇākārepi vilumpanteva.
Manussā sannipatitvā andhakaveṇḍudāsaputtā dasa bhātikā raṭṭhaṃ
vilumpantīti rājaṅgaṇe upakkosiṃsu. Rājā andhakaveṇḍuṃ pakkosā-
petvā kasmā puttehi vilopaṃ kārāpesīti tajjesi. Evaṃ
dutiyaṃ tatiyaṃpi manussehi upakkose kate rājā taṃ santajjesi. So
maraṇabhayabhīto rājānaṃ abhayaṃ yācitvā deva ete na mayhaṃ puttā
upasāgarassa puttāti taṃ antaraṃ ārocesi. Rājā bhīto kena
te upāyena gaṇhissāmāti amacce pucchitvā ete deva
mallayuddhavittakā nagare yuddhaṃ kāretvā tattha te yuddhamaṇḍalaṃ āgate
gāhāpetvā māressāmāti vutte vānurañca muṭṭhikañcāti dve
malle pakkosāpetvā ito sattame divase yuddhaṃ bhavissatīti nagare
Bheriñcārāpetvā rājaṅgaṇe yuddhamaṇḍalaṃ sajjāpetvā akkhavāṭaṃ
kāretvā yuddhamaṇḍalaṃ kārāpetvā dhajapaṭike bandhāpesi. Sakalanagaraṃ
saṅkhubhi. Cakkāticakkaṃ mañcātimañcaṃ bandhiṃsu. Vānuramuṭṭhakā
yuddhamaṇḍalaṃ āgantvā vaggantā gajjantā apphoṭhentā vicariṃsu. Dasa
bhātikāpi āgantvā bhattagandharajakavīthiṃ vilumpetvā vaṇṇasāṭake
nivāsetvā gandhāpaṇesu gandhaṃ mālākārāpaṇesu mālaṃ vilumpetvā
valittagattā mālādhārino katakammapūrā vaggantā gajjantā
apphoṭhentā yuddhamaṇḍalaṃ pavisiṃsu. Tasmiṃ khaṇe vānuro apphoṭhento
vicarati. Baladevo taṃ disvā na naṃ hatthena chupissāmīti hatthisālato
mahantaṃ hatthiyottaṃ āharitvā vaggitvā gajjitvā yottaṃ khipitvā
vānuraṃ udare veṭhetvā dve yottakoṭiyo ekato katvā vaggetvā
ukkhipitvā sīsamatthake bhametvā bhūmiyaṃ pothetvā bahi akkhavāṭe
khipi. Vānure mate rājā muṭṭhikamallaṃ āṇāpesi. So vuṭṭhāya
vaggitvā gajjitvā apphoṭhesi. Baladevo taṃ koṭetvā aṭṭhīni
sañcuṇṇetvā mallosi amallomhīti vadantameva nāhaṃ tava
mallabhāvaṃ vā amallabhāvaṃ vā jānāmīti hatthe gahetvā bhūmiyaṃ pothetvā
jīvitakkhayaṃ pāpetvā bahi akkhavāṭe khipi. Muṭṭhiko maranto yakkho
hutvā taṃ khādituṃ labhissāmīti patthanaṃ ṭhapesi. So kāḷamattikaaṭaviyaṃ
nāma yakkho hutvā nibbatti. Rājā gaṇha dasa bhātike cetaketi
uṭṭhahi. Tasmiṃ khaṇe vāsudevo cakkaṃ khipi dvinnaṃpi bhātikānaṃ
sīsāni pātesi. Mahājano bhītatasito avassayo no hothāti
Tesaṃ pādesu nipatitvā nipajji. Te dvepi mātule māretvā
asitañjanagare rajjaṃ gahetvā mātāpitaro tattha katvā dasapi janā
sakalajambudīpe rajjaṃ gaṇhissāmāti nikkhamitvā anupubbena
kālayonakarañño nivāsaṃ ayujjhanagaraṃ gantvā taṃ parikkhitvā parikkhaggahaṇaṃ
viddhaṃsetvā pākāraṃ bhinditvā rājānaṃ gahetvā taṃ rajjaṃ attano
hatthagataṃ katvā dvāravatiṃ sampāpuṇiṃsu. Tassa ca pana nagarassa
ekato samuddo ekato pabbato. Amanussapariggahitaṃ kira taṃ
ahosi. Tassa ārakkhaṃ gahetvā ṭhitayakkho paccāmitte disvā
gadrabhavesena gadrabharavaṃ ravati. Tasmiṃ khaṇe yakkhānubhāvena sakalanagaraṃ
uppatitvā samuddamajjhe ekasmiṃ dīpake tiṭṭhati. Paccāmittesu
gatesu punāgantvā sakaṭṭhāneyeva patiṭṭhāsi. Tadāpi so gadrabho
tesaṃ dasannaṃ bhātikānaṃ āgamanaṃ ñatvā gadrabharavaṃ ravi. Nagaraṃ
uppatitvā dīpake patiṭṭhāya tesu nagaraṃ adisvā nivattesu
punāgantvā sakaṭṭhāne patiṭṭhāsi. Te puna nivattiṃsu . Punapi
gadrabho tatheva akāsi. Te dvāravatīnagare rajjaṃ gahetuṃ asakkontā
kaṇhadīpāyanassa santikaṃ gantvā vanditvā bhante mayaṃ dvāravatīrajjaṃ
gahetuṃ na sakkoma ekaṃ no upāyaṃ kathethāti pucchitvā
parikkhapiṭṭhe asukasmiṃ nāma ṭhāne eko gadrabho carati so hi
amitte disvā vicarati tasmiṃ khaṇe nagaraṃ uppatitvā gacchati
tumhe tassa pāde gaṇhatha ayaṃ te nippajjanupāyoti vutte
tāpasaṃ vanditvā gantvā dasapi janā gadrabhassa pādesu gahetvā
Nipatitvā sāmi ṭhapetvā tumhe añño amhākaṃ avassayo
natthi amhākaṃ nagaraṃ gaṇhanakāle mā viravathāti yāciṃsu. Gadrabho
na sakkā mayā na viravituṃ tumhe pana paṭhamataraṃ āgantvā
cattāro janā mahantāni ayanaṅgalāni gahetvā catūsu dvāresu
mahante ayakhāṇuke bhūmiyaṃ ākoṭetvā nagarassa uppatanakāle naṅgalāni
gahetvā naṅgalabandhaṃ ayasaṅkhalikaṃ ayakhāṇuke bandheyyātha nagaraṃ
uppatituṃ na sakkhissatīti āha. Te sādhūti vatvā tasmiṃ aḍḍharatte-
yeva naṅgalāni ādāya catūsu nagaradvāresu khāṇuke bhūmiyaṃ ākoṭetvā
aṭṭhaṃsu. Tasmiṃ khaṇe gadrabho viravi nagaraṃ uppatituṃ ārabhi.
Catūsu nagaradvāresu ṭhitā catūhi ayanaṅgalehi gahetvā naṅgalabandhā
ayasaṅkhalikā khāṇukesu bandhiṃsu. Nagaraṃ uppatituṃ nāsakkhi.
Dasa bhātikā tato nagaraṃ pavisitvā rājānaṃ māretvā rajjaṃ
gaṇhiṃsu. Evaṃ te sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe
rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyā vasamānā rajjaṃ
dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu.
Tato puna ekādasa koṭṭhāse karomāti vutte aṅkuro mama
koṭṭhāsaṃ tassā detha ahaṃ vohāraṃ katvā jīvissāmi kevalaṃ
tumhe attano janapade mayhaṃ suṅkaṃ vissajjethāti āha. Te
sādhūti sampaṭicchitvā tassa koṭṭhāsaṃ bhaginiyā datvā saddhiṃ tāya
nava rājāno dvāravatiyā vasiṃsu. Aṅkuro pana vāṇijjaṃ akāsi.
Evaṃ tesu aparāparaṃ puttadhītāhi vaḍḍhamānesu addhāne gate
Mātāpitaro kālamakaṃsu. Tadā kira manussānaṃ vīsativassasahassāyukakālo
hoti. Tadā vāsudevamahārājassa eko piyaputtako kālamakāsi.
Rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā
vilapanto nipajji. Tasmiṃ kāle ghatapaṇḍito cintesi ṭhapetvā
maṃ añño koci mama bhātu sokaṃ harituṃ samattho nāma natthi
upāyenassa sokaṃ harissāmīti so ummattakavesaṃ gahetvā sasaṃ
me detha sasaṃ me dethāti ākāsaṃ olokento sakalanagaraṃ
vicari. Ghatapaṇḍito ummattako jātoti sakalanagaraṃ saṅkhubhi.
Tasmiṃ kāle rohineyyo nāma amacco vāsudevarañño santikaṃ
gantvā tena saddhiṃ kathaṃ samuṭṭhapento paṭhamaṃ gāthamāha
        uṭṭhehi kaṇha kiṃ sesi      ko attho supinena te
        yopi tuyhaṃ sako bhātā     hadayaṃ cakkhuñca dakkhiṇaṃ
        tassa vātā baliyyanti      ghato jappati kesavāti.
     Tattha kaṇhāti gottenālapati. Kaṇhāyanagotto kiresa.
Ko atthoti katarā nāma vuḍḍhi. Hadayaṃ cakkhuñca dakkhiṇanti
hadayena ceva dakkhiṇacakkhunā ca samānoti attho. Tassa vātā
baliyyantīti tassa hadayaṃ asmiṃ vātā avattharantīti attho.
Jappatīti sasaṃ me dethāti vippalapati. Kesavāti so kira
kesasobhaṇatāya kesavoti paññāyittha tena taṃ nāmena ālapati.
     Evaṃ amaccena vutte tassa upaṭṭhitabhāvaṃ ñatvā satthā
abhisambuddho hutvā dutiyaṃ gāthamāha
        Tassa taṃ vacanaṃ sutvā      rohineyyassa kesavo
        taramānarūpo vuṭṭhāsi      bhātu sokena aṭṭitoti.
     Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghatapaṇḍitassa
santikaṃ gantvā ubhosu hatthesu daḷhaṃ gahetvā tena saddhiṃ
sallapanto tatiyaṃ gāthamāha
        kiṃ nu ummattakarūpova      kevalaṃ dvārakaṃ imaṃ
        saso sasoti vilapasi       ko nu te sasamāharīti.
     Tattha kevalaṃ dvārakaṃ imanti kasmā ummattako viya hutvā
sakalaṃ imaṃ dvāravatīnagaraṃ vicaranto saso sasoti vilapasi ko tava
sasaṃ avahari kena te saso gahitoti pucchati.
     So raññā evaṃ vuttepi punappunaṃ tadeva vacanaṃ vadati.
Rājā puna dve gāthā abhāsi
        sovaṇṇamayaṃ maṇimayaṃ        atha vā rūpiyāmayaṃ
        saṅkhasilāpavāḷamayaṃ        kārayissāmi te sasaṃ.
        Santi aññepi sasakā      araññe vanagocarā
        tepi te ānayissāmi     kīdisaṃ sasamicchasīti.
     Tatrāyaṃ saṅkhepattho etesu suvaṇṇamayādīsu yaṃ icchasi
taṃ vada ahaṃ te kāretvā dassāmi athāpi ete na rocesi
aññepi araññe vanagocarā sasakā atthi te ānayissāmi
vada bhadramukha kīdisaṃ sasamicchasīti.
     Rañño kathaṃ sutvā ghatapaṇḍito chaṭṭhaṃ gāthamāha
        Na cāhametaṃ icchāmi      ye sasā paṭhavissitā
        candato sasamicchāma       taṃ me ohara kesavāti.
     Tattha oharāti otārehi.
     Rājā tassa kathaṃ sutvā nissaṃsayaṃ me bhātā ummattakova
jātoti domanassappatto sattamaṃ gāthamāha
        so nūna madhuraṃ ñāti       jīvitaṃ vijahissasi
        apatthayaṃ yo patthayasi      candato sasamicchasīti.
     Tattha ñātīti kaniṭṭhaṃ ālapanto āha. Idaṃ vuttaṃ hoti
tāta mayhaṃ piyañāti so tvaṃ nūna atimadhuraṃ attano jīvitaṃ vijahissasi
yo apatthetabbaṃ patthesīti.
     Ghatapaṇḍito rañño vacanaṃ sutvā niccalo ṭhatvā bhātika
tvaṃ candato sasakaṃ patthentassa taṃ alabhitvā jīvitakkhayabhāvaṃ jānanto
kiṃkāraṇā mataputtaṃ anusocasīti vatvā aṭṭhamaṃ gāthamāha
        evaṃ ce kaṇha jānāsi     yadaññamanusāsasi
        kasmā pure mataṃ puttaṃ      ajjāpi anusocasīti.
     Tattha evanti idaṃ alabbhaneyyaṭṭhānaṃ nāma na patthetabbanti
yadi evaṃ jānāsi. Yadaññamanusāsasīti evaṃ jānantova yadi
aññaṃ anusāsasīti attho. Pureti atha kasmā ito catumāsamatthake
mataṃ puttaṃ ajjāpi anusocasīti vadati.
     Iti so antaravīthiyaṃ ṭhitakova bhātika ahaṃ tāva paññāyamānaṃ
patthemi tvaṃ pana apaññāyamānassa atthāya socasīti vatvā tassa
Dhammaṃ desento puna dve gāthā abhāsi
       yaṃ na labbhā manussena       amanussena vā puna
       jāto me mā marī putto    kuto labbhā alabbhiyaṃ.
       Na mantā mūlabhesajjā       osathehi dhanena vā
       sakkā ānayituṃ kaṇha        yaṃ petamanusocasīti.
     Tattha yanti bhātika yaṃ evaṃ jāto me putto mā marīti
manussena vā devena vā puna na labbhā na sakkā laddhuṃ taṃ tvaṃ
patthesi taṃ petaṃ kuto labbhā kena kāraṇena sakkā laddhuṃ
na sakkāti dīpeti. Tasmā alabbhiyaṃ alabbhaneyyaṭṭhānaṃ nāmetanti
attho. Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena.
Osathehīti nānāvidhosathehi. Dhanena vāti koṭisatasaṅkhenāpi dhanena
vā. Idaṃ vuttaṃ hoti yaṃ tvaṃ petamanusocasi taṃ etehi
mantappayogādīhipi ānetuṃ na sakkāti.
     Rājā taṃ sutvā yuttaṃ tāta sallakkhitaṃ mama sokaharaṇatthāya
tayā idaṃ katanti ghatapaṇḍitaṃ vaṇṇento catasso gāthā abhāsi
       yassa etādisā assu       amaccā purisapaṇḍitā
       yathā nijjhāpaye ajja       ghato purisapaṇḍito.
       Ādittaṃ vata maṃ santaṃ        ghatasittaṃva pāvakaṃ
       vārinā viya osiñci        sabbaṃ nibbāpaye daraṃ.
       Abbūḷhaṃ vata maṃ sallaṃ        yaṃ me hadayanissitaṃ
       yo me sokaparetassa       puttasokaṃ apānudi.
       Sohaṃ abbūḷhasallosmi       vītasoko anāvilo
       na socāmi na rodāmi       tava sutvāna māṇavāti.
     Tattha paṭhamagāthāya ayaṃ saṅkhepattho yathā yena kāraṇena
ajja maṃ puttasokaparetaṃ ghato purisapaṇḍito sokaharaṇatthāya
nijjhāpaye nijjhāpesi bodhesi yassa aññassāpi edisā
purisapaṇḍitā amaccā assu tassa kuto sokoti. Sesagāthā
vuttatthāyeva.
     Avasāne
        evaṃ karonti sappaññā    ye honti anukampakā
        nivattayanti sokamhā      ghato jeṭṭhaṃva bhātaranti
ayaṃ abhisambuddhagāthā uttānatthāyeva.
     Evaṃ ghatakumārena vītasoke kate vāsudeve rajjamanusāsente
dīghassa addhuno accayena dasabhātikānaṃ puttā kumārā cintayiṃsu
kaṇhadīpāyanaṃ dibbacakkhukoti vadanti vīmaṃsissāma tāva nanti.
Te ekaṃ daharakumāraṃ alaṅkaritvā gabbhinīākāraṃ dassentā udare
masūrakaṃ bandhitvā tassa santikaṃ netvā bhante ayaṃ kumārikā
kiṃ vijāyissatīti pucchiṃsu. Tāpaso dasabhātikarājūnaṃ vināsakālo
patto mayhaṃ nu kho āyusaṅkhāro kīdisoti olokento ajjeva
maraṇaṃ bhavissatīti ñatvā kumārā iminā tumhākaṃ ko atthoti
vatvā kathetha no bhanteti nibandho ayaṃ ito sattame divase
khadiraghaṭikaṃ vijāyissati tāya vāsudevassa kulaṃ vinassati apica kho pana
Tumhe taṃ khadiraghaṭikaṃ gahetvā jhāpetvā chārikaṃ nadiyaṃ pakkhipeyyāthāti
āha. Atha naṃ te kūṭajaṭila puriso vijāyanako nāma natthīti
vatvā tantarajjukaṃ nāma kāraṇaṃ katvā tattheva jīvitakkhayaṃ pāpayiṃsu.
Rājāno kumāre pakkosāpetvā kiṃkāraṇā tāpasaṃ mārayitthāti
pucchitvā sabbaṃ sutvā bhītā tassa ārakkhaṃ datvā sattame
divase tassa kucchito nikkhantaṃ  khadiraghaṭikaṃ jhāpetvā chārikaṃ nadiyaṃ
khipiṃsu. Sā nadiyā vuyhamānā mukhadvāre ekapasse laggi.
Tato erakaṃ nibbatti. Athekadivasaṃ te rājāno samuddakīḷitaṃ
kīḷissāmāti mukhadvāraṃ gantvā mahāmaṇḍapaṃ kāretvā alaṅkata-
maṇḍape khādantā pivantā kīḷantā kelivaseneva pavattahatthapāda-
parāmāsā dvidhā bhinditvā mahākalahaṃ kariṃsu. Atheko aññaṃ muggaraṃ
alabhanto erakavanto ekaṃ erakapattaṃ gaṇhi. Taṃ gahitamattameva
khadiramusalaṃ ahosi. So tena mahājanaṃ pothesi. Athañño athaññoti
sabbehi gahitaggahitaṃ musalameva ahosi. Te aññamaññaṃ paharitvā
vināsaṃ pāpuṇiṃsu. Tesu vināsantesu vāsudevo baladevo bhaginī
añjanadevī purohitoti cattāro janā rathaṃ abhirūhitvā palāyiṃsu.
Sesā sabbepi vinaṭṭhā. Tepi cattāro janā rathena palāyantā
kāḷamattikaaṭaviṃ pāpuṇiṃsu. So hi muṭṭhikamallo patthanaṃ katvā
yakkho hutvā tattha nibbatto baladevassa āgatabhāvaṃ ñatvā tattha
gāmaṃ māpetvā mallavesaṃ gahetvā ko yujjhitukāmoti vagganto
gajjanto apphoṭhento vicari. Baladevo taṃ disvāva bhātika
Ahaṃ iminā saddhiṃ yujjhissāmīti vatvā vāsudeve vārenteyeva
rathā oruyha tassa santikaṃ gantvā apphoṭheti. Atha naṃ so
pasāritahattheyeva gahetvā mūlakandaṃ viya khādi. Vāsudevo tassa
matabhāvaṃ ñatvā bhaginiñca purohitañca ādāya sabbarattiṃ gantvā
suriyodaye ekaṃ paccantagāmaṃ patvā āhāraṃ pacitvā āharathāti
bhaginiñca purohitañca gāmaṃ pahiṇitvā sayaṃ ekasmiṃ gacchantare
paṭicchanno nipajji. Atha naṃ jarā nāma eko luddho gacchaṃ calitaṃ
disvā sūkaro ettha bhavissatīti saññāya sattiṃ khipitvā pāde
vijjhi. Ko maṃ vijjhatīti ca vutte manussassa viddhabhāvaṃ ñatvā
bhīto palāyituṃ ārabhi. Rājā satiṃ paccupaṭṭhapetvā uṭṭhāya
mātula mā bhāyi ehīti pakkositvā āgataṃ kosi nāma
tvanti pucchitvā ahaṃ sāmi jarā nāmāti vutte jarāya viddho
marissatīti kira maṃ porāṇā byākariṃsu nissaṃsayaṃ ajja mayā
maritabbanti ñatvā mātula mā bhāyi ehi pādaṃ me bandhāhīti
tena pahāramukhaṃ bandhāpetvā taṃ uyyojesi. Balavavedanā pavattiṃsu.
Itarehi ābhataṃ āhāraṃ paribhuñjituṃ nāsakkhi. Atha te āmantetvā
ajjāhaṃ marissāmi tumhe pana sukhumālā aññaṃ kammaṃ katvā
jīvituṃ na sakkhissatha imaṃ vijjaṃ sikkhathāti ekaṃ vijjaṃ sikkhāpetvā
te uyyojetvā tattheva jīvitakkhayaṃ pāpuṇi. Evaṃ añjanadeviṃ
ṭhapetvā sabbeva vināsaṃ pāpuṇiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā upāsaka evaṃ porāṇaka-
paṇḍitā paṇḍitānaṃ kathaṃ sutvā attano puttasokaṃ nīhariṃsu tvaṃ
mā cintayīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Tadā rohineyyo
ānando ahosi vāsudevo sārīputto avasesā buddhaparisā
ahesuṃ ghatapaṇḍito pana ahameva sammāsambuddho loke vivaṭṭacchado
ahosīti.
                  Ghatapaṇḍitajātakaṃ samattaṃ.
                 Iti soḷasajātakapaṭimaṇḍitassa
              dasakanipātassa atthavaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 39 page 527-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10671              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10671              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5979              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6135              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6135              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]