ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Sumaṅgalajātakaṃ
     bhusamhi kuddhoti idaṃ satthā jetavane viharanto rājovādasuttaṃ
ārabbha kathesi. Tadā pana satthā kosalaraññā yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento mahādānaṃ
pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko
paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikañcaramāno bārāṇasiṃ
patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi.
Tamenaṃ rājā disvā pasannacitto vanditvā pāsādaṃ āropetvā
rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā
anumodanaṃ sutvā pasannacitto attano uyyāne vasanatthāya paṭiññaṃ
gahetvā uyyānaṃ pesetvā sayampi bhuttapātarāso gantvā rattiṭṭhāna-
divāṭṭhānādīni saṃvidahitvā sumaṅgalaṃ nāma uyyānapālaṃ veyyāvaccakaraṃ
Datvā nagaraṃ pāvisi. Paccekabuddho tato paṭṭhāya nivaddhaṃ rājagehe
bhuñjanto tattha ciraṃ vasi. Sumaṅgalopi naṃ sakkaccaṃ upaṭaṭhahi.
Athekadivasaṃ paccekabuddho sumaṅgalaṃ āmantetvā ahaṃ
katipāhaṃ asukagāmaṃ nāma nissāya vasitvā āgamissāmi rañño
āroceyyāsīti vatvā pakkāmi. Sumaṅgalopi rañño ārocesi.
Paccekabuddho katipāhaṃ tattha vasitvā sāyaṃ suriye atthaṅgate taṃ
uyyānaṃ paccāgami. Sumaṅgalo tassa āgamanabhāvaṃ ajānanto
attano gehaṃ agamāsi. Paccekabuddhopi pattacīvaraṃ paṭisāmetvā
thokaṃ caṅkamitvā pāsāṇaphalake nisīdi. Taṃ divasaṃ pana uyyānapālassa
gharaṃ pāhunakā āgamiṃsu. Tesaṃ sūpabyañjanatthāya uyyāne abhayaladdhaṃ
migaṃ māressāmīti dhanuṃ ādāya uyyānaṃ gantvā migaṃ upadhārento
paccekabuddhaṃ disvā mahāmigo bhavissatīti saññāya saraṃ sannahitvā
vijjhi. Paccekabuddho sīsaṃ vivaritvā sumaṅgalāti āha. So
bhayappatto hutvā bhante ahaṃ tumhākaṃ āgatabhāvaṃ ajānanto migoti
saññāya vijjhiṃ khamatha meti vatvā hotu idāni kiṃ karissasi
ehi saraṃ luñcitvā gaṇhāti vutte vanditvā saraṃ luñci.
Mahatī vedanā uppajji. Paccekabuddho tattheva parinibbāyi.
Uyyānapālo sace rājā jānissati na me jīvitaṃ dassatīti
puttadāraṃ gahetvā palāyi. Tāvadeva paccekabuddho parinibbutoti
devatānubhāvena sakalanagaraṃ ekakolāhalaṃ jātaṃ. Punadivase manussā
uyyānaṃ gantvā paccekabuddhaṃ disvā uyyānapālo paccekabuddhaṃ
Māretvā palātoti rañño kathayiṃsu. Rājā mahantena parivārena
gantvā sattāhaṃ sarīrapūjaṃ katvā mahantena sakkārena jhāpetvā
dhātuyo ādāya cetiyaṃ katvā taṃ pūjento dhammena rajjaṃ kāresi.
Sumaṅgalopi ekasaṃvaccharaṃ vītināmetvā rañño cittaṃ jānissāmīti
āgantvā ekaṃ amaccaṃ passitvā mayi rañño cittaṃ jānāhīti
āha. So rañño santike tassa guṇaṃ kathesi. Rājā asuṇanto
viya ahosi. Atha amacco puna kiñci akathetvā rañño anattamanabhāvaṃ
sumaṅgalassa kathesi. So dutiyasaṃvaccharepi āgantvā tatheva rājā
tuṇhī ahosi. Tatiyasaṃvacchare gantvā puttadāraṃ gahetvāva
āgañchi. Amacco rañño mudubhāvaṃ ñatvā taṃ rājadvāre
ṭhapetvā tassa āgatabhāvaṃ rañño kathesi. Rājā taṃ pakkosāpetvā
paṭisanthāraṃ katvā sumaṅgala kasmā tayā mama puññakkhetto
paccekabuddho māritoti pucchi. So nāhaṃ deva paccekabuddhaṃ māremi
api ca kho iminā nāma kāraṇena idaṃ nāma akāsinti taṃ pavattiṃ
ācikkhi. Atha naṃ rājā tenahi mā bhāyīti samassāsetvā
puna uyyānapālameva akāsi. Atha naṃ so amacco pucchi deva
kasmā tumhe dve vāre sumaṅgalassa guṇaṃ sutvāpi kiñci akathayitvā
kasmā pana tatiyavāre sutvā taṃ pakkositvā anukampitthāti.
Rājā tāta raññā nāma kuddhena sahasā kiñci kātuṃ na vaṭṭati
tenāhaṃ pubbe tuṇhī hutvā tatiyavāre sumaṅgale mama cittassa
mudubhāvaṃ ñatvā taṃ pakkosāpesinti rājavattaṃ kathento imā
Gāthā āha
                bhusamhi kuddhoti apekkhiyāna
                na tāva daṇḍaṃ panayeyya issaro
                aṭṭhānaso appaṭirūpamattano
                parassa dukkhāni bhusaṃ udīriye.
                Yato pajāneyya pasādamattano
                atthaṃ niyuñjeyya parassa dukkaṭaṃ
                tadāyamatthoti sayaṃ apekkhiya
                athassa daṇḍaṃ sadisaṃ nivesaye.
                Na cāpi jhāpeti paraṃ na attanaṃ
                amucchito yo nayate nayānayaṃ
                yo daṇḍadharo bhavatīdha issaro
                sa vaṇṇagutto siriyā na dhaṃsati.
                Ye khattiyāse anisammakārino
                panenti daṇḍaṃ sahasā amucchitā
                avaṇṇasaṃyuttāva jahanti jīvitaṃ
                itopi cutāpi payanti duggatiṃ.
                Dhamme ca ye ariyappavedite ratā
                anuttarā te vacasā manasā kammunā ca
                te santisoraccasamādhisaṇṭhitā
                vajanti lokaṃ dubhayaṃ tathāvidhā.
                Rājāhamasmi narapamudānamissaro
                sacepi kujjhāmi ṭhapemi attanaṃ
                nisedhayanto janataṃ tathāvidhaṃ
                panemi daṇḍaṃ anukampi yonisoti.
     Tattha apekkhiyānāti apekkhitvā jānitvā. Idaṃ vuttaṃ hoti
tāta paṭhavissaro rājā nāma ahaṃ bhusaṃ kuddho balavakodhābhibhūtoti
ñatvā aṭṭhavatthukādibhedaṃ daṇḍaṃ parassa na paneyya na pavatteyya
kiṃkāraṇā kuddho hi aṭṭhavatthukaṃ soḷasavatthukaṃ katvā aṭṭhānena
akāraṇena attano rājabhāvassa ananurūpaṃ imaṃ ettakaṃ nāma
āharāpetha idaṃ vāssa karothāti parassa bhusaṃ dukkhāni
balavadukkhāni udīreyya. Yatoti yadā. Idaṃ vuttaṃ hoti yadā
pana rājā parasmiṃ uppannaṃ attano pasādaṃ jāneyya atha parassa
dukkaṭaṃ atthaṃ niyuñjeyya upaparikkheyya tadā evaṃ niyuñjanto
ayaṃ nāmettha attho ayameva tassa dosoti sayaṃ attapaccakkhaṃ
katvā athassa aparādhakārakassa aṭṭhavatthukahetu aṭṭheva soḷasa-
vatthukahetu soḷaseva kahāpaṇe gaṇhanto daṇḍaṃ sadisaṃ katadosānurūpaṃ
nivesaye ṭhapeyya pavatteyyāti. Amucchitoti chandādivasena
agatikilesehi amucchito anabhibhūto hutvā yo nayānayaṃ nayati
upaparikkhati so neva paraṃ jhāpeti na attānaṃ. Chandādivasena
hi ahetukaṃ daṇḍaṃ pavattento parampi tena daṇḍena jhāpeti
ḍahati pīḷeti attānampi tatonidānena pāpena ayaṃ panevaṃ
Paraṃ jhāpeti attānaṃ. Yo daṇḍadharo bhavatīdha issaroti yo
idha paṭhavissaro jāto idha sattaloke dosānucchavikaṃ daṇḍaṃ
pavattento daṇḍadharo hoti. Sa vaṇṇaguttoti guṇavaṇṇena
ceva yasavaṇṇena ca gutto rakkhito siriyā na dhaṃsati na
parihāyati. Avaṇṇasaṃyuttāva jahantīti adhammikā lolarājāno
avaṇṇena yuttā hutvā jīvitaṃ jahanti. Dhamme ca ye
ariyappavediteti ye rājāno ācāraariyehi dhammikarājūhi pavedite
dasavidhe rājadhamme ratā. Anuttarā teti te vacasā manasā kammunā
ca tīhipi etehi anuttarā jeṭṭhakā. Te santisoraccasamādhisaṇṭhitāti
te agatipahānena kilesasantiyañca susīlayasaṅkhāte soracce ca
ekaggatāsamādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno. Vajanti
lokaṃ dubhayanti dhammena rajjaṃ kāretvā manussalokato devalokaṃ
devalokato manussalokanti ubhayalokameva vajanti nirayādīsu na
nibbattanti. Narapamudānanti narānañca pamudānañca. Ṭhapemi
attānanti kuddhopi kodhavasena agantvā attānaṃ porāṇakarājūhi
ṭhapitanayasmiṃyeva ṭhapemi vinicchayadhammaṃ na bhindāmi.
     Evaṃ chahi gāthāhi raññā attano guṇe kathite sabbāpi
rājaparisā tuṭṭhā ayaṃ sīlācāraguṇasampatti amhākaññeva anurūpāti
rañño guṇaṃ kathayiṃsu. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya
rājānaṃ vanditvā añjaliṃ paggayha rañño thutiṃ karonto tisso
gāthā abhāsi
                Sirī ca lakkhī ca taveva khattiya
                janādhipa mā vijahi kudācanaṃ
                akkodhano niccapasannacitto
                anīgho tuvaṃ vassasatāni pālaya.
                Guṇehi etehi upeta khattiya
                ṭhitamariyavattī suvaco akodhano
                sukhī anuppīḷa pasāsa medaniṃ
                itopi cutopi ca yāhi suggatiṃ.
                Evaṃ sunītena subhāsitena
                dhammena ñāyena upāyaso nayaṃ
                nibbāpaye saṅkhubhitaṃ mahājanaṃ
                mahāva megho salilena medaninti.
     Tattha sirī ca lakkhī cāti parivārasampatti ca paññā ca.
Anīghoti niddukkho hutvā. Upeta khattiyāti upeto khattiya.
Ayameva vā pāṭho. Ṭhitamariyavattīti ṭhitaariyavatti nāma dasa-
rājadhammasaṅkhātaporāṇakarājavatti tattha patiṭṭhitattā ṭhitarājadhammo
hutvāti attho. Anuppīḷa pasāsa medaninti anuppīḷaṃ pasāsa
medaniñca. Ayameva vā pāṭho. Sunītenāti sunayena sukāraṇena.
Dhammenāti dasakusalakammapathadhammena. Ñāyenāti purimapadassevetaṃ
vevacanaṃ. Upāyasoti upāyakosallena. Nayanti nayanto rajjaṃ
anusāsanto dhammikarājā. Nibbāpayeti imāya paṭipattiyā
Kāyikacetasikadarathaṃ apanento kāyikacetasikadukkhasaṅkhubhitampi mahājanaṃ mahāmegho
salilena medaniṃ viya nibbāpeyya tvampi tatheva nibbāpehīti dīpento
evamāha.
     Satthā kosalarañño ovādavasena imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi tadā paccekabuddho parinibbuto sumaṅgalo
ānando ahosi rājā pana ahamevāti.
                   Sumaṅgalajātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 283-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5683              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5683              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4924              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4924              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]