ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      jarūdapānajātakaṃ
     jarūdapānaṃ khaṇamānāti idaṃ satthā jetavane viharanto
sāvatthīvāsino vāṇije ārabbha kathesi.
     Te kira sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya
gamanakāle tathāgataṃ nimantetvā mahādānaṃ datvā saraṇāni
Gahetvā sīlesu patiṭṭhāya satthāraṃ vanditvā mayaṃ bhante
vohāratthāya dīghamaggaṃ gamissāma bhaṇḍaṃ visajjetvā siddhiyātrā
sotthinā paccāgantvā puna tumhe vandissāmāti vatvā maggaṃ
paṭipajjiṃsu. Te kantāramaggesu purāṇaṃ udapānaṃ disvā imasmiṃ
udapāne pānīyaṃ natthi mayañca pipāsitā khaṇissāma nanti khaṇantā
paṭipāṭiyā bahuṃ ayasaṃ lohaṃ veḷuriyaṃ labhiṃsu. Te teneva santuṭṭhā
hutvā tesaṃ ratanānaṃ sakaṭāni pūretvā sotthinā sāvatthiyaṃ
paccāgamiṃsu. Te ābhatadhanaṃ paṭisāmetvā siddhiyātrā dānaṃ
dassāmāti tathāgataṃ nimantetvā dānaṃ datvā vanditvā ekamantaṃ nisinnā
attano dhanassa laddhakāraṇaṃ satthu ārocesuṃ. Satthā tumhe
kho upāsakā tena dhanena santuṭṭhā hutvā pamāṇaññutāya
dhanañca jīvitañca labhittha porāṇakā pana asantuṭṭhāva amattaññuno
paṇḍitānaṃ vacanaṃ akatvā jīvitakkhayaṃ pattāti vatvā tehi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ vāṇijakule nibbattetvā vayappatto satthavāhajeṭṭhako
ahosi. So bārāṇasiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā
bahū vāṇije ādāya tameva kantāraṃ paṭipanno tameva udapānaṃ
addasa. Tattha te vāṇijā pānīyaṃ pivissāmāti taṃ udapānaṃ
khaṇantā paṭipāṭiyā bahūni veḷuriyādīni labhiṃsu. Te bahumpi ratanaṃ
labhitvā tena asantuṭṭhā aññampi ettha itopi sundarataraṃ
Bhavissatīti bhiyyoso mattāya taṃ khaṇiṃsuyeva. Atha te bodhisatto
āha bho vāṇijā lobho nāmesa vināsamūlo amhehi bahu
dhanaṃ laddhaṃ ettakena santuṭaṭhā hotha mā ca atikkhaṇitthāti.
Tena te vāriyamānāpi khaṇiṃsuyeva. So ca udapāno nāgapariggahito.
Athassa heṭṭhā vasanakanāgarājā attano vimāne bhijjante
leḍḍūsu ca paṃsūsu ca opattamānesu kuddho hutvā bodhisattaṃ
ṭhapetvā anavasese sabbepi nāsikavātena paharitvā jīvitakkhayaṃ pāpetvā
nāgabhavanā nikkhamma sakaṭāni yojāpetvā sattaratanānaṃ pūretvā
bodhisattaṃ sukhayānake nisīdāpetvā nāgamāṇavakehi sakaṭāni pājāpento
bodhisattaṃ bārāṇasiṃ netvā gharaṃ pavesetvā dhanaṃ paṭisāmetvā
attano nāgabhavanameva gato. Bodhisatto taṃ dhanaṃ visajjetvā
sakalajambūdīpaṃ unnaṅgalaṃ katvā dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā jīvitapariyosāne saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā
gāthā avoca
       jarūdapānaṃ khaṇamānā         vāṇijā udakatthikā
       ajjhaggaṃsu ayolohaṃ         tipusīsañca māṇayo
       rajaṭaṃ jātarūpañca           muttā veḷuriyā bahū
       te ca tena asantuṭṭhā      bhiyyo bhiyyo khaṇiṃsu te
       tatthapāsīviso ghoro        tejasī tejasā hani
       tasmā khaṇe nātikkhaṇe      atikkhātamhi pāpakaṃ
       Khaṇanena dhanaṃ laddhaṃ          atikkhātena nāsitanti.
     Tattha ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Muttāti
muttādayo. Te ca tena asantuṭṭhāti te ca vāṇijā tena
dhanena asantuṭṭhā. Te tatthāti te vāṇije tasmiṃ udakapāne.
Tejasīti visatejena samannāgato. Tejasā hanīti visatejena ghātesi.
Atikkhātena nāsitanti atikkhaṇanena tañca dhanaṃ jīvitañca nāsitaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
nāgarājā sārīputto ahosi satthavāhajeṭṭhako pana ahamevāti.
                    Jarūdapānajātakaṃ chaṭṭhaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 29-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2029              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2029              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]