ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      jarudapanajatakam
     jarudapanam khanamanati idam sattha jetavane viharanto
savatthivasino vanije arabbha kathesi.
     Te kira savatthiyam bhandam gahetva sakatani puretva voharatthaya
gamanakale tathagatam nimantetva mahadanam datva saranani
Gahetva silesu patitthaya sattharam vanditva mayam bhante
voharatthaya dighamaggam gamissama bhandam visajjetva siddhiyatra
sotthina paccagantva puna tumhe vandissamati vatva maggam
patipajjimsu. Te kantaramaggesu puranam udapanam disva imasmim
udapane paniyam natthi mayanca pipasita khanissama nanti khananta
patipatiya bahum ayasam loham veluriyam labhimsu. Te teneva santuttha
hutva tesam ratananam sakatani puretva sotthina savatthiyam
paccagamimsu. Te abhatadhanam patisametva siddhiyatra danam
dassamati tathagatam nimantetva danam datva vanditva ekamantam nisinna
attano dhanassa laddhakaranam satthu arocesum. Sattha tumhe
kho upasaka tena dhanena santuttha hutva pamanannutaya
dhananca jivitanca labhittha poranaka pana asantutthava amattannuno
panditanam vacanam akatva jivitakkhayam pattati vatva tehi
yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
baranasiyam vanijakule nibbattetva vayappatto satthavahajetthako
ahosi. So baranasiyam bhandam gahetva sakatani puretva
bahu vanije adaya tameva kantaram patipanno tameva udapanam
addasa. Tattha te vanija paniyam pivissamati tam udapanam
khananta patipatiya bahuni veluriyadini labhimsu. Te bahumpi ratanam
labhitva tena asantuttha annampi ettha itopi sundarataram
Bhavissatiti bhiyyoso mattaya tam khanimsuyeva. Atha te bodhisatto
aha bho vanija lobho namesa vinasamulo amhehi bahu
dhanam laddham ettakena santutatha hotha ma ca atikkhanitthati.
Tena te variyamanapi khanimsuyeva. So ca udapano nagapariggahito.
Athassa hettha vasanakanagaraja attano vimane bhijjante
leddusu ca pamsusu ca opattamanesu kuddho hutva bodhisattam
thapetva anavasese sabbepi nasikavatena paharitva jivitakkhayam papetva
nagabhavana nikkhamma sakatani yojapetva sattaratananam puretva
bodhisattam sukhayanake nisidapetva nagamanavakehi sakatani pajapento
bodhisattam baranasim netva gharam pavesetva dhanam patisametva
attano nagabhavanameva gato. Bodhisatto tam dhanam visajjetva
sakalajambudipam unnangalam katva danam datva silam samadiyitva
uposathakammam katva jivitapariyosane saggapadam puresi.
     Sattha imam dhammadesanam aharitva abhisambuddho hutva ima
gatha avoca
       jarudapanam khanamana         vanija udakatthika
       ajjhaggamsu ayoloham         tipusisanca manayo
       rajatam jatarupanca           mutta veluriya bahu
       te ca tena asantuttha      bhiyyo bhiyyo khanimsu te
       tatthapasiviso ghoro        tejasi tejasa hani
       tasma khane natikkhane      atikkhatamhi papakam
       Khananena dhanam laddham          atikkhatena nasitanti.
     Tattha ayanti kalaloham. Lohanti tambaloham. Muttati
muttadayo. Te ca tena asantutthati te ca vanija tena
dhanena asantuttha. Te tatthati te vanije tasmim udakapane.
Tejasiti visatejena samannagato. Tejasa haniti visatejena ghatesi.
Atikkhatena nasitanti atikkhananena tanca dhanam jivitanca nasitam.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
nagaraja sariputto ahosi satthavahajetthako pana ahamevati.
                    Jarudapanajatakam chattham
                       --------



             The Pali Atthakatha in Roman Book 38 page 29-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=602&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=602&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2029              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2029              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]