ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      gāmaṇicandajātakaṃ
     nāyaṃ gharānaṃ kusaloti idaṃ satthā jetavane viharanto paññāpasaṃsanaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū dasabalassa paññaṃ pasaṃsantā nisīdiṃsu
āvuso tathāgato mahāpañño puthupañño hāsapañño javanapañño
tikkhapañño nibbedhikapañño sadevakaṃ lokaṃ paññāya atikkamatīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
tathāgato paññavāyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ janasandho nāma rājā rajjaṃ kāresi.
Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṃ
Suparimajjitaṃ kāñcanādāsatalaṃ viya parisuddhaṃ ahosi atisobhaggappattaṃ.
Tenassa nāmaggahaṇadivase ādāsamukhakumāroti nāmaṃ akaṃsu.
Taṃ sattavassabbhantareyeva pitā tayo vede sabbañca loke
kattabbaṃ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā
mahantena parivārena rañño sarīrakiccaṃ katvā matakadānaṃ datvā sattame
divase rājaṅgaṇe sannipatitvā kumāro atidaharo na sakkā
rajje abhisiñcituṃ vīmaṃsitvā naṃ abhisiñcissāmāti. Te ekadivasaṃ
nagaraṃ alaṅkārāpetvā vinicchayaṭṭhānaṃ sajjetvā pallaṅkaṃ paññāpetvā
kumārassa santikaṃ gantvā vinicchayaṭṭhānaṃ deva gantuṃ vaṭṭatīti
āhaṃsu. Kumāro sādhūti mahantena parivārena gantvā pallaṅke
nisīdi. Tassa nisinnakāle te amaccā ekaṃ dvīhi pādehi
vicaraṇamakkaṭaṃ vatthuvijjācariyavesaṃ gāhāpetvā vinicchayaṭṭhānaṃ netvā
deva ayaṃ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjāya
antobhūmiyaṃ sattaratanaṭṭhāne guṇadosaṃ passati eteneva
gahitaṃ rājakulānaṃ gehaṭṭhānaṃ hoti imaṃ devo saṅgaṇhitvā
ṭhānantare ṭhapetūti āhaṃsu. Kumāro taṃ heṭṭhā ca upari ca
oloketvā nāyaṃ manusso makkaṭo esoti ñatvā makkaṭā
nāma kataṃ viddhaṃsetuṃ jānanti akataṃ pana kātuṃ vā vicāretuṃ vā
na jānantīti cintetvā amaccānaṃ paṭhamaṃ gāthamāha
         nāyaṃ gharānaṃ kusalo      lolo ayaṃ valīmukho
         kataṃ kataṃ kho padūseyya    evaṃdhammamidaṃ kulanti.
     Tattha nāyaṃ gharānaṃ kusaloti ayaṃ satto na gharānaṃ kusalo
gharānaṃ vicāretuṃ vā kāretuṃ vā cheko na hoti. Loloti
lolajātiko. Valīmukhoti valiyo mukhe assāti valīmukho.
Evaṃdhammamidaṃ kulanti idaṃ makkaṭakulaṃ nāma kataṃ dūsetabbaṃ
vināsetabbanti evaṃsabhāvaṃ.
     Amaccā evaṃ bhavissati devāti taṃ apanetvā ekāhadvīhaccayena
puna tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā ayaṃ deva
pitu mahārājassa kāle vinicchayāmacco vinicchayasuttamassa
suppavattati imaṃ saṅgaṇhitvā vinicchayakammaṃ vicāretuṃ vaṭṭatīti
āhaṃsu. Kumāro taṃ oloketvā cittavato sampannamanussassa
lomaṃ nāma evarūpaṃ na hoti ayampi nicittako vānaro
vinicchayakammaṃ kātuṃ na sakkhissatīti ñatvā dutiyaṃ gāthamāha
         nayidaṃ cittavato lomaṃ     nāyaṃ assāsiko migo
         satthaṃ me janasandhena     nāyaṃ kiñci vijānatīti.
     Tattha nayidaṃ cittavato lomanti yaṃ idaṃ etassa sarīre pharusalomaṃ
idaṃ vicāraṇapaññāya sampayuttacittavato na hoti pākatikacittena
pana acittako nāma tiracchānagato natthi. Nāyaṃ assāsikoti
ayaṃ avassayo vā hutvā anusāsaniṃ vā datvā aññaṃ
assāsetuṃ asamatthatāya na assāsiko. Migoti makkaṭo. Satthaṃ
me janasandhenāti mayhaṃ pitarā janasandhena etaṃ satthaṃ kathitaṃ makkaṭo
nāma kāraṇākāraṇaṃ na jānātīti evaṃ anusāsanī dinnāti dīpeti.
Nāyaṃ kiñci vijānatīti tasmā ayaṃ vānaro nāma na kiñci jānātīti
niṭṭhamettha gantabbaṃ. Pāliyaṃ pana nāyaṃ kiñci na dūsayeti
likhitaṃ. Taṃ aṭṭhakathāyaṃ natthi.
     Amaccā imampi kathaṃ sutvā evaṃ bhavissati devāti taṃ
apanetvā punapi ekadivasaṃ tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā
ayaṃ deva puriso pitu mahārājassa kāle mātupaṭṭhānapitupaṭṭhānapūrako
kule jeṭṭhāpacāyikakammakārako imaṃ saṅgaṇhituṃ vaṭṭatīti
āhaṃsu. Puna kumāro taṃ oloketvā makkaṭā nāma calacittā
evarūpaṃ kammaṃ kātuṃ na samatthāti cintetvā tatiyaṃ gāthamāha
         na mātaraṃ pitaraṃ vā      bhātaraṃ bhaginiṃ sakaṃ
         bhareyya tādiso poso   siṭṭhaṃ dasarathena meti.
     Tattha bhātaraṃ bhaginiṃ sakanti attano bhātaraṃ vā bhaginiṃ vā.
Pāliyaṃ pana sakhanti likhitaṃ. Taṃ pana aṭṭhakathāyaṃ sakanti vutte
sakabhātikabhaginiyo labbhanti sakhanti vutte sahāyo labbhatīti
vicāritameva. Bhareyyāti poseyya. Tādiso posoti yādiso esa
dissati tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṃ dasarathena
meti evaṃ me pitarā anusiṭṭhaṃ pitā hissa catūhi saṅgahavatthūhi
janasaṅgahaṇato janasandhoti vuccati dasahi rathehi kattabbaṃ
attano ekeneva rathena karaṇato dasarathoti tassa santikā
evarūpassa ovādassa sutattā evamāha.
     Amaccā evaṃ bhavissati devāti makkaṭaṃ apanetvā
Paṇḍito kumāro sakkhissati rajjaṃ kāretunti bodhisattaṃ rajje
abhisiñcitvā ādāsamukharañño āṇāti nagare bheriñcārāpesuṃ. Tato
paṭṭhāya bodhisatto dhammena samena rajjaṃ kāresi. Paṇḍitabhāvopissa
sakalajambūdīpaṃ pattharitvā gato. Paṇḍitabhāvaṃ dīpanatthaṃ panassa
imāni cuddasa vatthūni ābhatāni
      goṇo putto hayo ceva   naḷakāro gāmabhojako
      gaṇikā taruṇī sappo       migo tittiradevatā
      nāgo tapassino ceva     atho brāhmaṇamāṇavāti.
Tatrāyaṃ anupubbikathā.
     Bodhisatte tasmiṃ rajje abhisiñcite eko janasandharañño
pādamūliko nāmena gāmaṇicando nāma evaṃ cintesi idaṃ rajjaṃ
nāma samānavayehi saddhiṃ sobhati ahañca mahallako daharaṃ kumāraṃ
upaṭṭhātuṃ ayutto bhavissāmi janapade kasikammaṃ katvā jīvissāmīti.
So nagarato tiyojanamattaṃ ṭhānaṃ gantvā ekasmiṃ gāmake
vāsaṃ kappesi. Kasikammatthāya panassa goṇopi natthi. So
deve vassante ekaṃ sahāyakaṃ dve goṇe yācitvā sabbadivasaṃ
kasitvā tiṇaṃ khādāpetvā goṇe sāmikassa niyyādetuṃ gehaṃ
agamāsi. So tasmiṃ khaṇe bhariyāya saddhiṃ gehamajjhe nisīditvā
bhattaṃ bhuñjati. Goṇāpi pariccayena gehaṃ pavisiṃsu. Tesu
pavisantesu sāmiko thālaṃ ukkhipi. Bhariyā thālaṃ apanesi.
Gāmaṇicando bhattena maṃ nimanteyyunti olokento goṇe
Aniyuyādetvāva nivatti. Corā rattiṃ vajaṃ chinditvā teyeva goṇe
hariṃsu. Goṇasāmiko pātova vajaṃ paviṭṭho te goṇe adisvā
corehi gahitabhāvaṃ jānantopi gāmaṇicandassa gīvaṃ karissāmīti naṃ
upasaṅkamitvā bho goṇe me dehīti āha. Nanu goṇā gehaṃ
paviṭṭhāti. Kiṃ pana te mayhaṃ niyyāditāti. Na niyyāditāti.
Tenahi ayaṃ te rājadūto ehīti āha. Tesu hi janapadesu yaṃ kiñci
sakkharaṃ vā kapālakhaṇḍaṃ vā ukkhipitvā ayaṃ te rājadūto ehīti
vutte yo na gacchati tassa rājaāṇaṃ karoti tasmā so
rājadūtoti sutvāva nikkhami. So tena saddhiṃ rājakulaṃ gacchanto
ekaṃ sahāyakassa vasanagāmaṃ patvā bho aticchātosmi yāva
gāmaṃ pavisitvā āhārakiccaṃ katvā āgacchāmi tāva idheva
hohīti vatvā sahāyakassa gehaṃ agamāsi. Sahāyo panassa gehe
natthi. Sahāyikā disvā sāmi pakkāhāro natthi muhuttaṃ
adhivāsehi idāneva pacitvā dassāmīti nisseṇiyā vegena
taṇḍulakoṭṭhaṃ abhirūhantī bhūmiyaṃ pati. Taṃkhaṇaññevassā sattamāsiko
gabbho patito. Tasmiṃ khaṇe tassā sāmiko āgantvā taṃ disvā
tvaṃ me bhariyaṃ paharitvā gabbhaṃ pātesi ayaṃ te rājadūto ehīti
taṃ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇicandaṃ majjhe
katvā gacchanti. Athekasmiṃ gāmadvāre eko assagopako assaṃ
nivattetuṃ na sakkoti. Assopi tesaṃ santike gacchati. Assagopako
gāmaṇiṃ disvā mātula gāmaṇicanda etaṃ tāva assaṃ kenacideva
Paharitvā nivattehīti āha. So ekaṃ pāsāṇaṃ gahetvā khipi.
Pāsāṇo assassa pādaṃ paharitvā eraṇḍadaṇḍakaṃ viya bhindi.
Atha naṃ assagopako tayā me assassa pādo bhinno ayaṃ
te rājadūtoti vatvā gaṇhi. Sopi tīhi janehi niyyamāno cintesi
ime maṃ rañño dassessanti ahaṃ goṇamūlampi dātuṃ na sakkomi
pageva gabbhapātanadaṇḍaṃ assamūlaṃ pana kuto labhissāmi mataṃ me
seyyoti. So gacchanto antarāmagge aṭaviyaṃ maggasamīpeyeva ekaṃ
ekatopapātaṃ pabbataṃ addasa. Tassa chāyāya dve pitāputtā
naḷakārā kilañjaṃ vīnanti. Gāmaṇicando bho sarīrakiccaṃ
kātukāmomhi thokaṃ idheva hotha yāva āgacchāmīti vatvā taṃ pabbataṃ
abhirūhitvā papātapassena patamāno pitunaḷakārassa piṭṭhiyaṃ pati.
Naḷakāro ekappahāreneva jīvitakkhayaṃ pāpuṇi. Gāmaṇicando uṭṭhāya
pāyāsi. Naḷakāraputto tvaṃ me pitughātako coro ayaṃ te
rājadūtoti vatvā taṃ hatthe gahetvā gumbato nikkhamitvā kiṃ
etanti vutte pitughātako coro meti āha. Tato paṭṭhāya
gāmaṇicandaṃ majjhe katvā cattāro janā parivāretvā nayiṃsu.
     Athāparasmiṃ gāmadvāre eko gāmabhojako gāmaṇicandaṃ disvā
mātula gāmaṇicanda kahaṃ gacchasīti vatvā rājānaṃ passitunti
vutte addhā tvaṃ rājānaṃ passissasi ahaṃ rañño sāsanaṃ
dātukāmo harissasīti āha. Āma harissāmīti āha. Pubbe
ahaṃ pakatiyā abhirūpo dhanavā yasasampanno arogo idāni
Panamhi duggato ceva paṇḍurogo ca jāto tattha kiṃ kāraṇanti
rājānaṃ puccha rājā kira paṇḍito so te kathessati
tassa sāsanaṃ pana mayhaṃ katheyyāsīti āha. So sādhūti
sampaṭicchi. Atha naṃ purato aññatarasmiṃ gāmadvāre ekā gaṇikā
disvā mātula gāmaṇicanda kahaṃ yāsīti vatvā rājānaṃ passitunti
vutte rājā kira paṇḍito mama sāsanaṃ harāhīti vatvā
evamāha ahaṃ pubbe bahuṃ bhatiṃ labhāmi idāni pana tambulamattampi
na labhāmi koci me santikaṃ āgato nāma natthi tattha
kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsīti.
Atha naṃ purato aññatarasmiṃ gāmadvāre ekā taruṇitthī disvā
tatheva pucchitvā ahaṃ neva sāmikassa gehe vasituṃ sakkomi na
kulagehe tattha kiṃ kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsīti
āha. Atha naṃ tato aparabhāge mahāmaggasamīpe ekasmiṃ
vammike vasanto sappo disvā gāmaṇicanda kahaṃ yāsīti pucchitvā
rājānaṃ passitunti vutte rājā kira paṇḍito sāsanaṃ me
harāhīti vatvā ahaṃ gocarāya gamanakāle chātajjhatto milātasarīro
vammikato nikkhamanto sarīrena bilaṃ pūretvā sarīraṃ kaḍḍhanto
kicchena nikkhamāmi caritvā āgato pana suhito thūlasarīro hutvā
pavisanto vilapassāni aphusanto sahasāva pavisāmi tattha kiṃ
kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsīti āha. Atha naṃ
purato eko migo disvā tatheva pucchitvā ahaṃ aññattha
Ṭhāne tiṇaṃ khādituṃ na sakkomi ekasmiññeva rukkhamūle sakkomi
tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āha. Atha naṃ purato
aparabhāge eko tittiro disvā ahaṃ ekasmiññeva vammikaṭṭhāne
nisīditvā vassanto manāpaṃ katvā vassituṃ sakkomi sesaṭṭhānesu
nisinno na sakkomi tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti
āha. Atha naṃ purato ekā rukkhadevatā disvā gāmaṇicanda
kahaṃ yāsīti pucchitvā rañño santikanti vutte rājā kira
paṇḍito ahaṃ pubbe sakkāraṃ patto ahosiṃ idāni pana
pallavamuṭṭhimattampi na labhāmi tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti
āha. Tato aparabhāge eko nāgarājā taṃ disvā tatheva
pucchitvā rājā kira paṇḍito pubbe imasmiṃ sare udakaṃ
pasannaṃ maṇivaṇṇaṃ idāni āvilaṃ paṇṇakapariyonaddhaṃ tattha kiṃ
kāraṇanti rājānaṃ puccheyyāsīti āha. Atha naṃ purato nagarassa
āsannaṭṭhāne ekasmiṃ ārāme vasantā tāpasā disvā tatheva
pucchitvā rājā kira paṇḍito pubbe imasmiṃ ārāme phalāphalāni
madhurāni ahesuṃ idāni kasaṭāni na madhurāni na rasāni jātāni
tattha kiṃ kāraṇanti rājānaṃ puccheyyāsīti āhaṃsu. Tato purato
taṃ nagaradvārasamīpe ekissā sālāya brāhmaṇamāṇavakā disvā
bho gāmaṇicanda kahaṃ gacchasīti vatvā rañño santikanti vutte
tenahi no sāsanaṃ gahetvā gaccha amhākaṃ hi pubbe gahitagahitaṭṭhānaṃ
pākaṭaṃ hoti idāni pana chiddaghaṭe udakaṃ viya na
Saṇṭhāti na paññāyati andhakāro viya hoti tattha kiṃ kāraṇanti
rājānaṃ puccheyyāsīti āhaṃsu. Gāmaṇicando imāni dasa
sāsanāni gahetvā rañño santikaṃ agamāsi. Rājā vinicchayaṭṭhāne
nisinno ahosi.
     Goṇasāmiko gāmaṇicandaṃ gahetvā rājānaṃ upasaṅkami.
Rājā gāmaṇicandaṃ disvāva sañjānitvā ayaṃ amhākaṃ pitu
upaṭṭhāko amhe ukkhipitvā parihari kahaṃ nukho ettakaṃ kālaṃ
vasatīti cintetvā ambho gāmaṇicanda kahaṃ ettakaṃ kālaṃ vasasi
cirā paṭṭhāya na paññāyasi kenatthena āgatosīti āha. Āma
deva amhākaṃ devassa saggaṃ gamanakālato paṭṭhāya janapadaṃ gantvā
kasikammaṃ katvā jīvāmi tato maṃ ayaṃ puriso goṇaaṭṭakāraṇā
rājadūtaṃ dassetvā tumhākaṃ santikaṃ ākaḍḍhatīti. Anākaḍḍhiyamāno
nāgaccheyyāsīti ākaḍḍhitabhāvoyeva te sobhano idāni taṃ
daṭṭhuṃ labhāmi kahaṃ so purisoti. Ayaṃ devāti. Saccaṃ kira
bho amhākaṃ candassa dūtaṃ dassesīti. Saccaṃ devāti. Kiṃkāraṇāti.
Ayaṃ me deva dve goṇe na detīti. Saccaṃ kira
candāti. Tenahi deva mayhampi suṇāthāti sabbaṃ pavuttiṃ kathesi.
Taṃ sutvā rājā goṇasāmikaṃ pucchi kiṃ bho tava gehaṃ pavisante
goṇe addasāti. Nāddasaṃ devāti. Kiṃ bho maṃ ādāsamukharājā
nāmāti kathentānaṃ na sutapubbaṃ tayā nirāsaṅko kathehīti.
Addasaṃ devāti. Bho gāmaṇi goṇānaṃ aniyyāditattā goṇā
Tava gīvā honti ayaṃ pana puriso disvāva na passāmīti
sampajānamusāvādaṃ bhaṇi tasmā tvaññeva kammiko hutvā imassa
purisassa ca pajāpatiyā cassa akkhīni uppāṭetvā sayaṃ goṇamūle
catuvīsati kahāpaṇe dehīti. Evaṃ vutte goṇasāmikaṃ bahi
kariṃsu. So akkhīsu uppāṭitesu kahāpaṇehi kiṃ karissāmīti
gāmaṇicandassa pādamūlesu patitvā sāmi canda goṇamūlā kahāpaṇā
tuyheva hontu ime ca gaṇhāti aññepi kahāpaṇe datvā
palāyi.
     Tato dutiyo āha ayaṃ deva mama pajāpatiṃ paharitvā gabbhaṃ
pātesīti. Saccaṃ candāti. Suṇāhi mahārājāti cando sabbaṃ
vitthāretvā kathesi. Atha naṃ rājā kiṃ pana tvaṃ etassa
pajāpatiṃ paharitvā gabbhaṃ pātesīti pucchi. Na pātemi devāti.
Ambho sakkhissasi tvaṃ iminā paharitvā gabbhassa pātitabhāvaṃ
bhāvetunti. Na sakkomi devāti. Idāni kiṃ karosīti. Puttaṃ
me laddhuṃ vaṭṭatīti. Tenahi ambho canda tvaṃ etassa pajāpatiṃ
tava gehe karitvā yadā puttaṃ vijātā hoti tadā naṃ netvā
etasseva dehīti. Sopi gāmaṇicandassa pādamūlesu patitvā mā
me sāmi gehaṃ bhindīti kahāpaṇe datvā palāyi.
     Atha tatiyo vatvā iminā me deva paharitvā assapādo
bhinnoti āha. Saccaṃ kira candāti. Suṇāhi mahārājāti cando
taṃ pavuttiṃ vitthārena kathesi. Taṃ sutvā rājā assagopakaṃ āha
Saccaṃ kira tvaṃ assaṃ paharitvā nivattehīti kathesīti. So na
kathemi devāti. So puna pucchito āma kathemīti āha. Rājā
candaṃ āmantetvā ambho canda ayaṃ kathetvāva na kathemīti
musāvādaṃ vadati tvaṃ etassa jivhaṃ chinditvā assamūlaṃ amhākaṃ
santakaṃ gahetvā sahassaṃ dehīti āha. Assagopako aparepi
kahāpaṇe datvā palāyi.
     Tato naḷakāraputto ayaṃ me deva pitughātako coroti
āha. Saccaṃ kira candāti. Suṇāhi devāti cando tampi
kāraṇaṃ vitthāretvā kathesi. Rājā naḷakāraṃ āmantetvā idāni
kiṃ karosīti pucchi. Deva pitaraṃ me laddhuṃ vaṭṭatīti. Ambho
canda imassa kira pitaraṃ laddhuṃ vaṭṭati matakaṃ pana na sakkā puna
ānetuṃ tvaṃ imassa mātaraṃ ānetvā tava gehe katvā etassa
pitā hohīti. Naḷakāraputto mā me sāmi matassa pitu gehaṃ
bhindīti gāmaṇicandassa kahāpaṇe datvā palāyi.
     Gāmaṇicando ajjeva jayaṃ patvā tuṭṭhacitto rājānaṃ āha
atthi deva tumhākaṃ kehici sāsanaṃ pahitaṃ taṃ vo kathemīti. Kathehi
candāti. Cando brāhmaṇamāṇavakānaṃ sāsanaṃ ādiṃ katvā
paṭilomakamena ekekaṃ kathesi. Rājā paṭipāṭiyā visajjesi. Kathaṃ.
Paṭhamaṃ tāva sāsanaṃ sutvā pubbe tesaṃ vasanaṭṭhāne velaṃ jānitvā
vassanakukkuṭo ahosi tesaṃ tassa saddena uṭṭhāya mante gahetvā
sajjhāyaṃ karontānaññeva aruṇo uggacchati tena tesaṃ gahitagahitaṃ
Na nassi idāni pana tesaṃ vasanaṭṭhāne avelāya vassanakukkuṭo
atthi so atirattiṃ vā vassati atipabhāte vā atirattiṃ vassantassa
tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṃ
karontā puna sayanti atipabhāte vassantassa saddenuṭṭhāya
sajjhāyituṃ na labhanti tena tesaṃ gahitagahitaṃ na paññāyatīti āha.
Dutiyampi sutvā te pubbe samaṇadhammaṃ karontā kasiṇaparikamme
yuttappayuttā ahesuṃ idāni pana samaṇadhammaṃ visajjetvā
akattabbesu kiccesu yuttappayuttā ārāme uppannāni phalāphalāni
upaṭṭhākānaṃ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvitaṃ kappenti
tena tesaṃ phalāphalāni amadhurāni jātāni sace pana te pubbe viya puna
samaṇadhamme yuttappayuttā bhavissanti puna tesaṃ phalāphalāni madhurāni
bhavissanti te tāpasā rājakulānaṃ paṇḍitabhāvaṃ na jānanti samaṇadhammaṃ
tesaṃ kātuṃ vadehīti āha. Tatiyaṃ sutvā te nāgarājāno
aññamaññaṃ kalahaṃ karonti tena taṃ udakaṃ āvilaṃ jātaṃ sace
te pubbe viya samaggā bhavissanti puna pasannaṃ udakaṃ bhavissatīti
āha. Catutthaṃ sutvā sā rukkhadevatā pubbe aṭaviyaṃ paṭipanne
manusse rakkhati tasmā nānappakāraṃ balīkammaṃ labhi idāni pana
ārakkhaṃ na karoti tasmā balīkammaṃ na labhi sace pubbe viya
ārakkhaṃ karissati puna lābhaggappattā bhavissati sā rañño
paṇḍitabhāvaṃ na jānāti tasmā aṭaviṃ ārūhamanussānaṃ rakkhituṃ
vadehīti āha. Pañcamaṃ sutvā tasmiṃ vammikapāde nisīditvā
So tittiro manāpaṃ vassati tassa heṭṭhā mahantā nidhikumbhī atthi
taṃ uddharitvā tvaṃ gaṇhāhīti āha. Chaṭṭhaṃ sutvā yassa
rukkhassa mūle so migo tiṇāni khādituṃ sakkoti tassa rukkhassa
upari mahantaṃ bhamaramadhu atthi so madhumakkhitesu tiṇesu paluddho
aññāni khādituṃ na sakkoti tvaṃ taṃ madhupaṭalaṃ haritvā aggamadhuṃ
amhākaṃ pahiṇitvā tato sesaṃ attanā paribhuñjāhīti āha.
Sattamaṃ sutvā yasmiṃ vammike so sappo vasati tassa heṭṭhā
mahantā nidhikumbhī atthi so taṃ rakkhamāno vasanto nikkhamanakāle
dhanalobhena sarīraṃ sithilaṃ katvā lagganto nikkhamati gocaraṃ gahetvā
dhanasinehena alaggantova vegena sahasā pavisati taṃ nidhikumabhiṃ
uddharitvā tvaṃ gaṇhāhīti āha. Aṭṭhamaṃ sutvā tassā taruṇitthiyā
sāmikassa ca mātāpitūnañca vasanagāmānaṃ antare ekasmiṃ gāme
jāro atthi sā taṃ saritvā tasmiṃ sinehena sāmikassa gehe
vasituṃ asakkontī mātāpitaro passissāmīti gatā jārassa gehe
katipāhaṃ vasitvā mātāpitūnaṃ gehaṃ gacchati tattha katipāhaṃ vasitvā
puna jāraṃ saritvā sāmikassa gehaṃ gamissāmīti puna jārasseva
gehaṃ gacchati tassā itthiyā rājūnaṃ atthibhāvaṃ ācikkhitvā
sāmikasseva kira gehe vasatu sace taṃ rājā gaṇhāpeti jīvitaṃ te
natthi appamādaṃ kātuṃ vaṭṭatīti tassā kathehīti āha. Navamaṃ
sutvā sā gaṇikā pubbe ekassa hatthato bhatiṃ gahetvā taṃ
adhivāsetvā aññassa hatthato na gaṇhāti tenassā pubbe bhati
Bahu uppajji idāni pana attano dhammataṃ visajjetvā ekassa
hatthato gahitaṃ ajīrāpetvāva aññassa hatthato gaṇhāti purimassa
okāsaṃ akatvā pacchimakassa karoti tenassā bhati na uppajjati
na keci naṃ upasaṅkamanti sace attano dhammatāya ṭhassati pubbe
sadisāva bhavissati attano dhamme ṭhātumassā kathehīti āha. Dasamaṃ
sutvā so gāmabhojako pubbe dhammena samena aṭṭaṃ vinicchinati
tena manussānaṃ piyo ahosi manāpo sampiyāyamānā cassa manussā
bahupaṇṇākāraṃ āhariṃsu tena abhirūpo dhanavā yasasampanno ahosi
idāni pana lañcacittako hutvā adhammena aṭṭaṃ vinicchinati tena
duggato kapaṇo hutvā paṇḍurogena abhibhūto sace pubbe viya
dhammena aṭṭaṃ vinicchinissati puna pubbasadiso bhavissati so
rañño atthibhāvaṃ na jānāti dhammena aṭṭaṃ vinicchinitumassa kathehīti.
Iti so gāmaṇicando imāni ettakāni sāsanāni rañño
ārocesi. Rājā attano paññāya sabbānipi tāni pañhāni
sabbaññūbuddho viya byākaritvā gāmaṇicandassa bahudhanaṃ datvā tassa
vasanagāmaṃ brahmadeyyaṃ katvā tasseva datvā uyyojesi.
     So nagarā nikkhamitvā bodhisattena dinnaṃ sāsanaṃ brāhmaṇamāṇavakānaṃ
tāpasānaṃ nāgarājassa rukkhadevatāya ca ārocetvā tittirassa
nisinnaṭṭhānato nidhiṃ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato
bhamaramadhuṃ gahetvā rañño madhuṃ pesetvā sappassa vasanaṭṭhāne
vammikaṃ bhinditvā nidhiṃ gahetvā taruṇitthiyā ca gaṇikāya ca
Gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṃ ārocetvā mahantena
yasena attano gāmaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
Ādāsamukharājāpi dānādīni puññāni katvā jīvitapariyosāne saggapadaṃ
pūrento gato.
     Satthā na bhikkhave tathāgato idāneva mahāpañño pubbepi
mahāpaññoyevāti vatvā imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannā
sakadāgāmino anāgāmino arahanto ahesuṃ. Tadā gāmaṇicando
ānando ahosi. Ādāsamukhamahārājā pana ahamevāti.
                   Gāmaṇicandajātakaṃ sattamaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 32-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=659              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=659              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2042              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2042              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]