ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                        10. Āḷavakasuttavaṇṇanā
      evamme sutanti āḷavakasuttaṃ. Kā uppatti? atthavaṇṇanānayenevassa
uppatti āvibhavissati. Atthavaṇṇanāya ca "evamme sutaṃ, ekaṃ samayaṃ bhagavā"ti
etaṃ vuttatthameva. Āḷaviyaṃ viharati āḷavakassa yakkhassa bhavaneti ettha pana kā
āḷavī, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? vuccate:- āḷavīti
taṃ 1- raṭṭhampi nagarampi vuccati, tadubhayampi idha vaṭṭati. Āḷavinagarassa hi samīpe
viharantopi "āḷaviyaṃ viharatī"ti vuccati. Tassa ca nagarassa samīpe avidūre
gāvutamatte taṃ bhavanaṃ, āḷaviraṭṭhe viharantopi "āḷaviyaṃ viharatī"ti vuccati,
āḷaviraṭṭhe etaṃ 2- bhavanaṃ.
      Yasmā pana āḷavako rājā vividhanāṭakupabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ
paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca 3- sattame sattame divase migavaṃ gacchanto
ekadivasaṃ balakāyena saddhiṃ katikamakāsi "yassa passena migo palāyati, tasseva so
bhāroti. Atha tasseva passena migo palāyati, 4- javasampanno rājā dhanuṃ
gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā 5-
honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṃ pavisitvā ṭhitaṃ vadhitvā dvidhā chetvā
anatthikopi maṃsena "nāsakkhi migaṃ gahetun"ti aparādhamocanatthaṃ 6- kājenādāya
āgacchanto nagarassa avidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ
tassa mūlaṃ upagato. Tasmiṃ ca nigrodhe āḷavako yakkho vessavaṇamahārājassa
santikā 7- varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya
phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati, so taṃ disvā khādituṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. cetaṃ   3 Sī. vāyāmakaraṇatthañca
@4 cha.Ma. palāyi                            5 cha.Ma. tiyojanavegā eva
@6 cha.Ma. apavādhamocanatthaṃ                     7 cha.Ma. mahārājasantikā
Upagato. [1]- Atha rājā tena saddhiṃ katikaṃ akāsi "maṃ muñca, ahaṃ muccanto 2-
divase divase manussañca thālipākañca pesessāmī"ti. Yakkho "tvaṃ rājūpabhogena
pamatto pammussasi, 3- ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na
labhāmi, svāhaṃ bhavantampi jīveyyan"ti 4- na muñci. Rājā "yaṃ divasaṃ na pesemi,
taṃ divasaṃ maṃ gahetvā khādāhī"ti attānaṃ anujānitvā tena mutto nagarābhimukho
pāyāsi. 5-
      Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā "kiṃ mahārāja
ayasamattabhayā evaṃ kilantosī"ti vadanto paccuggamanaṃ dassesi. 6- Rājā taṃ
pavattiṃ ārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā
etamatthaṃ ārocesi. Nagaraguttiko "kiṃ deva kālaparicchedo kato"ti āha. Rājā
"na kato bhaṇe"ti āha. Duṭṭhu kataṃ deva, amanussā hi paricchinnamattameva
labhanti, aparicchinne pana janapadassa ābādho 7- bhavissati, hotu deva, kiñcāpi
evamakāsi, appossukko tvaṃ pana rajjasukhaṃ anubhohi, ahamettha kātabbaṃ
karissāmīti. So kālasseva vuṭṭhāya bandhanāgāraṃ gantvā ye ye vajjhā honti,
te te sandhāya "yo jīvitatthiko hoti, so nikkhamatū"ti bhaṇati, yo paṭhamaṃ
nikkhamati. Taṃ gahetvā 8- nhāpetvā bhojetvā ca "imaṃ thālipākaṃ yakkhassa dehī"ti
pesesi, 9- taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā
mūlakaṇḍaṃ viya khādati. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya
sakalasarīraṃ navanītapiṇḍo viya hoti. Yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ
@Footnote: 1 Ma. (rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. yakkho "mama
@hatthagatakālato paṭṭhāya nanu migo mama santakova, migaṃ datvā attano mocanaṃ kinnāmetaṃ
@karosi tvaṃ "iti vatvā rājānaṃ na muñci.)   2 cha.Ma. ahaṃ te   3 cha.Ma. sammussasi
@4 Sī. bhavantampi muñceyyaṃ kathaṃ jīveyyanti    5 cha.Ma. agamāsi
@6 cha.Ma. paccuggantvā paṭiggahesi         7 Sī. bādhā Ma. janapadassa vihedho
@8 cha.Ma. taṃ gehaṃ netvā               9 cha.Ma. peseti
Disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti "rājā core 1- gahetvā yakkhassa
detī"ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ
abhāvena porāṇacorānaṃ parikkhayena bandhanāgārāni suññāni ahesuṃ.
      Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu
chaḍḍāpesi "appeva nāma koci lobhena gaṇheyyā"ti. Taṃ pādenapi na koci
chupi. So core alabhanto amaccānaṃ ārocesi, amaccā "kulapaṭipāṭiyā ekamekaṃ
jiṇṇakaṃ pesema, so pakatiyāpi maccumukhe 2- vattatī"ti āhaṃsu. Rājā "amhākaṃ
pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ 3- karissanti, mā vo etaṃ
ruccī"ti nivāresi. "tena hi deva dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi
`mātā me pitā me'ti sineho natthī"ti āhaṃsu. Rājā anujāni, te tathā
akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā
parajanapade dārake saṃvaḍḍhetvā ānenti, evaṃ sabbānipi dvādasa vassāni
gatāni.
      Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā rañño
ārocesuṃ "natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ
āḷavakakumāran"ti. Rājā "yathā mama putto piyo, evaṃ sabbalokassa, attanā
pana piyataraṃ natthi, gacchatha tampi datvā mama jīvitaṃ rakkhathā"ti āha. Tena ca
samayena āḷavakakumārassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake
katvā aṅke sayāpetvā nisinnā hoti, rājapurisā rañño āṇāya tattha
gantvā vippalapantiyā tassā soḷasannaṃ ca itthisahassānaṃ saddhiṃ dhātiyā taṃ
ādāya pakkamiṃsu "sve yakkhabhakkho bhavissatī"ti. Taṃ divasañca bhagavā paccūsasamaye
@Footnote: 1 ka. coraṃ    2 Sī. maccupathe     3 Sī. veraṃ
Paccuṭṭhāya jetavanamahāvihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā puna
buddhacakkhunā lokaṃ volokento addasa āḷavakakumārassa anāgāmiphaluppattiyā
upanissayaṃ, yakkhassa sotāpattiphaluppattiyā upanissayaṃ desanāpariyosāne ca 1-
caturāsītiyā pāṇasahassānaṃ dhammacakkhupaṭilābhassāti. Tasmā vibhātāya rattiyā
purebhattakiccaṃ katvā aniṭṭhitapacchābhattakiccova kāḷapakkhauposathadivase vattamāne
uggate sūriye ekakova adutiyo pattacīvaramādāya pādagamaneneva 2- sāvatthito tiṃsa
yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ "āḷavakassa
yakkhassa bhavane"ti.
      Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi,
udāhu bhavaneyevāti? vuccate:- bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ
passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā
āḷavako himavante yakkhasamāgamaṃ gato hoti, tato āḷavakassa dvārapālo
gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā vanditvā "kiṃ bhante bhagavā vikāle
āgato"ti āha. Āma gadrabha āgatomhi, sace te agaru, vihareyyaṃ ekarattiṃ
āḷavakassa bhavaneti. Na me bhante garu, apica kho so yakkho kakkhaḷo pharuso
mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāsoti. Jānāmi
gadrabha tassa yakkhassa kakkhaḷattaṃ, na koci mama antarāyo bhavissati, sace te
agaru, vihareyyamekarattinti.
      Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca "aggitattakapālasadiso
bhante āḷavako, `mātāpitaro'ti vā `samaṇabrāhmaṇā'ti vā `dhammo'ti vā na
jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā
@Footnote: 1 ka. yakkhassa sotāpattiyā desanāpariyosāne ca   2 Sī. pādamaggeneva
Parasamudde vā paracakkavāḷe vā khipatī"ti. Dutiyampi bhagavā āha "jānāmi
gadrabha, sace te agaru, vihareyyamekarattin"ti. Tatiyampi gadrabho dakkho
bhagavantaṃ etadavoca "aggitattakapālasadiso bhante āḷavako, `mātāpitaro'ti vā
`samaṇabrāhmaṇā'ti vā `dhammo'ti vā na jānāti, idhāgatānaṃ cittakkhepampi
karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā
khipatī"ti. Tatiyampi bhagavā āha "jānāmi gadrabha, sace te agaru, vihareyyamekarattin"ti.
Na me bhante garu, apica kho so yakkho attano anārocetvā
anujānantaṃ maṃ jīvitā voropeyya, ārocemahaṃ bhante tassāti. Yathāsukhaṃ gadrabha
ārocehīti. "tena hi bhante tvameva jānāhī"ti bhagavantaṃ abhivādetvā
himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā
antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako
siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ
disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu.
Bhagavā "pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyyaṃ pūjetvā imaṃ
sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā
viharathā"tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā ca bhagavato
madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ parivāretvā nisīdiṃsuyeva,
gadrabhopi himavantaṃ gantvā āḷavakassa ārocesi "yagghe mārisa jāneyyāsi,
vimāne te bhagavā nisinno"ti. So gadrabhassa saññamakāsi "tuṇhī hohi,
gantvā kattabbaṃ karissāmī"ti. Purisamānena kira lajjito ahosi, tasmā "na
koci 1- parisamajjhe suṇeyyā"ti vāresi.
      Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā "yakkhasamāgamaṃ
gamissāmā"ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ
@Footnote: 1 cha.Ma. mā koci
Sabbattha maggo na atthi, ākāsaṭṭhāni kanakavimānāni pariharitvā maggaṭṭhāneyeva
maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttapākāraparikkhittaṃ
susaṃvihitadvāraṭṭālakagopuraṃ upari kaṃsajālacchannaṃ 1- mañjūsasadisaṃ tiyojanaṃ
ubbedhena, tassa upari maggo hoti. Te taṃ padesamāgamma gantumasamatthā
ahesuṃ. Buddhānaṃ hi nisinnokāsassa uparibhāgena yāva bhavaggā, tāva koci
gantumasamattho. Te "kimidan"ti āvajjetvā bhagavantaṃ disvā ākāse
khittaleḍḍu viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā "yakkhasamāgamaṃ
gacchāma bhagavā"ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te
disvā "idha nisīdathā"ti paṭikkamma okāsamadāsi, te āḷavakassa nivedesuṃ
"lābhā te āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ
payirupāsassū"ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa
bhavanaṃ, tassa mūleti. Tena vuttaṃ "ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa
yakkhassa bhavane"ti.
      Atha kho āḷavako .pe. Bhagavantaṃ etadavoca "nikkhama samaṇā"ti
kasmā panāyaṃ etadavocāti? vuccate:- rosetukāmatāya. Tatrevaṃ ādito pabhuti
sambandho veditabbo:- ayaṃ hi yasmā assaddhassa saddhākathā dukkathā 2- hoti
dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ
sutvā eva vaggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo
hutvā "ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho"ti āha. Te
āhaṃsu "na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane
ṭhito pañca mahāvilokanāni 3- viloketvā"tiādinā nayena yāva dhammacakkappavattanaṃ
@Footnote: 1 cha.Ma. kaṃlajālasañchannaṃ      2 ka. dukkatā     3 ka. mahāvilokane
Kathentā paṭisandhiādīsu 1- dvattiṃsa pubbanimittāni vatvā "imāni tvaṃ āvuso
acchariyāni nāddasā"ti codesuṃ. So disvāpi kodhavasena "nāddasan"ti āha.
Āvuso āḷavaka passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā
apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upaṇidhāya
calakkakudhamahāusabhasamīpe tadahujātavacchako viya, tidhāpabhinnamattavāraṇasamīpe
bhiṅkapotako 2- viya, bhāsuravilambakesaraupasobhitakkhandhassa migarañño samīpe
jarasigālo viya, diyaḍḍhayojanasatappavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako
viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte ruddho 3-
āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā "passatha dāni tumhākaṃ
vā satthā mahānubhāvo, ahaṃ vā"ti dakkhiṇapādena saṭṭhiyojanamattaṃ
kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahaṭo viya niddhantaayopiṇḍo pappaṭikāyo 4-
muñci. So tatra ṭhatvā "ahaṃ āḷavako"ti ghosesi, sakalajambudīpaṃ 5- saddo phari.
      Cattāro kira saddā sakalajambudīpe suyyiṃsu:- yañca puṇṇako yakkhasenāpati
dhanañjayakorabyarājānaṃ jūte 6- jinitvā apphoṭetvā "ahaṃ jinin"ti
ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane parihāyamāne
vissakammadevaputtaṃ sunakhaṃ kāretvā "ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca
upāsakaupāsikāyo ca sabbe ceva adhammavādino khādāmī"ti ugghosāpesi,
yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā
saha hatthikkhandhaṃ 7- āropetvā nagarā nikkhamma "ahaṃ sīhassarakusamahārājā"ti
mahāpuriso ugghosesi, yañca āḷavako kelāsamuddhani ṭhatvā "ahaṃ āḷavako"ti.
@Footnote: 1 cha.Ma. paṭisandhiādinā
@2 sī,Ma.,ī. bhiṅkārapotako       3 Sī. ruṭṭho, cha.Ma. kuddho
@4 cha.Ma. papaṭikāyo             5 ka. sakalajambudīpe
@6 ka. jūtena                  7 ka. hatthikkhandhe
Tadā hi sakalajambudīpe dvāre dvāre ṭhatvā ugghositasadisaṃ ahosi,
tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassānubhāvena.
      So vātamaṇḍalaṃ samuṭṭhāpesi "eteneva samaṇaṃ palāpessāmī"ti. Te
puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanadviyojanatiyojanappamāṇāni
pabbatakūṭāni padāletvā vanagaccharukkhādīni ummīletvā 1- āḷavinagaraṃ pakkhantā
jiṇṇahatthisālādīni cuṇṇantā chadaniṭṭhakā ākāse bhamentā. Bhagavā "mā kassaci
uparodho hotū"ti adhiṭṭhāsi, te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ
nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi "udakena ajjhottharitvā samaṇaṃ māressāmī"ti.
Uparūpari 2- satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena
paṭhavī chiddā ahosi, tato vanarukkhānaṃ upari mahāmegho 3- āgantvā dasabalassa cīvare
ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni
mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ
patvā dibbapupphāni 4- dibbamālāguḷāni ca sampajjiṃsu. Tato paharaṇavassaṃ
samuṭṭhāpesi, ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā
ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi,
kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā
vikiriṃsu. Tato kukkulavassaṃ samuṭṭhāpesi, abbhuṇho 5- kukkulo ākāsenāgantvā
dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi,
atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle
dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalavassaṃ dhūmāyantaṃ
pajjalanti ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati.
@Footnote: 1 cha.Ma. umamūletvā            2 cha.Ma. tassānubhāvena uparūpari
@3 cha.Ma. mahogho    4 cha.Ma. ayaṃ pāṭho na dissati    5 cha.Ma. accuṇho
Tato andhākāraṃ samuṭṭhāpesi "bhiṃsetvā samaṇaṃ palāpessāmī"ti. Taṃ caturaṅga-
samannāgatandhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihaṭamivandhakāraṃ antaradhāyi.
      Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālukakalalandhakāravuṭṭhīhi
bhagavantaṃ palāpetumasakkonto nānāvidhapaharaṇahatthaanekappakārarūpabhūtagaṇasamākulāya
caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā
anekappakāre vikāre katvā "gaṇhatha hanathā"ti bhagavato upari āgacchantā
viya honti, apica te niddhantalopiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ
asamatthā eva ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto,
tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ 1-
anekappakāravibhiṃsanadassanamattenapi bhagavantaṃ cāletuṃ asakkonto āḷavako
cintesi "yannūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyan"ti.
      Cattāri kira āvudhāni loke seṭṭhāni:- sakkassa vajirāvudhaṃ, vessavaṇassa
gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko kuddho 2-
vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ sineruṃ
nivijjhitvā heṭṭhato gaccheyya. Vessavaṇena 3- puthujjanakāle vissajjitā gadā
bahunnaṃ yakkhasahassānaṃ sīlaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati.
Yamena ruddhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle
tiṇapalāsā viya 4- vipphurantāni vinassanti. Āḷavako kuddho sace
ākāse dussāvudhaṃ muñceyya, dvādasavassāni devo na vasseyya. Sace paṭhaviyaṃ
muñceyya, sabbarukkhatiṇādīni sussitvā dvādasavassānantaraṃ na puna ruheyyuṃ.
Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace
@Footnote: 1 ka. upaḍḍharattimatte        2 ka. ruddho
@3 cha.Ma. vessavanassa         4 cha.Ma. tilā viya
Sinerusadise pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ
dussāvudhaṃ uttariyakataṃ muñcetvā aggahesi. Yebhuyyena dasasahassilokadhātudevatā
vegena sannipatiṃsu "ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā"ti
yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi puṇṇamahosi. 1-
      Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci, taṃ
asanicakkaṃ viya 2- ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ
patvā yakkhassa mānamaddanatthaṃ pādapuñchanacoḷakaṃ hutvā pādamūle nipati.
Āḷavako taṃ disvā chinnavisāṇo viya mahāusabho, udadhaṭadāṭho viya sappo
nittejo nimmato nīhaṭamānaddhajo 3- hutvā cintesi "dussāvudhampi samaṇaṃ
nābhitosi, 4- kiṃ nu kho kāraṇan"ti. Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo,
handa naṃ rosetvā mettāya viyojessāmīti. Iminā sambandhenetaṃ vuttaṃ "atha
kho āḷavako yakkho yena bhagavā .pe. Nikkhama samaṇā"ti. Tatrāyamadhippāyo:-
yasmā 5- mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa
majjhe nisinnosi, nanu ayuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthisaṃsaggo
ca, tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana "etāni
aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā"ti bhaṇanti.
      Atha bhagavā "yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi
paṭithaddhabhāve kariyamāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya,
so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so
sakkā vinetun"ti ñatvā "sādhāvuso"ti piyavacanena tassa vacanaṃ sampaṭicchitvā
nikkhami. Tena vuttaṃ "sādhāvusoti bhagavā nikkhamī"ti.
@Footnote: 1 cha.Ma. paripuṇṇamahosi                      2 cha.Ma. asanivicakkaṃ viya
@3 cha.Ma. nipatitamānadadhajo   4 ka. nābhatosi      5 cha.Ma. kasmā
      Tato āḷavako "subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto,
evannāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsin"ti
muducitto hutvā puna cintesi "idāni pana sakkā jānituṃ, kiṃ nu kho subbacatāya
nikkhanto, udāhu kodhena, handa naṃ vīmaṃsissāmī"ti. Tato "pavisa samaṇā"ti
āha. Atha "subbaco"ti mudubhūtacittassa thāvarakaraṇatthaṃ 1- punapi piyavacanaṃ bhaṇanto
sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto
dutiyampi tatiyampi "nikkhama pavisā"ti āha. Bhagavāpi tathā akāsi. Yadi na
kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya,
tasmā yathā nāma mātā rodantaṃ puttaṃ yaṃ so icchati, tadeva datvā vā
katvā vā saññāpeti, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ
yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ yaṃ kiñci datvā
pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena
upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo
tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo
tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavesanamakāsi.
      Atha āḷavako "subbaco ayaṃ samaṇo, `nikkhamā'ti vutto nikkhamati,
`pavisā'ti vutto pavisati, yannūnāhaṃ imaṃ samaṇaṃ evameva 2- sakalarattiṃ kilametvā
pāde gahetvā paragaṅgāyaṃ khipeyyan"ti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ
āha "nikkhama samaṇā"ti. Taṃ ñatvā bhagavā "na khvāhaṃ tan"ti āha. Evaṃ 3-
vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya
@Footnote: 1 Sī. cittavavatthānakaraṇatthaṃ, cha.Ma. mudubhūtacittavavatthānakaraṇatthaṃ
@2 cha.Ma. evamevaṃ           3 Ma. evaṃ vā
Sukhaṃ 1- bhavissatī"tipi ñatvā "na khvāhaṃ tan"ti āha. Tattha naiti paṭikkhepe,
khoiti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenettha "yasmā
tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yante karaṇīyaṃ, taṃ
karohī"ti evamattho daṭṭhabbo.
      Tato āḷavako yasmā pubbepi ākāsena āgamanavelāyaṃ "kiṃ nu kho etaṃ
suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā"ti evaṃ
attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā
vissajjetumasakkonte cittakkhepādīhi viheṭheti. Kathaṃ? amanussā hi bhiṃsanakarūpa-
dassanena vā hadayavatthuparimaddanena vāti dvīhākārehi cittakkhepaṃ karonti, ayaṃ pana
yasmā "iddhimanto bhiṃsanakarūpadassanena na tasantī"ti ñatvā attano iddhippabhāvena
sukhumattabhāvaṃ nimminitvā tesaṃ anto pavisitvā hadayavatthuṃ parimaddati,
tato cittasantati na saṇṭhāti, tassā asaṇṭhamānāya ummattā honti khittacittā,
evaṃ khittacittānaṃ etesaṃ urampi phāleti, pādepi ne gahetvā pāragaṅgāyaṃ
khipati "māssu me puna evarūpā bhavanaṃ āgamiṃsū"ti, tasmā te pañhe saritvā
"yannūnāhaṃ imaṃ samaṇaṃ idāni evaṃ viheṭheyyan"ti cintetvā āha "pañhantaṃ
samaṇā"tiādi.
      Kuto panassa te pañhāti? tassa kira mātāpitaro kassapaṃ bhagavantaṃ
Payirupāsitvā aṭṭha pañhe savissajjane uggahesuṃ. Te daharakāle āḷavakaṃ
pariyāpuṇāpesuṃ, so kālaccayena vissajjanaṃ sammussi. Tato "ime pañhā mā
vinassantū"ti suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā vimāne nikkhipi.
Evamete buddhapañhā 2- buddhavisayā eva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ
@Footnote: 1 cha.Ma. mukhaṃ             2 Ma. aṭṭha pañhā, saṃ.A. 1/246/309 puṭṭhapañhā
Pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhānaṃ
paṭighāto vā na sakkā kenaci kātuṃ, tasmā taṃ loke asādhāraṇaṃ buddhānubhāvaṃ
dassento āha "na khvāhaṃ taṃ āvuso passāmi sadevake loke"ti.
      Tattha "sadevakavacanena pañcakāmāvacaradevaggahaṇan"tiādinā nayena ca
tesaṃ padānaṃ atthamattadassanena saṅkhepo vutto, na anusandhiyojanakkamena
vitthāro. Svāyaṃ vuccati:- sadevakavacanena hi ukkaṭṭhaparicchedato sabbadevesu
gahitesupi yesaṃ tattha sannipatite devagaṇe vimati ahosi "māro mahānubhāvo
chakāmāvacarissaro vasavattī paccanīkasāto dhammadessī kururakammanto, kiṃ nu kho
sopissa cittakkhepādiṃ 1- na kareyyā"ti, tesaṃ vimatipaṭibāhanatthaṃ "samārake"ti
āha. Tato yesaṃ ahosi "brahmā mahānubhāvo ekaṅguliyā ekaṃ cakkavāḷasahassaṃ 2-
ālokaṃ karoti, dvīhi .pe. Dasasu cakkavāḷasahassesu, anuttaraṃ ca
jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi na kareyyā"ti, tesaṃ vimatipaṭibāhanatthaṃ 3-
"sabrahmake"ti āha. Atha yesaṃ ahosi "puthusamaṇabrāhmaṇā sāsanassa paccatthikā
paccāmittā mantādibalasamannāgatā, kiṃ tepi na kareyyun"ti, tesaṃ
vimatipaṭibāhanatthaṃ 3- "sassamaṇabrāhmaṇiyā"ti āha. Evaṃ ukkaṭṭhānesu
kassaci abhāvaṃ dassetvā idāni sadevamanussāyāti vacanena sammutideve
avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokepi kassaci
abhāvaṃ dassetīti evamettha anusandhiyojanakkamo veditabbo.
      Evaṃ bhagavā tassa bādhanacittaṃ 4- paṭisedhetvā pañhāpucchane ussāhaṃ
janento āha "apica tvaṃ āvuso puccha yadākaṅkhasī"ti. Tassattho:- puccha,
yadi ākaṅkhasi, na me pañhāvissajjane bhāro atthi. Atha vā "puccha yaṃ
@Footnote: 1 cha.Ma. cittakkhepādīni            2 cha.Ma. ekacakkavāḷasahasse
@3 ka. vimativibāhanatthaṃ              4 Sī.,Ma. bādhanā cittaṃ
Ākaṅkhasi, sabbante vissajjissāmī"ti sabbaññuppavāraṇaṃ pavāresi asādhāraṇaṃ
paccekabuddhaggasāvakamahāsāvakehi. Tepi 1- hi "pucchāvuso sutvā jānissāmā"ti 2-
vadanti. Buddhā pana "pucchāvuso yadākaṅkhasī"ti 3- vā,
        "puccha vāsava maṃ pañhaṃ       yaṅkiñci manasicchasī"ti 4- vā,
        "bāvarissa ca tuyhaṃ vā      sabbesaṃ sabbasaṃsayaṃ
         katāvakāsā pucchavho      yaṃ kiñci manasicchathā"ti 5- vā
evamādinā nayena devamanussānaṃ sabbaññuppavāraṇaṃ pavārenti. Anacchariyañcetaṃ,
yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya, yo bodhisattabhūmiyaṃ
padesañāṇe vattamānopi:-
               "koṇḍañña pañhāni viyākarohi
                yācanti taṃ isayo sādhurūpā
                koṇḍañña eso manujesu dhammo
                yaṃ buddhimāgacchati 6- esa bhāro"ti 7-
evaṃ isīhi yācito:-
               "katāvakāsā pucchantu bhonto
                yaṃ kiñci pañhaṃ manasābhicintitaṃ 8-
                ahaṃ hi taṃ taṃ vo viyākarissaṃ
                ñatvā sayaṃ lokamimaṃ parañcā"ti 7-
@Footnote: 1 cha.Ma. te                       2 cha.Ma. vedissāma
@3 saṃ.sa. 15/235-236/249-258       4 dī.mahā. 10/356/236
@5 khu.su. 25/1037/531              6 cha.Ma. vuddhamāgacachati
@7 khu.jā. 27/2356/537 (syā)       8 cha.Ma. manasābhipatthitaṃ
Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ 1- tikkhattuṃ vicaritvā pañhānaṃ
antakaraṃ adisvā jātiyā sattavasso 2- rathakāya paṃsukīḷikaṃ kīḷanto sucikarena 3-
brāhmaṇena puṭṭho:-
        "taggha te ahamakkhissaṃ        yathāpi kusalo tathā
         rājā ca kho naṃ jānāti     yadi kāhati vā na vā"ti 4-
evaṃ sabbaññuppavāraṇaṃ pavāresi.
      Evaṃ bhagavatā āḷavakassa sabbaññuppavāraṇāya pavāritāya atha kho
āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi "kiṃ sūdha vittan"ti.
      [183] Tattha kinti pucchāvacanaṃ. Sūti padapūraṇamatte nipāto. Idhāti imasmiṃ
loke. Vittanti vittaṃ karotīti 5- vittaṃ, dhanassetaṃ adhivacanaṃ. Suciṇṇanti
sukataṃ. Sukhanti kāyikacetasikasātaṃ. Āvahātīti āvahati āneti deti, appetīti
vuttaṃ hoti. Haveti daḷhatthe nipāto. Sādhutaranti atisayena sādhutaraṃ. 6-
"sādutaran"tipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena,
kathaṃjīvino jīvitaṃ kathaṃjīvijīvitaṃ, gāthābandhanasukhatthaṃ pana sānunāsikaṃ vuccati.
"kathaṃjīviṃ jīvatan"ti vā pāṭho, tassa jīvantānaṃ kathaṃjīvinti attho. Sesamettha
pākaṭameva. Evamimāya gāthāya "kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ, kiṃ su
suciṇṇaṃ sukhamāvahāti, kiṃ rasānaṃ sādhutaraṃ, kathaṃjīvino jīvitaṃ seṭṭhamāhū"ti ime
cattāro pañhe pucchi.
      [184] Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ
gāthamāha "saddhīdha vittan"ti. Tattha yathā hiraññasuvaṇṇādivittaṃ upabhogaparibhogasukhaṃ 7-
@Footnote: 1 cha.Ma. sakalajambudīpe        2 cha.Ma. sattavassiko      3 cha.Ma. suciratena
@4 khu.jā. 27/2368/503 (syā)   5 Ma. vittiṃ karotīti, cha. vidati pītiṃ karotīti
@6 cha.Ma. sāduṃ                  7 cha.Ma. sādutaraṃ, evamuparipi
Āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyameva 1- vūpasameti, muttādi-
ratanapaṭilābhahetu hoti, lokasanthutiñca 2- āvahati, evaṃ lokiyalokuttarā saddhāpi
yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādi-
dukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu
hoti,
        "saddho sīlena sampanno       yasobhogasamappito
         yaṃ yaṃ padesaṃ bhajati           tattha tattheva pūjito"ti 3-
vacanato lokasanthutiñca āvahatīti katvā "vittan"ti vuttā. Yasmā panetaṃ
saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa
hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ
adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā "seṭṭhan"ti
vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa,
itthiādīnampi saddhā vittameva seṭṭhanti veditabbaṃ.
      Dhammoti dasavidhakusalakammapathadhammo, 4- dānasīlabhāvanādhammo vā. Suciṇṇoti
sukato sukato sucarito. Sukhamāvahātīti soṇanaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ,
sakkādīnaṃ viya dibbasukhaṃ, pariyosāne ca mahāpadumādīnaṃ viya nibbānasukhañca āvahatīti.
      Saccanti ayañca saccasaddo anekesu atthesu dissati. Seyyathidaṃ?
"saccaṃ bhaṇe na kujjheyyā"tiādīsu 5- vācāsacce. "sacce ṭhitā samaṇā
brāhmaṇā cā"tiādīsu 7- viratisacce. "kasmā nu saccāni vadanti nānā,
pavādiyāse kusalā vadānā"tiādīsu 6- diṭṭhisacce. "cattārīmāni bhikkhave
@Footnote: 1 cha.Ma. dāliddiyaṃ                          2 ka. lokasantatiñca, evamuparipi
@3 khu.dha. 25/303/64     4 cha.Ma. dasakusala...   5 khu.dha. 25/224/56
@6 khu.jā. 28/433/116 (syā)               7 khu.su. 25/892/508
Brāhmaṇasaccānī"tiādīsu 1- brāhmaṇasacce. "ekaṃ hi saccaṃ na dutiyamatthī"ti-
ādīsu 2- paramatthasacce. "catunnaṃ saccānaṃ kati kusalātiādīsu 3- ariyasacce. Idha
pana paramatthasaccaṃ nibbānaṃ, viratisaccaṃ vā abbhantaraṃ katvā vācāsaccaṃ
adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaraṇassa pāraṃ
taranti. Yathāha:-
               "saccavācena udakampi 4- dhāvati 5-
                visampi saccena hananti paṇḍitā
                saccena devo thanayaṃ pavassati
                sacce ṭhitā nibbutiṃ patthayanti.
                Ye kecime atthi rasā pathabyā
                saccaṃva tesaṃ sādhutaraṃ 6- rasānaṃ
                sacce ṭhitā samaṇabrāhmaṇā ca
                taranti jātimaraṇassa pāran"ti. 7-
      Sādhutaranti 6- madhurataraṃ paṇītataraṃ. Rasānanti ye kecīme 8- "mūlaraso
khandharaso"tiādinā 9- nayena sāraṇīyadhammā, ye kecīme 10- "anujānāmi bhikkhave
sabbaṃ phalarasaṃ, 11- arasarūpo bhavaṃ gotamo, ye kho 12- brāhmaṇa rūparasā
saddarasā, 13- anāpatti rasarase, 14- ayaṃ dhammavinayo ekaraso vimuttiraso, 15-
bhāgī vā bhagavā attharasassa dhammarasassā"tiādinā 16- nayena
@Footnote: 1 aṅ. catukka. 21/185/201      2 khu.su. 25/891/508    3 abhi.vi. 35/216/134
@4 cha.Ma. vācenudakampi            5 Sī. gādhati            6 cha.Ma. sādutaraṃ
@7 ju.jā. 28/433/116 (syā)    8 cha.Ma. ye ime  9 abhi.saṃ. 34/628-631/193-4
@10 cha.Ma. ye cime              11 vi.mahā. 5/300/84   12 cha.Ma. te
@13 vi.mahāvi. 1/3/2, aṅ.aṭṭhaka. 23/101/175 (syā)
@14 vi.mahāvi. 2/609/398 (syā), vi.cūḷa. 7/385/209
@15 aṅ.aṭṭhaka. 23/109/205      16 khu.mahā. 29/705/417 (syā)
Vācārasūpavajjaavasesabyañjanādayo 1- dhammā "rasā"ti vuccanti, tesaṃ rasānaṃ saccaṃ have
sādhutaraṃ 2- saccameva sādhutaraṃ, sādhutaraṃ 2- vā seṭṭhataraṃ uttamataraṃ. Mūlarasādayo hi
sarīraṃ upabrūhenti, saṅkilesikañca sukhamāvahantaṃ. Saccarase viratisaccavācāsaccaraso
4- samathavipassanādīhi cittamupabrūheti 5- asaṅkilesikañca sukhamāvahāti, 6-
vimuttiraso paramatthasaccarasaparibhāvitattā sādhu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ
atthañca dhammañca nissāya pavattitoti.
      Paññājīvinti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhu
puggalo gahaṭṭho vā kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānauposathakammādi-
gahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakaraṇasīlasaṅkhātaṃ taduttariṃ
cittavisuddhiādibhedaṃ vā pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa
paññājīvitaṃ, taṃ vā paññājīvino paññājīvitaṃ 7- seṭṭhamāhūti evamattho daṭṭhabbo.
      [185-6] Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano
yakkho avasesepi cattāro pañhe pucchanto "kathaṃ su tarati oghan"ti gāthamāha.
Athassa bhagavā purimanayeneva vissajjento "saddhāya tarati oghan"ti gāthamāha.
Tattha kiñcāpi yo catubbidhaṃ oghaṃ tarati, so saṃsāraaṇṇavampi tarati, vaṭṭadukkhampi
acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ
asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto
tatrevāsattavisattāya 8- saṃsāraaṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo
akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā
tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttāti. 9-
@Footnote: 1 Sī. darvācārasūpajajja...       2 cha.Ma. sādutaraṃ      3 cha.Ma. sādhutaraṃ
@4 cha.Ma.....saccarasā           5 cha.Ma.....brūhenti   6 cha.Ma. sukhamāvahanti
@7 cha.Ma. paññājīvino jīvitaṃ, taṃ vā paññājīviṃ jīvataṃ
@8 Sī. tatthevāsattavisattattā, cha.Ma. tattheva sattavisattatāya 9 cha.Ma. vuttā
      Evaṃ vuttāyapetāya 1- yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā
"saddhāya tarati oghan"ti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ
sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya
sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā
sakideva imaṃ lokaṃ āgamanamattaṃ avasesaṃ sotāpattimaggena anotiṇṇaṃ 2-
bhavoghavatthuṃ saṃsāraaṇṇavaṃ tarati, tasmā "appamādena aṇṇavan"ti iminā
padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā sakadāgāmī
vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anotiṇṇaṃ 3- kāmoghavatthuṃ,
kāmoghasaññitañca dukkhamacceti, 4- tasmā "vīriyena dukkhamaccetī"ti iminā padena
kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī
vigatakāmapaṅkatāya 5- parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ
ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā
"paññāya parisujjhatī"ti iminā padena avijjoghataraṇaṃ arahattamaggañca
arahantañca pakāseti. Imāya ca gāthāya arahattanikūṭena kathitāya pariyosāne
yakkho sotāpattiphale patiṭṭhāsi.
      [187] Idāni tameva "paññāya parisujjhatī"ti ettha vuttaṃ paññāpadaṃ
gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto "kathaṃ su labhate
paññan"ti imaṃ chappadagāthamāha. Tattha kathaṃ sūti sabbattheva atthayuttipucchā
hoti. Ayañhi paññādimatthaṃ ñatvā tassa yuttiṃ pucchati "kathaṃ kāya yuttiyā
kena kāraṇena paññaṃ labhatī"ti. Esa nayo dhanādīsu.
@Footnote: 1 cha.Ma. vuttāya cetāya            2 cha.Ma. atiṇṇaṃ
@3 cha.Ma. anutītaṃ                   4 cha.Ma. kāmadukkhamacceti
@5 Sī. vihatakāmapaṅkatāya, Ma. vigatakāmasaññāya
      [188] Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento
"saddahāno"tiādimāha. Tassattho:- yena pubbabhāge kāyasucaritādippabhedena,
aparabhāge ca sattattiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā
nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ
labhati. Tañca kho na saddhāmattakeneva yasmā pana 1- saddhājāto upasaṅkamati,
upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ
suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ
hoti:- taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā
vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā
honti, atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhati. 2- Evaṃ
sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo
eva ca 3- labhati, na itaro. Tenāha "appamatto vicakkhaṇo"ti.
      Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya
sakkaccaṃ paññāyādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na sammussati,
vicakkhaṇatāya anūnādhikamaviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā
ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutvā dhammaṃ
dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthaṃ 4-
sacchikaroti, tasmā 9- bhagavā "kathaṃ su labhate paññan"ti puṭṭho imāni cattāri
kāraṇāni dassento imaṃ gāthamāha "saddahāno .pe. Vicakkhaṇo"ti.
      [189] Idāni tato pare tayo pañhe vissajjento "patirūpakārī"ti
imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā
@Footnote: 1 Sī. kiṃ pana yasmā                  2 cha.Ma. labhatīti
@3 cha.Ma. casaddo na dissati
@4 cha.Ma. paramatthasaccaṃ                 9 cha.Ma. tasmāssa
Dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena
anikkhittadhuro. Uṭṭhātāti "yo ca sītañca uṇhañca, tiṇā bhiyyo na
maññatī"tiādinā 1- nayena kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo.
Vindate dhananti ekamūsikāya na cirasseva dvesatasahassasaṅkhyaṃ cūḷakantevāsī 2- viya
lokiyadhanañca, mahallakamahātissatthero 3- viya lokuttaradhanañca labhati. So hi "tīhi
iriyāpathehi viharissāmī"ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ
temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thinamiddhaṃ paṭibāhanto
dvādasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi "saccavādī bhūtavādī"ti,
paramatthasaccenāpi "buddho paccekabuddho ariyasāvako"ti evaṃ kittiṃ pappoti.
Dadanti yaṃ kiñci icchitaṃ patthitaṃ dento mittāni ganthati, sampādeti karotīti
attho. Duddadaṃ vā dadaṃ ganthati, dānamukhena vā cattāripi saṅgahavatthūni
gahitānīti veditabbāni. Tehi mittāni karotīti vuttaṃ hoti.
      [190] Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena
nayena cattāro pañhe vissajjetvā idāni "kathaṃ pecca na socatī"ti imaṃ
pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento āha "yassete"ti. Tassattho:-
yassa "saddahāno arahatan"ti ettha vuttāya sabbakalyāṇadhammuppādikāya
saddhāya samannāgatattā saddhassa gharamesino 4- gharāvāsapañcakāmaguṇe esantassa
gavesantassa kāmabhogino gahaṭṭhassa "saccena kittiṃ pappotī"ti ettha
vuttappakāraṃ saccaṃ, "sussūsaṃ labhate paññan"ti ettha sussūsanapaññānāmena
vutto dhammo, "dhuravā uṭṭhātā"ti ettha dhuranāmena uṭṭhānanāmena ca vuttā
@Footnote: 1 dī.pā. 11/253/161, khu.thera. 36/232/308
@2 cha.Ma. cūḷantevāsī     3 Sī. milakkhamahātissatthero
@4 Sī.,Ma. gharamesinoti
Dhiti, "dadaṃ mittāni ganthatī"ti ettha vuttappakāro cāgo cāti ete caturo
dhammā santi, sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na
socatīti.
      [191] Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento
āha "iṅgha aññepī"ti. Tattha iṅghāti codanatthe nipāto. Aññepīti
aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādi-
sabbaññupaṭiññe 1- puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi "saccena kittiṃ
pappotī"ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, "sussūsaṃ
labhate paññan"ti ettha sussūsanapaññāvasena vuttā damā bhiyyo lokiyalokuttara-
paññāpaṭilābhakāraṇaṃ vā, "dadaṃ mittāni ganthatī"ti ettha vuttapkārā cāgā
bhiyyo mittaganthanakāraṇaṃ vā, "dhuravā uṭṭhātā"ti ettha taṃ taṃ atthavasaṃ paṭicca
dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanatthena 2- ussoḷhibhāvappattāya
vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, "saccaṃ
dhammo dhiti cāgo"ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā
paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanā
atthavaṇṇanā, vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi 3-
vibhajitvā veditabbā.
      [192] Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa
pahīnattā "kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe"ti vatvā yepissa
apucchanakāraṇaṃ na jānanti, tepi jānāpento "yohaṃ ajja pajānāmi, yo
@Footnote: 1 cha.Ma. pūraṇādayo sabbaññupaṭiññe        2 Sī. mahābhārasahane
@3 cha.Ma. atthuddhārapaduddhāravaṇṇanānayehi
Yo cattho samparāyiko"ti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo.
Pajānāmīti yathāvuttena pakārena pajānāmi. Yo catthoti ettāvatā "sussūsaṃ
labhate paññan"tiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti, samparāyikoti
iminā "yassete caturo dhammā"ti vuttaṃ pecca sokābhāvakaraṃ samparāyikaṃ.
Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayañhi atthasaddo "sātthaṃ sabyañjanan"ti 1-
evamādīsu pāṭhatthe vattati. "attho me gahapati hiraññasuvaṇṇenā"tiādīsu 2-
ācikkhaṇe. 3- "hoti sīlavataṃ attho"tiādīsu 4- vuḍḍhimhi. "bahujjano bhajati 5-
atthahetū"tiādīsu 6- dhane. "ubhinnamatthaṃ caratī"tiādīsu 7- hite. "atthe jāte
ca paṇḍitan"tiādīsu 8- kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ
kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ
ajja bhagavatā vuttanayeneva sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ
puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.
      [193] Evaṃ yakkho "pajānāmi yo attho samparāyiko"ti vatvā tassa
ñāṇassa bhavamūlakataṃ 9- dassento "atthāya vata me buddho"ti āha. Tattha
atthāyāti hitāya, buddhiyā vā. Yattha dinnaṃ mahapphalanti "yassete caturo
dhammā"ti 10- ettha vuttacāgena yattha dinnaṃ mahapphalataraṃ 11- hoti, taṃ
aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana "saṃghaṃ sandhāya evamāhā"ti
bhaṇanti.
@Footnote: 1 vi.mahāvi. 1/1/1, dī.Sī. 9/255/85   2 dī.mahā. 10/250/153, Ma.u. 14/258/227
@3 Sī. payojane, cha.Ma. kiccatthe         4 khu.jā. 27/11/4 (syā)
@5 cha.Ma. bhajate                      6 khu.jā. 27/2090/425 (syā)
@7 saṃ.sa. 15/250/267, khu.thera. 26/443/337, khu.jā. 27/1033/221 (syā)
@8 khu.jā. 27/92/30 (syā)           9 cha.Ma. bhagavaṃmūlakattaṃ
@10 khu.jā. 27/57/18 (syā)          11 cha.Ma. mahapphalaṃ
      [194] Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni
parahitāya paṭipattiṃ dīpento āha "so ahaṃ vicarissāmīti. Tassattho hemavatasutte
vuttanayeneva veditabbo.
      Evamimāya gāthāya pariyosānañca rattivibhāyanañca sādhukārasaddasamuṭṭhānañca
āḷavakakumārassa yakkhassa bhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā
sādhukārasaddaṃ sutvā "evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ
abbhuggacchati, āgato nu kho bhagavā"ti āvajjento bhagavato sarīrappabhaṃ disvā
pubbe viya bahi 1- aṭhatvā nīrāsaṅkā 2- antoyeva pavisitvā addasaṃsu
bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhiti. Disvāna
yakkhaṃ āhaṃsu "ayante mahāyakkha rājakumāro balikammāya ānīto, handa naṃ
khāda vā bhuñja vā, yathāpaccayaṃ vā karohī"ti. So sotāpannattā lajjito
visesato ca bhagavato purato evaṃ vuccamāno, atha taṃ kumāraṃ ubhohi hatthehi
paṭiggahetvā bhagavato upanāmesi "ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ
bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu bhante bhagavā imaṃ dārakaṃ
imassa hitāya sukhāyā"ti. Imañca gāthamāha:-
               "imaṃ kumāraṃ satapuññalakkhaṇaṃ
                sabbaṅgupetaṃ paripuṇṇabyañjanaṃ
                uddhaggacitto sumano dadāmi te
                paṭiggaha lokahitāya cakkhumā"ti.
      Paṭiggahesi bhagavā kumāraṃ, paṭiggaṇhanto ca yakkhassa ca kumārassa
ca maṅgalakaraṇatthaṃ pālanagāthaṃ 3- abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento
tikkhattuṃ catutthapādena pūreti. Seyyathidaṃ:-
@Footnote: 1 ka. bāhiresu       2 cha.Ma. nibbisaṅkā       3 cha.Ma. pādūnagāthaṃ
               "dīghāyuko hotu ayaṃ kumāro
                tuvañca yakkha sukhito bhavāhi
                abyādhitā lokahitāya tiṭṭhatha
                ayaṃ kumāro saraṇamupeti buddhaṃ
                .pe. Dhammaṃ .pe. Saṃghan"ti.
      Bhagavā kumāraṃ rājapurisānaṃ adāsi "vaḍḍhetvā puna mameva dethā"ti.
Evaṃ so kumāro rājapurisādīnaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato
bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato "hatthato
āḷavako"ti jāto. Taṃ ādāya nivatte 1- rājapurise disvā kasakavanakammikādayo
"kiṃ yakkho kumāraṃ atidaharattā na icchatī"ti bhītā pucchiṃsu. Rājapurisā "mā
bhāyatha, khemaṃ kataṃ bhagavatā"ti sabbamārocesuṃ tato "sādhu sādhū"ti sakalaṃ
āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle
anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā nivatti.
      Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ
vivitte rukkhamūle paññattapavarabuddhāsane 2- nisīdi. Tato mahājanakāyena saddhiṃ
rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā
parivāretvā nisinnā "kathaṃ bhante evarūpaṃ dāruṇaṃ yakkhaṃ damayitthā"ti pucchiṃsu.
Tesaṃ bhagavā yuddhamādiṃ katvā "evarūpaṃ 3- navavidhaṃ vassaṃ vassi, evaṃ bhīsanakaṃ
akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesin"ti tamevāḷavakasuttaṃ kathesi.
Gāthāpariyosāne caturāsītisahassānaṃ dhammābhisamayo ahosi. Tato rājā ca
nagarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārapetaṃ
niccaṃ baliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ "tvaṃ bhagavantaṃ
@Footnote: 1 cha.Ma. paṭinivatte     2 cha.Ma. paññattavarabuddhāsane    3 cha.Ma. evaṃ
Nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ,
so bhagavantañca bhikkhusaṃghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya
sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ
etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ pāsakānaṃ catūhi saṅgahavatthūhi
parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 1-
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      āḷavakasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 28 page 247-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5838              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5838              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7456              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7456              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]