ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page247.

10. Āḷavakasuttavaṇṇanā evamme sutanti āḷavakasuttaṃ. Kā uppatti? atthavaṇṇanānayenevassa uppatti āvibhavissati. Atthavaṇṇanāya ca "evamme sutaṃ, ekaṃ samayaṃ bhagavā"ti etaṃ vuttatthameva. Āḷaviyaṃ viharati āḷavakassa yakkhassa bhavaneti ettha pana kā āḷavī, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? vuccate:- āḷavīti taṃ 1- raṭṭhampi nagarampi vuccati, tadubhayampi idha vaṭṭati. Āḷavinagarassa hi samīpe viharantopi "āḷaviyaṃ viharatī"ti vuccati. Tassa ca nagarassa samīpe avidūre gāvutamatte taṃ bhavanaṃ, āḷaviraṭṭhe viharantopi "āḷaviyaṃ viharatī"ti vuccati, āḷaviraṭṭhe etaṃ 2- bhavanaṃ. Yasmā pana āḷavako rājā vividhanāṭakupabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca 3- sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikamakāsi "yassa passena migo palāyati, tasseva so bhāroti. Atha tasseva passena migo palāyati, 4- javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā 5- honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṃ pavisitvā ṭhitaṃ vadhitvā dvidhā chetvā anatthikopi maṃsena "nāsakkhi migaṃ gahetun"ti aparādhamocanatthaṃ 6- kājenādāya āgacchanto nagarassa avidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlaṃ upagato. Tasmiṃ ca nigrodhe āḷavako yakkho vessavaṇamahārājassa santikā 7- varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati, so taṃ disvā khādituṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. cetaṃ 3 Sī. vāyāmakaraṇatthañca @4 cha.Ma. palāyi 5 cha.Ma. tiyojanavegā eva @6 cha.Ma. apavādhamocanatthaṃ 7 cha.Ma. mahārājasantikā

--------------------------------------------------------------------------------------------- page248.

Upagato. [1]- Atha rājā tena saddhiṃ katikaṃ akāsi "maṃ muñca, ahaṃ muccanto 2- divase divase manussañca thālipākañca pesessāmī"ti. Yakkho "tvaṃ rājūpabhogena pamatto pammussasi, 3- ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīveyyan"ti 4- na muñci. Rājā "yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādāhī"ti attānaṃ anujānitvā tena mutto nagarābhimukho pāyāsi. 5- Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā "kiṃ mahārāja ayasamattabhayā evaṃ kilantosī"ti vadanto paccuggamanaṃ dassesi. 6- Rājā taṃ pavattiṃ ārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko "kiṃ deva kālaparicchedo kato"ti āha. Rājā "na kato bhaṇe"ti āha. Duṭṭhu kataṃ deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassa ābādho 7- bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko tvaṃ pana rajjasukhaṃ anubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya bandhanāgāraṃ gantvā ye ye vajjhā honti, te te sandhāya "yo jīvitatthiko hoti, so nikkhamatū"ti bhaṇati, yo paṭhamaṃ nikkhamati. Taṃ gahetvā 8- nhāpetvā bhojetvā ca "imaṃ thālipākaṃ yakkhassa dehī"ti pesesi, 9- taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakaṇḍaṃ viya khādati. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍo viya hoti. Yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ @Footnote: 1 Ma. (rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. yakkho "mama @hatthagatakālato paṭṭhāya nanu migo mama santakova, migaṃ datvā attano mocanaṃ kinnāmetaṃ @karosi tvaṃ "iti vatvā rājānaṃ na muñci.) 2 cha.Ma. ahaṃ te 3 cha.Ma. sammussasi @4 Sī. bhavantampi muñceyyaṃ kathaṃ jīveyyanti 5 cha.Ma. agamāsi @6 cha.Ma. paccuggantvā paṭiggahesi 7 Sī. bādhā Ma. janapadassa vihedho @8 cha.Ma. taṃ gehaṃ netvā 9 cha.Ma. peseti

--------------------------------------------------------------------------------------------- page249.

Disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti "rājā core 1- gahetvā yakkhassa detī"ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena porāṇacorānaṃ parikkhayena bandhanāgārāni suññāni ahesuṃ. Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi "appeva nāma koci lobhena gaṇheyyā"ti. Taṃ pādenapi na koci chupi. So core alabhanto amaccānaṃ ārocesi, amaccā "kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccumukhe 2- vattatī"ti āhaṃsu. Rājā "amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ 3- karissanti, mā vo etaṃ ruccī"ti nivāresi. "tena hi deva dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi `mātā me pitā me'ti sineho natthī"ti āhaṃsu. Rājā anujāni, te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti, evaṃ sabbānipi dvādasa vassāni gatāni. Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā rañño ārocesuṃ "natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāran"ti. Rājā "yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha tampi datvā mama jīvitaṃ rakkhathā"ti āha. Tena ca samayena āḷavakakumārassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake katvā aṅke sayāpetvā nisinnā hoti, rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannaṃ ca itthisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu "sve yakkhabhakkho bhavissatī"ti. Taṃ divasañca bhagavā paccūsasamaye @Footnote: 1 ka. coraṃ 2 Sī. maccupathe 3 Sī. veraṃ

--------------------------------------------------------------------------------------------- page250.

Paccuṭṭhāya jetavanamahāvihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā puna buddhacakkhunā lokaṃ volokento addasa āḷavakakumārassa anāgāmiphaluppattiyā upanissayaṃ, yakkhassa sotāpattiphaluppattiyā upanissayaṃ desanāpariyosāne ca 1- caturāsītiyā pāṇasahassānaṃ dhammacakkhupaṭilābhassāti. Tasmā vibhātāya rattiyā purebhattakiccaṃ katvā aniṭṭhitapacchābhattakiccova kāḷapakkhauposathadivase vattamāne uggate sūriye ekakova adutiyo pattacīvaramādāya pādagamaneneva 2- sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ "āḷavakassa yakkhassa bhavane"ti. Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? vuccate:- bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti, tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā vanditvā "kiṃ bhante bhagavā vikāle āgato"ti āha. Āma gadrabha āgatomhi, sace te agaru, vihareyyaṃ ekarattiṃ āḷavakassa bhavaneti. Na me bhante garu, apica kho so yakkho kakkhaḷo pharuso mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāsoti. Jānāmi gadrabha tassa yakkhassa kakkhaḷattaṃ, na koci mama antarāyo bhavissati, sace te agaru, vihareyyamekarattinti. Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca "aggitattakapālasadiso bhante āḷavako, `mātāpitaro'ti vā `samaṇabrāhmaṇā'ti vā `dhammo'ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā @Footnote: 1 ka. yakkhassa sotāpattiyā desanāpariyosāne ca 2 Sī. pādamaggeneva

--------------------------------------------------------------------------------------------- page251.

Parasamudde vā paracakkavāḷe vā khipatī"ti. Dutiyampi bhagavā āha "jānāmi gadrabha, sace te agaru, vihareyyamekarattin"ti. Tatiyampi gadrabho dakkho bhagavantaṃ etadavoca "aggitattakapālasadiso bhante āḷavako, `mātāpitaro'ti vā `samaṇabrāhmaṇā'ti vā `dhammo'ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī"ti. Tatiyampi bhagavā āha "jānāmi gadrabha, sace te agaru, vihareyyamekarattin"ti. Na me bhante garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitā voropeyya, ārocemahaṃ bhante tassāti. Yathāsukhaṃ gadrabha ārocehīti. "tena hi bhante tvameva jānāhī"ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu. Bhagavā "pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyyaṃ pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā"tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā ca bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ parivāretvā nisīdiṃsuyeva, gadrabhopi himavantaṃ gantvā āḷavakassa ārocesi "yagghe mārisa jāneyyāsi, vimāne te bhagavā nisinno"ti. So gadrabhassa saññamakāsi "tuṇhī hohi, gantvā kattabbaṃ karissāmī"ti. Purisamānena kira lajjito ahosi, tasmā "na koci 1- parisamajjhe suṇeyyā"ti vāresi. Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā "yakkhasamāgamaṃ gamissāmā"ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ @Footnote: 1 cha.Ma. mā koci

--------------------------------------------------------------------------------------------- page252.

Sabbattha maggo na atthi, ākāsaṭṭhāni kanakavimānāni pariharitvā maggaṭṭhāneyeva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttapākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ upari kaṃsajālacchannaṃ 1- mañjūsasadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti. Te taṃ padesamāgamma gantumasamatthā ahesuṃ. Buddhānaṃ hi nisinnokāsassa uparibhāgena yāva bhavaggā, tāva koci gantumasamattho. Te "kimidan"ti āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā "yakkhasamāgamaṃ gacchāma bhagavā"ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā "idha nisīdathā"ti paṭikkamma okāsamadāsi, te āḷavakassa nivedesuṃ "lābhā te āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū"ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ "ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane"ti. Atha kho āḷavako .pe. Bhagavantaṃ etadavoca "nikkhama samaṇā"ti kasmā panāyaṃ etadavocāti? vuccate:- rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo:- ayaṃ hi yasmā assaddhassa saddhākathā dukkathā 2- hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva vaggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā "ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho"ti āha. Te āhaṃsu "na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañca mahāvilokanāni 3- viloketvā"tiādinā nayena yāva dhammacakkappavattanaṃ @Footnote: 1 cha.Ma. kaṃlajālasañchannaṃ 2 ka. dukkatā 3 ka. mahāvilokane

--------------------------------------------------------------------------------------------- page253.

Kathentā paṭisandhiādīsu 1- dvattiṃsa pubbanimittāni vatvā "imāni tvaṃ āvuso acchariyāni nāddasā"ti codesuṃ. So disvāpi kodhavasena "nāddasan"ti āha. Āvuso āḷavaka passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upaṇidhāya calakkakudhamahāusabhasamīpe tadahujātavacchako viya, tidhāpabhinnamattavāraṇasamīpe bhiṅkapotako 2- viya, bhāsuravilambakesaraupasobhitakkhandhassa migarañño samīpe jarasigālo viya, diyaḍḍhayojanasatappavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte ruddho 3- āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā "passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā"ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahaṭo viya niddhantaayopiṇḍo pappaṭikāyo 4- muñci. So tatra ṭhatvā "ahaṃ āḷavako"ti ghosesi, sakalajambudīpaṃ 5- saddo phari. Cattāro kira saddā sakalajambudīpe suyyiṃsu:- yañca puṇṇako yakkhasenāpati dhanañjayakorabyarājānaṃ jūte 6- jinitvā apphoṭetvā "ahaṃ jinin"ti ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane parihāyamāne vissakammadevaputtaṃ sunakhaṃ kāretvā "ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsakaupāsikāyo ca sabbe ceva adhammavādino khādāmī"ti ugghosāpesi, yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhaṃ 7- āropetvā nagarā nikkhamma "ahaṃ sīhassarakusamahārājā"ti mahāpuriso ugghosesi, yañca āḷavako kelāsamuddhani ṭhatvā "ahaṃ āḷavako"ti. @Footnote: 1 cha.Ma. paṭisandhiādinā @2 sī,Ma.,ī. bhiṅkārapotako 3 Sī. ruṭṭho, cha.Ma. kuddho @4 cha.Ma. papaṭikāyo 5 ka. sakalajambudīpe @6 ka. jūtena 7 ka. hatthikkhandhe

--------------------------------------------------------------------------------------------- page254.

Tadā hi sakalajambudīpe dvāre dvāre ṭhatvā ugghositasadisaṃ ahosi, tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassānubhāvena. So vātamaṇḍalaṃ samuṭṭhāpesi "eteneva samaṇaṃ palāpessāmī"ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummīletvā 1- āḷavinagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇantā chadaniṭṭhakā ākāse bhamentā. Bhagavā "mā kassaci uparodho hotū"ti adhiṭṭhāsi, te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi "udakena ajjhottharitvā samaṇaṃ māressāmī"ti. Uparūpari 2- satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena paṭhavī chiddā ahosi, tato vanarukkhānaṃ upari mahāmegho 3- āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbapupphāni 4- dibbamālāguḷāni ca sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkulavassaṃ samuṭṭhāpesi, abbhuṇho 5- kukkulo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi, atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalavassaṃ dhūmāyantaṃ pajjalanti ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. @Footnote: 1 cha.Ma. umamūletvā 2 cha.Ma. tassānubhāvena uparūpari @3 cha.Ma. mahogho 4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. accuṇho

--------------------------------------------------------------------------------------------- page255.

Tato andhākāraṃ samuṭṭhāpesi "bhiṃsetvā samaṇaṃ palāpessāmī"ti. Taṃ caturaṅga- samannāgatandhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihaṭamivandhakāraṃ antaradhāyi. Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālukakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetumasakkonto nānāvidhapaharaṇahatthaanekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā "gaṇhatha hanathā"ti bhagavato upari āgacchantā viya honti, apica te niddhantalopiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthā eva ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ 1- anekappakāravibhiṃsanadassanamattenapi bhagavantaṃ cāletuṃ asakkonto āḷavako cintesi "yannūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyan"ti. Cattāri kira āvudhāni loke seṭṭhāni:- sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko kuddho 2- vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ sineruṃ nivijjhitvā heṭṭhato gaccheyya. Vessavaṇena 3- puthujjanakāle vissajjitā gadā bahunnaṃ yakkhasahassānaṃ sīlaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena ruddhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tiṇapalāsā viya 4- vipphurantāni vinassanti. Āḷavako kuddho sace ākāse dussāvudhaṃ muñceyya, dvādasavassāni devo na vasseyya. Sace paṭhaviyaṃ muñceyya, sabbarukkhatiṇādīni sussitvā dvādasavassānantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace @Footnote: 1 ka. upaḍḍharattimatte 2 ka. ruddho @3 cha.Ma. vessavanassa 4 cha.Ma. tilā viya

--------------------------------------------------------------------------------------------- page256.

Sinerusadise pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttariyakataṃ muñcetvā aggahesi. Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu "ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā"ti yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi puṇṇamahosi. 1- Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci, taṃ asanicakkaṃ viya 2- ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādapuñchanacoḷakaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya mahāusabho, udadhaṭadāṭho viya sappo nittejo nimmato nīhaṭamānaddhajo 3- hutvā cintesi "dussāvudhampi samaṇaṃ nābhitosi, 4- kiṃ nu kho kāraṇan"ti. Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojessāmīti. Iminā sambandhenetaṃ vuttaṃ "atha kho āḷavako yakkho yena bhagavā .pe. Nikkhama samaṇā"ti. Tatrāyamadhippāyo:- yasmā 5- mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi, nanu ayuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthisaṃsaggo ca, tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana "etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā"ti bhaṇanti. Atha bhagavā "yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kariyamāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetun"ti ñatvā "sādhāvuso"ti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami. Tena vuttaṃ "sādhāvusoti bhagavā nikkhamī"ti. @Footnote: 1 cha.Ma. paripuṇṇamahosi 2 cha.Ma. asanivicakkaṃ viya @3 cha.Ma. nipatitamānadadhajo 4 ka. nābhatosi 5 cha.Ma. kasmā

--------------------------------------------------------------------------------------------- page257.

Tato āḷavako "subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evannāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsin"ti muducitto hutvā puna cintesi "idāni pana sakkā jānituṃ, kiṃ nu kho subbacatāya nikkhanto, udāhu kodhena, handa naṃ vīmaṃsissāmī"ti. Tato "pavisa samaṇā"ti āha. Atha "subbaco"ti mudubhūtacittassa thāvarakaraṇatthaṃ 1- punapi piyavacanaṃ bhaṇanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi "nikkhama pavisā"ti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya, tasmā yathā nāma mātā rodantaṃ puttaṃ yaṃ so icchati, tadeva datvā vā katvā vā saññāpeti, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ yaṃ kiñci datvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavesanamakāsi. Atha āḷavako "subbaco ayaṃ samaṇo, `nikkhamā'ti vutto nikkhamati, `pavisā'ti vutto pavisati, yannūnāhaṃ imaṃ samaṇaṃ evameva 2- sakalarattiṃ kilametvā pāde gahetvā paragaṅgāyaṃ khipeyyan"ti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha "nikkhama samaṇā"ti. Taṃ ñatvā bhagavā "na khvāhaṃ tan"ti āha. Evaṃ 3- vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya @Footnote: 1 Sī. cittavavatthānakaraṇatthaṃ, cha.Ma. mudubhūtacittavavatthānakaraṇatthaṃ @2 cha.Ma. evamevaṃ 3 Ma. evaṃ vā

--------------------------------------------------------------------------------------------- page258.

Sukhaṃ 1- bhavissatī"tipi ñatvā "na khvāhaṃ tan"ti āha. Tattha naiti paṭikkhepe, khoiti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenettha "yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yante karaṇīyaṃ, taṃ karohī"ti evamattho daṭṭhabbo. Tato āḷavako yasmā pubbepi ākāsena āgamanavelāyaṃ "kiṃ nu kho etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā"ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetumasakkonte cittakkhepādīhi viheṭheti. Kathaṃ? amanussā hi bhiṃsanakarūpa- dassanena vā hadayavatthuparimaddanena vāti dvīhākārehi cittakkhepaṃ karonti, ayaṃ pana yasmā "iddhimanto bhiṃsanakarūpadassanena na tasantī"ti ñatvā attano iddhippabhāvena sukhumattabhāvaṃ nimminitvā tesaṃ anto pavisitvā hadayavatthuṃ parimaddati, tato cittasantati na saṇṭhāti, tassā asaṇṭhamānāya ummattā honti khittacittā, evaṃ khittacittānaṃ etesaṃ urampi phāleti, pādepi ne gahetvā pāragaṅgāyaṃ khipati "māssu me puna evarūpā bhavanaṃ āgamiṃsū"ti, tasmā te pañhe saritvā "yannūnāhaṃ imaṃ samaṇaṃ idāni evaṃ viheṭheyyan"ti cintetvā āha "pañhantaṃ samaṇā"tiādi. Kuto panassa te pañhāti? tassa kira mātāpitaro kassapaṃ bhagavantaṃ Payirupāsitvā aṭṭha pañhe savissajjane uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ, so kālaccayena vissajjanaṃ sammussi. Tato "ime pañhā mā vinassantū"ti suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā vimāne nikkhipi. Evamete buddhapañhā 2- buddhavisayā eva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ @Footnote: 1 cha.Ma. mukhaṃ 2 Ma. aṭṭha pañhā, saṃ.A. 1/246/309 puṭṭhapañhā

--------------------------------------------------------------------------------------------- page259.

Pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhānaṃ paṭighāto vā na sakkā kenaci kātuṃ, tasmā taṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento āha "na khvāhaṃ taṃ āvuso passāmi sadevake loke"ti. Tattha "sadevakavacanena pañcakāmāvacaradevaggahaṇan"tiādinā nayena ca tesaṃ padānaṃ atthamattadassanena saṅkhepo vutto, na anusandhiyojanakkamena vitthāro. Svāyaṃ vuccati:- sadevakavacanena hi ukkaṭṭhaparicchedato sabbadevesu gahitesupi yesaṃ tattha sannipatite devagaṇe vimati ahosi "māro mahānubhāvo chakāmāvacarissaro vasavattī paccanīkasāto dhammadessī kururakammanto, kiṃ nu kho sopissa cittakkhepādiṃ 1- na kareyyā"ti, tesaṃ vimatipaṭibāhanatthaṃ "samārake"ti āha. Tato yesaṃ ahosi "brahmā mahānubhāvo ekaṅguliyā ekaṃ cakkavāḷasahassaṃ 2- ālokaṃ karoti, dvīhi .pe. Dasasu cakkavāḷasahassesu, anuttaraṃ ca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi na kareyyā"ti, tesaṃ vimatipaṭibāhanatthaṃ 3- "sabrahmake"ti āha. Atha yesaṃ ahosi "puthusamaṇabrāhmaṇā sāsanassa paccatthikā paccāmittā mantādibalasamannāgatā, kiṃ tepi na kareyyun"ti, tesaṃ vimatipaṭibāhanatthaṃ 3- "sassamaṇabrāhmaṇiyā"ti āha. Evaṃ ukkaṭṭhānesu kassaci abhāvaṃ dassetvā idāni sadevamanussāyāti vacanena sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokepi kassaci abhāvaṃ dassetīti evamettha anusandhiyojanakkamo veditabbo. Evaṃ bhagavā tassa bādhanacittaṃ 4- paṭisedhetvā pañhāpucchane ussāhaṃ janento āha "apica tvaṃ āvuso puccha yadākaṅkhasī"ti. Tassattho:- puccha, yadi ākaṅkhasi, na me pañhāvissajjane bhāro atthi. Atha vā "puccha yaṃ @Footnote: 1 cha.Ma. cittakkhepādīni 2 cha.Ma. ekacakkavāḷasahasse @3 ka. vimativibāhanatthaṃ 4 Sī.,Ma. bādhanā cittaṃ

--------------------------------------------------------------------------------------------- page260.

Ākaṅkhasi, sabbante vissajjissāmī"ti sabbaññuppavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaggasāvakamahāsāvakehi. Tepi 1- hi "pucchāvuso sutvā jānissāmā"ti 2- vadanti. Buddhā pana "pucchāvuso yadākaṅkhasī"ti 3- vā, "puccha vāsava maṃ pañhaṃ yaṅkiñci manasicchasī"ti 4- vā, "bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṃ kiñci manasicchathā"ti 5- vā evamādinā nayena devamanussānaṃ sabbaññuppavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya, yo bodhisattabhūmiyaṃ padesañāṇe vattamānopi:- "koṇḍañña pañhāni viyākarohi yācanti taṃ isayo sādhurūpā koṇḍañña eso manujesu dhammo yaṃ buddhimāgacchati 6- esa bhāro"ti 7- evaṃ isīhi yācito:- "katāvakāsā pucchantu bhonto yaṃ kiñci pañhaṃ manasābhicintitaṃ 8- ahaṃ hi taṃ taṃ vo viyākarissaṃ ñatvā sayaṃ lokamimaṃ parañcā"ti 7- @Footnote: 1 cha.Ma. te 2 cha.Ma. vedissāma @3 saṃ.sa. 15/235-236/249-258 4 dī.mahā. 10/356/236 @5 khu.su. 25/1037/531 6 cha.Ma. vuddhamāgacachati @7 khu.jā. 27/2356/537 (syā) 8 cha.Ma. manasābhipatthitaṃ

--------------------------------------------------------------------------------------------- page261.

Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ 1- tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā jātiyā sattavasso 2- rathakāya paṃsukīḷikaṃ kīḷanto sucikarena 3- brāhmaṇena puṭṭho:- "taggha te ahamakkhissaṃ yathāpi kusalo tathā rājā ca kho naṃ jānāti yadi kāhati vā na vā"ti 4- evaṃ sabbaññuppavāraṇaṃ pavāresi. Evaṃ bhagavatā āḷavakassa sabbaññuppavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi "kiṃ sūdha vittan"ti. [183] Tattha kinti pucchāvacanaṃ. Sūti padapūraṇamatte nipāto. Idhāti imasmiṃ loke. Vittanti vittaṃ karotīti 5- vittaṃ, dhanassetaṃ adhivacanaṃ. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikasātaṃ. Āvahātīti āvahati āneti deti, appetīti vuttaṃ hoti. Haveti daḷhatthe nipāto. Sādhutaranti atisayena sādhutaraṃ. 6- "sādutaran"tipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena, kathaṃjīvino jīvitaṃ kathaṃjīvijīvitaṃ, gāthābandhanasukhatthaṃ pana sānunāsikaṃ vuccati. "kathaṃjīviṃ jīvatan"ti vā pāṭho, tassa jīvantānaṃ kathaṃjīvinti attho. Sesamettha pākaṭameva. Evamimāya gāthāya "kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti, kiṃ rasānaṃ sādhutaraṃ, kathaṃjīvino jīvitaṃ seṭṭhamāhū"ti ime cattāro pañhe pucchi. [184] Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha "saddhīdha vittan"ti. Tattha yathā hiraññasuvaṇṇādivittaṃ upabhogaparibhogasukhaṃ 7- @Footnote: 1 cha.Ma. sakalajambudīpe 2 cha.Ma. sattavassiko 3 cha.Ma. suciratena @4 khu.jā. 27/2368/503 (syā) 5 Ma. vittiṃ karotīti, cha. vidati pītiṃ karotīti @6 cha.Ma. sāduṃ 7 cha.Ma. sādutaraṃ, evamuparipi

--------------------------------------------------------------------------------------------- page262.

Āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyameva 1- vūpasameti, muttādi- ratanapaṭilābhahetu hoti, lokasanthutiñca 2- āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādi- dukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, "saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito"ti 3- vacanato lokasanthutiñca āvahatīti katvā "vittan"ti vuttā. Yasmā panetaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā "seṭṭhan"ti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthiādīnampi saddhā vittameva seṭṭhanti veditabbaṃ. Dhammoti dasavidhakusalakammapathadhammo, 4- dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sukato sucarito. Sukhamāvahātīti soṇanaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne ca mahāpadumādīnaṃ viya nibbānasukhañca āvahatīti. Saccanti ayañca saccasaddo anekesu atthesu dissati. Seyyathidaṃ? "saccaṃ bhaṇe na kujjheyyā"tiādīsu 5- vācāsacce. "sacce ṭhitā samaṇā brāhmaṇā cā"tiādīsu 7- viratisacce. "kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā"tiādīsu 6- diṭṭhisacce. "cattārīmāni bhikkhave @Footnote: 1 cha.Ma. dāliddiyaṃ 2 ka. lokasantatiñca, evamuparipi @3 khu.dha. 25/303/64 4 cha.Ma. dasakusala... 5 khu.dha. 25/224/56 @6 khu.jā. 28/433/116 (syā) 7 khu.su. 25/892/508

--------------------------------------------------------------------------------------------- page263.

Brāhmaṇasaccānī"tiādīsu 1- brāhmaṇasacce. "ekaṃ hi saccaṃ na dutiyamatthī"ti- ādīsu 2- paramatthasacce. "catunnaṃ saccānaṃ kati kusalātiādīsu 3- ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ, viratisaccaṃ vā abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaraṇassa pāraṃ taranti. Yathāha:- "saccavācena udakampi 4- dhāvati 5- visampi saccena hananti paṇḍitā saccena devo thanayaṃ pavassati sacce ṭhitā nibbutiṃ patthayanti. Ye kecime atthi rasā pathabyā saccaṃva tesaṃ sādhutaraṃ 6- rasānaṃ sacce ṭhitā samaṇabrāhmaṇā ca taranti jātimaraṇassa pāran"ti. 7- Sādhutaranti 6- madhurataraṃ paṇītataraṃ. Rasānanti ye kecīme 8- "mūlaraso khandharaso"tiādinā 9- nayena sāraṇīyadhammā, ye kecīme 10- "anujānāmi bhikkhave sabbaṃ phalarasaṃ, 11- arasarūpo bhavaṃ gotamo, ye kho 12- brāhmaṇa rūparasā saddarasā, 13- anāpatti rasarase, 14- ayaṃ dhammavinayo ekaraso vimuttiraso, 15- bhāgī vā bhagavā attharasassa dhammarasassā"tiādinā 16- nayena @Footnote: 1 aṅ. catukka. 21/185/201 2 khu.su. 25/891/508 3 abhi.vi. 35/216/134 @4 cha.Ma. vācenudakampi 5 Sī. gādhati 6 cha.Ma. sādutaraṃ @7 ju.jā. 28/433/116 (syā) 8 cha.Ma. ye ime 9 abhi.saṃ. 34/628-631/193-4 @10 cha.Ma. ye cime 11 vi.mahā. 5/300/84 12 cha.Ma. te @13 vi.mahāvi. 1/3/2, aṅ.aṭṭhaka. 23/101/175 (syā) @14 vi.mahāvi. 2/609/398 (syā), vi.cūḷa. 7/385/209 @15 aṅ.aṭṭhaka. 23/109/205 16 khu.mahā. 29/705/417 (syā)

--------------------------------------------------------------------------------------------- page264.

Vācārasūpavajjaavasesabyañjanādayo 1- dhammā "rasā"ti vuccanti, tesaṃ rasānaṃ saccaṃ have sādhutaraṃ 2- saccameva sādhutaraṃ, sādhutaraṃ 2- vā seṭṭhataraṃ uttamataraṃ. Mūlarasādayo hi sarīraṃ upabrūhenti, saṅkilesikañca sukhamāvahantaṃ. Saccarase viratisaccavācāsaccaraso 4- samathavipassanādīhi cittamupabrūheti 5- asaṅkilesikañca sukhamāvahāti, 6- vimuttiraso paramatthasaccarasaparibhāvitattā sādhu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti. Paññājīvinti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhu puggalo gahaṭṭho vā kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānauposathakammādi- gahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakaraṇasīlasaṅkhātaṃ taduttariṃ cittavisuddhiādibhedaṃ vā pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññājīvitaṃ, taṃ vā paññājīvino paññājīvitaṃ 7- seṭṭhamāhūti evamattho daṭṭhabbo. [185-6] Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto "kathaṃ su tarati oghan"ti gāthamāha. Athassa bhagavā purimanayeneva vissajjento "saddhāya tarati oghan"ti gāthamāha. Tattha kiñcāpi yo catubbidhaṃ oghaṃ tarati, so saṃsāraaṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tatrevāsattavisattāya 8- saṃsāraaṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttāti. 9- @Footnote: 1 Sī. darvācārasūpajajja... 2 cha.Ma. sādutaraṃ 3 cha.Ma. sādhutaraṃ @4 cha.Ma.....saccarasā 5 cha.Ma.....brūhenti 6 cha.Ma. sukhamāvahanti @7 cha.Ma. paññājīvino jīvitaṃ, taṃ vā paññājīviṃ jīvataṃ @8 Sī. tatthevāsattavisattattā, cha.Ma. tattheva sattavisattatāya 9 cha.Ma. vuttā

--------------------------------------------------------------------------------------------- page265.

Evaṃ vuttāyapetāya 1- yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā "saddhāya tarati oghan"ti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakideva imaṃ lokaṃ āgamanamattaṃ avasesaṃ sotāpattimaggena anotiṇṇaṃ 2- bhavoghavatthuṃ saṃsāraaṇṇavaṃ tarati, tasmā "appamādena aṇṇavan"ti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anotiṇṇaṃ 3- kāmoghavatthuṃ, kāmoghasaññitañca dukkhamacceti, 4- tasmā "vīriyena dukkhamaccetī"ti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmapaṅkatāya 5- parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā "paññāya parisujjhatī"ti iminā padena avijjoghataraṇaṃ arahattamaggañca arahantañca pakāseti. Imāya ca gāthāya arahattanikūṭena kathitāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi. [187] Idāni tameva "paññāya parisujjhatī"ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto "kathaṃ su labhate paññan"ti imaṃ chappadagāthamāha. Tattha kathaṃ sūti sabbattheva atthayuttipucchā hoti. Ayañhi paññādimatthaṃ ñatvā tassa yuttiṃ pucchati "kathaṃ kāya yuttiyā kena kāraṇena paññaṃ labhatī"ti. Esa nayo dhanādīsu. @Footnote: 1 cha.Ma. vuttāya cetāya 2 cha.Ma. atiṇṇaṃ @3 cha.Ma. anutītaṃ 4 cha.Ma. kāmadukkhamacceti @5 Sī. vihatakāmapaṅkatāya, Ma. vigatakāmasaññāya

--------------------------------------------------------------------------------------------- page266.

[188] Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento "saddahāno"tiādimāha. Tassattho:- yena pubbabhāge kāyasucaritādippabhedena, aparabhāge ca sattattiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati. Tañca kho na saddhāmattakeneva yasmā pana 1- saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti:- taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti, atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhati. 2- Evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva ca 3- labhati, na itaro. Tenāha "appamatto vicakkhaṇo"ti. Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññāyādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na sammussati, vicakkhaṇatāya anūnādhikamaviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutvā dhammaṃ dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthaṃ 4- sacchikaroti, tasmā 9- bhagavā "kathaṃ su labhate paññan"ti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha "saddahāno .pe. Vicakkhaṇo"ti. [189] Idāni tato pare tayo pañhe vissajjento "patirūpakārī"ti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā @Footnote: 1 Sī. kiṃ pana yasmā 2 cha.Ma. labhatīti @3 cha.Ma. casaddo na dissati @4 cha.Ma. paramatthasaccaṃ 9 cha.Ma. tasmāssa

--------------------------------------------------------------------------------------------- page267.

Dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti "yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī"tiādinā 1- nayena kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya na cirasseva dvesatasahassasaṅkhyaṃ cūḷakantevāsī 2- viya lokiyadhanañca, mahallakamahātissatthero 3- viya lokuttaradhanañca labhati. So hi "tīhi iriyāpathehi viharissāmī"ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thinamiddhaṃ paṭibāhanto dvādasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi "saccavādī bhūtavādī"ti, paramatthasaccenāpi "buddho paccekabuddho ariyasāvako"ti evaṃ kittiṃ pappoti. Dadanti yaṃ kiñci icchitaṃ patthitaṃ dento mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ ganthati, dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karotīti vuttaṃ hoti. [190] Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni "kathaṃ pecca na socatī"ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento āha "yassete"ti. Tassattho:- yassa "saddahāno arahatan"ti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa gharamesino 4- gharāvāsapañcakāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa "saccena kittiṃ pappotī"ti ettha vuttappakāraṃ saccaṃ, "sussūsaṃ labhate paññan"ti ettha sussūsanapaññānāmena vutto dhammo, "dhuravā uṭṭhātā"ti ettha dhuranāmena uṭṭhānanāmena ca vuttā @Footnote: 1 dī.pā. 11/253/161, khu.thera. 36/232/308 @2 cha.Ma. cūḷantevāsī 3 Sī. milakkhamahātissatthero @4 Sī.,Ma. gharamesinoti

--------------------------------------------------------------------------------------------- page268.

Dhiti, "dadaṃ mittāni ganthatī"ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi, sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti. [191] Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento āha "iṅgha aññepī"ti. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādi- sabbaññupaṭiññe 1- puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi "saccena kittiṃ pappotī"ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, "sussūsaṃ labhate paññan"ti ettha sussūsanapaññāvasena vuttā damā bhiyyo lokiyalokuttara- paññāpaṭilābhakāraṇaṃ vā, "dadaṃ mittāni ganthatī"ti ettha vuttapkārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, "dhuravā uṭṭhātā"ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanatthena 2- ussoḷhibhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, "saccaṃ dhammo dhiti cāgo"ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanā atthavaṇṇanā, vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi 3- vibhajitvā veditabbā. [192] Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā "kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe"ti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento "yohaṃ ajja pajānāmi, yo @Footnote: 1 cha.Ma. pūraṇādayo sabbaññupaṭiññe 2 Sī. mahābhārasahane @3 cha.Ma. atthuddhārapaduddhāravaṇṇanānayehi

--------------------------------------------------------------------------------------------- page269.

Yo cattho samparāyiko"ti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena pajānāmi. Yo catthoti ettāvatā "sussūsaṃ labhate paññan"tiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti, samparāyikoti iminā "yassete caturo dhammā"ti vuttaṃ pecca sokābhāvakaraṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayañhi atthasaddo "sātthaṃ sabyañjanan"ti 1- evamādīsu pāṭhatthe vattati. "attho me gahapati hiraññasuvaṇṇenā"tiādīsu 2- ācikkhaṇe. 3- "hoti sīlavataṃ attho"tiādīsu 4- vuḍḍhimhi. "bahujjano bhajati 5- atthahetū"tiādīsu 6- dhane. "ubhinnamatthaṃ caratī"tiādīsu 7- hite. "atthe jāte ca paṇḍitan"tiādīsu 8- kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayeneva sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo. [193] Evaṃ yakkho "pajānāmi yo attho samparāyiko"ti vatvā tassa ñāṇassa bhavamūlakataṃ 9- dassento "atthāya vata me buddho"ti āha. Tattha atthāyāti hitāya, buddhiyā vā. Yattha dinnaṃ mahapphalanti "yassete caturo dhammā"ti 10- ettha vuttacāgena yattha dinnaṃ mahapphalataraṃ 11- hoti, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana "saṃghaṃ sandhāya evamāhā"ti bhaṇanti. @Footnote: 1 vi.mahāvi. 1/1/1, dī.Sī. 9/255/85 2 dī.mahā. 10/250/153, Ma.u. 14/258/227 @3 Sī. payojane, cha.Ma. kiccatthe 4 khu.jā. 27/11/4 (syā) @5 cha.Ma. bhajate 6 khu.jā. 27/2090/425 (syā) @7 saṃ.sa. 15/250/267, khu.thera. 26/443/337, khu.jā. 27/1033/221 (syā) @8 khu.jā. 27/92/30 (syā) 9 cha.Ma. bhagavaṃmūlakattaṃ @10 khu.jā. 27/57/18 (syā) 11 cha.Ma. mahapphalaṃ

--------------------------------------------------------------------------------------------- page270.

[194] Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni parahitāya paṭipattiṃ dīpento āha "so ahaṃ vicarissāmīti. Tassattho hemavatasutte vuttanayeneva veditabbo. Evamimāya gāthāya pariyosānañca rattivibhāyanañca sādhukārasaddasamuṭṭhānañca āḷavakakumārassa yakkhassa bhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā "evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā"ti āvajjento bhagavato sarīrappabhaṃ disvā pubbe viya bahi 1- aṭhatvā nīrāsaṅkā 2- antoyeva pavisitvā addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhiti. Disvāna yakkhaṃ āhaṃsu "ayante mahāyakkha rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī"ti. So sotāpannattā lajjito visesato ca bhagavato purato evaṃ vuccamāno, atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi "ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu bhante bhagavā imaṃ dārakaṃ imassa hitāya sukhāyā"ti. Imañca gāthamāha:- "imaṃ kumāraṃ satapuññalakkhaṇaṃ sabbaṅgupetaṃ paripuṇṇabyañjanaṃ uddhaggacitto sumano dadāmi te paṭiggaha lokahitāya cakkhumā"ti. Paṭiggahesi bhagavā kumāraṃ, paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pālanagāthaṃ 3- abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūreti. Seyyathidaṃ:- @Footnote: 1 ka. bāhiresu 2 cha.Ma. nibbisaṅkā 3 cha.Ma. pādūnagāthaṃ

--------------------------------------------------------------------------------------------- page271.

"dīghāyuko hotu ayaṃ kumāro tuvañca yakkha sukhito bhavāhi abyādhitā lokahitāya tiṭṭhatha ayaṃ kumāro saraṇamupeti buddhaṃ .pe. Dhammaṃ .pe. Saṃghan"ti. Bhagavā kumāraṃ rājapurisānaṃ adāsi "vaḍḍhetvā puna mameva dethā"ti. Evaṃ so kumāro rājapurisādīnaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato "hatthato āḷavako"ti jāto. Taṃ ādāya nivatte 1- rājapurise disvā kasakavanakammikādayo "kiṃ yakkho kumāraṃ atidaharattā na icchatī"ti bhītā pucchiṃsu. Rājapurisā "mā bhāyatha, khemaṃ kataṃ bhagavatā"ti sabbamārocesuṃ tato "sādhu sādhū"ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā nivatti. Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattapavarabuddhāsane 2- nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā "kathaṃ bhante evarūpaṃ dāruṇaṃ yakkhaṃ damayitthā"ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā "evarūpaṃ 3- navavidhaṃ vassaṃ vassi, evaṃ bhīsanakaṃ akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesin"ti tamevāḷavakasuttaṃ kathesi. Gāthāpariyosāne caturāsītisahassānaṃ dhammābhisamayo ahosi. Tato rājā ca nagarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārapetaṃ niccaṃ baliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ "tvaṃ bhagavantaṃ @Footnote: 1 cha.Ma. paṭinivatte 2 cha.Ma. paññattavarabuddhāsane 3 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page272.

Nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ, so bhagavantañca bhikkhusaṃghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ pāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 1- Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya āḷavakasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 28 page 247-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5838&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5838&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7456              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7456              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]