ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                        9. Hemavatasuttavaṇṇanā
      ajja pannarasoti hemavatasuttaṃ. Kā uppatti? pucchāvasikā uppatti.
Hemavatena hi puṭṭho bhagavā "../../bdpicture/chasu loko samuppanno"tiādīni abhāsi, tattha "ajja
pannaraso"tiādi sātāgirena vuttaṃ, "iti sātāgiro"tiādi saṅgatikārehi, "kacci
mano"tiādi hemavatena "../../bdpicture/chasu loko"tiādi bhagavatā, taṃ sabbampi samodhānetvā
"hemavatasuttan"ti vuccati. "sātāgirisuttan"ti ekacce. 1-
      Tattha yāyaṃ "ajja pannaraso"tiādi gāthā, tassā uppatti:- imasmiṃyeva
bhaddakappe vīsativassasahassāyukesu purisesu uppajjitvā soḷasavassasahassāyukāni
ṭhatvā parinibbutassa bhagavato kassapasammāsambuddhassa mahatiyā pūjāya sarīrakiccaṃ
akaṃsu. Tassa dhātuyo avikiritvā suvaṇṇakkhandho viya ekagghanā hutvā aṭṭhaṃsu. 2-
Dīghāyukabuddhānaṃ hi esā dhammatā. Appāyukabuddhā pana yasmā bahutarena janena
adiṭṭhāeva parinibbāyanti, tasmā dhātupūjampi katvā "tattha janā puññaṃ
pasavissantī"ti anukampakāya "dhātuyo vikirantū"ti adhiṭṭhahanti, tena tesaṃ
suvaṇṇavaṇṇanā 3- viya dhātuyo vikiranti seyyathāpi amhākaṃ bhagavato.
      Manussā tassa bhagavato ekaṃyeva dhātugharaṃ katvā cetiyaṃ patiṭṭhāpesuṃ.
Yojanaṃ ubbedhena parikkhepena ca. Tassa ekekagāvutantarāni cattāri dvārāni
ahesuṃ, ekaṃ dvāraṃ kiṃkirājā 4- aggahesi, ekaṃ tasseva putto paṭhavindharo
nāma, ekaṃ senāpatippamukhā amaccā, ekaṃ seṭṭhippamukhā jānapadā.
Rattasuvaṇṇamayā ekagghanā rattasuvaṇṇarasapaṭibhāgā ca nānāratanamayā iṭṭhakā
ahesuṃ ekekā satasahassagghanikā. Te haritālamanosilāhi mattikākiccaṃ surabhitelena
udakakiccañca katvā taṃ cetiyaṃ patiṭṭhāpesuṃ.
@Footnote: 1 cha.Ma. ekaccehi                        2 Sī. saṇṭhahiṃsu
@3 cha.Ma.,i. suvaṇṇacuṇṇāni                   4 cha.Ma. kikīrājā
      Evaṃ patiṭṭhite cetiye dve kulaputtā sahāyakā nikkhamitvā sammukhasāvakānaṃ
therānaṃ santike pabbajiṃsu. Dīghāyukabuddhānañhi sammukhasāvakāyeva pabbājenti
upasampādenti nissayaṃ denti, itare na labhanti. Tato te kulaputtā "sāsane
bhante kati dhurānī"ti pucchiṃsu. Therā "dve dhurānī"ti kathesuṃ "vāsadhuraṃ
pariyattidhuran"ti. Tattha pabbajitena kulaputtena ācariyupajjhāyasantike pañca
vassāni vasitvā vattappaṭivattaṃ pūretvā pātimokkhaṃ dve tīṇi bhāṇavārasuttantāni
ca paguṇaṃ katvā kammaṭṭhānaṃ uggahetvā kule vā gaṇe vā
nirālayena araññaṃ pavisitvā arahattasacchikiriyāya ghaṭitabbaṃ vāyamitabbaṃ, etaṃ
vāsadhuraṃ. Attano thāmena pana ekaṃ vā nikāyaṃ pariyāpuṇitvā dve vā pañca
vā nikāye pariyattito ca atthato ca suvisuddhaṃ 1- sāsanaṃ anuyuñjitabbaṃ, etaṃ
pariyattidhuranti. Atha te kulaputtā "dvinnaṃ dhurānaṃ vāsadhurameva seṭṭhan"ti
vatvā "mayaṃ panamhā daharā, vuḍḍhakāle vāsadhuraṃ paripūressāma, pariyattidhuraṃ
tāva pūressāmā"ti pariyattiṃ ārabhiṃsu. Te pakatiyāva paññavanto nacirasseva
sakale buddhavacane pakataññuno vinaye ca ativiya vinicchayakusalā ahesuṃ. Tesaṃ
pariyattiṃ nissāya parivāro uppajji, parivāraṃ nissāya lābho, ekamekassa
pañcasatā pañcasatā bhikkhū parivārā ahesuṃ. Te satthu sāsanaṃ dīpentā vihariṃsu,
puna buddhakālo viya ahosi.
      Tadā dve bhikkhū gāmakāvāse viharanti dhammavādī ca adhammavādī ca.
Adhammavādī caṇḍo hoti pharuso mukharo, tassa ajjhācāro itarassa pākaṭo
hoti. Tato naṃ "idaṃ te āvuso kammaṃ sāsanassa appatirūpan"ti codesi, so
"kinte diṭṭhaṃ kinte sutan"ti vikkhipati. Itaro "vinayadharā jānissantī"ti āha.
@Footnote: 1 cha.Ma. suvisadaṃ
Tato adhammavādī "sace imaṃ vatthuṃ vinayadharā vinicchinissanti, addhā me sāsane
patiṭṭhā na bhavissatī"ti ñatvā attano pakkhaṃ kātukāmo tāvadeva parikkhāre
ādāya te dve there upasaṅkamitvā samaṇaparikkhāre datvā tesaṃ nissayena
viharitumāraddho, sabbañca nesaṃ upaṭṭhānaṃ karonto sakkaccaṃ vattappaṭivattiṃ
pūretukāmo viya akāsi. Tato ekadivasaṃ upaṭṭhānaṃ gantvā vanditvā tehi
vissajjiyamānopi aṭṭhāsiyeva, therā "kiṃ kiñci vattabbaṃ atthī"ti taṃ pucchiṃsu.
So "āma bhante ekena me bhikkhunā saha ajjhācāraṃ paṭicca vivādo atthi, so
yadi taṃ vatthuṃ idhāgantvā ārocessati, 1- yathāvinicchayaṃ na vinicchinitabban"ti.
Therā "osaṭaṃ vatthuṃ yathāvinicchayaṃ avinicchinituṃ na vaṭṭatī"ti āhaṃsu. So "evaṃ
kariyamāne bhante mama sāsane patiṭṭhā natthi, mayhametaṃ pāpaṃ hoti, mā taṃ
tumhepi vinicchinitthā"ti. 2- Te tena nippīḷiyamānā sampaṭicchiṃsu. So tesaṃ
paṭiññaṃ gahetvā puna taṃ āvāsaṃ gantvā "sabbaṃ vinayadharānaṃ santike
niṭṭhitan"ti dhammavādiṃ suṭṭhutaraṃ avamaññanto pharusena samudācarati. Dhammavādī
"nisittako 3- ayaṃ jāto"ti tāvadeva nikkhamitvā therānaṃ parivāraṃ bhikkhusahassaṃ
upasaṅkamitvā āha "nanu āvuso osaṭaṃ vatthuṃ 4- yathādhammaṃ vinicchinitabbaṃ,
anosārāpetvā eva vā aññamaññaṃ accayaṃ desāpetvā sāmaggī kātabbā, ime
pana therā neva vatthuṃ vinicchiniṃsu, na sāmaggiṃ akaṃsu, kinnāmetan"ti. Tepi sutvā
tuṇhī ahesuṃ "nūna kiñci ācariyehi ñātan"ti. Tato adhammavādī okāsaṃ
labhitvā "tvaṃ pubbe `vinayadharā jānissantī'ti bhaṇasi, idāni tesaṃ vinayadharānaṃ 5-
ārocehi taṃ vatthun"ti taṃ dhammavādiṃ pīḷetvā "ajjatagge parājito tvaṃ mā
@Footnote: 1 cha.Ma. āroceti
@2 cha.Ma. mā tumhe vinicchinathāti 3 Ma. nirāsaṅko, cha. nissaṅko
@4 cha.Ma. vatthu  5 Sī. imedāni te vinayadharā, Ma. imesaṃ dāni vinayadharānaṃ
Taṃ āvāsaṃ āgacchī"ti vatvā pakkāmi. Tato dhammavādī there upasaṅkamitvā "tumhe
sāsanaṃ anapekkhitvā `amhe upaṭṭhesi paritosesī'ti puggalamevāpekkhitvā, 1-
sāsanaṃ arakkhitvā puggalaṃ arakkhittha, 2- ajjatagge dāni tumhākaṃ vinicchayaṃ
vinicchinituṃ na vaṭṭati, ajja parinibbuto kassapo bhagavā"ti mahāsaddena kanditvā
"naṭṭhaṃ satthu sāsanan"ti paridevamāno pakkāmi.
      Atha kho te bhikkhū saṃviggamānasā "mayaṃ puggalamanurakkhantā sāsanaratanaṃ sobbhe
pakkhipimhā"ti kukkuccaṃ uppādesuṃ. Te teneva kukkuccena upetā saṃyuttā
kālaṃ 3- katvā sagge nibbattituṃ asakkontā ekācariyo himavati hemavate
pabbate nibbatti hemavato yakkhoti nāmena, dutiyācariyo majjhimappadese
sātapabbate sātāgiroti nāmena. Tepi nesaṃ parivārā bhikkhū tesaṃyeva
anuvattitvā sagge nibbattituṃ asakkontā tesaṃ parivārā yakkhāva hutvā
nibbattiṃsu. Tesaṃ pana paccayadāyakā gahaṭṭhā devaloke nibbattiṃsu. Hemavatasātāgirā
aṭṭhavīsatiyakkhasenāpatīnamabbhantarā mahānubhāvā yakkharājāno ahesuṃ.
      Yakkhasenāpatīnañca ayaṃ dhammatā:- māse māse aṭṭha divasāni
dhammavinicchayanatthaṃ himavati manosilātale nāgavatimaṇḍape 4- devatānaṃ sannipāto
hoti, tattha sannipatitabbanti. Atha sātāgirahemavatā tasmiṃ samāgame aññamaññaṃ
disvā sañjāniṃsu, "tvaṃ samma kuhiṃ uppanno, tvaṃ kuhiṃ uppanno"ti attano
attano uppattiṭṭhānañca pucchitvā vippaṭisārino ahesuṃ "naṭṭhā mayaṃ samma,
pubbe vīsati vassasahassāni samaṇadhammaṃ katvā ekaṃ pāpasahāyaṃ nissāya
yakkhayoniyaṃ uppannā, amhākaṃ pana paccayadāyakā kāmāvacaradevesu nibbattā"ti.
@Footnote: 1 cha.Ma. puggalameva apekkhittha             2 cha.Ma. rakkhittha
@3 cha.Ma. upahatāsayattā kālaṃ              4 Sī. bhagalavatipabbate
Atha naṃ sātāgiro āha "mārisa himavā nāma acchariyabbhutasammato, kiñci
acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī"ti. Hemavatopi āha "mārisa
majjhimadeso nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā
mamāpi āroceyyāsī"ti. Evaṃ tesu dvīsu sahāyesu aññamaññaṃ katikaṃ katvā
tameva uppattiṃ ariñcitvā 1- vasamānesu ekaṃ buddhantaraṃ vītivattaṃ, mahāpaṭhavī
ekayojanatigāvutamattaṃ ussadā.
      Atha amhākaṃ bodhisatto dīpaṅkarapādamūle katapaṇidhāno yāva vessantarajātakaṃ,
tāva pāramiyo pūretvā tusitabhavane uppajjitvā tattha yāvatāyukaṃ ṭhatvā dhammapadanidāne
vuttanayeneva 2- devatāhi abhiyācito 3- pañca mahāvilokanāni viloketvā
devatānaṃ ārocetvā dvattiṃsāya pubbanimittesu vattamānesu idha paṭisandhiṃ
aggahesi dasasahassīlokadhātuṃ kampetvā, tāni disvāpi ime rājayakkhā "iminā
kāraṇena nibbattānī"ti na jāniṃsu. "khiḍḍāpasutattā nevaddasaṃsū"ti eke.
Esa nayo jātiyaṃ abhinikkhamane bodhiyañca. Dhammacakkappavattane pana pañcavaggiye
āmantetvā bhagavati tiparivaṭṭaṃ dvādasākāraṃ varadhammacakkaṃ pavattente
mahābhūmicālaṃ pubbanimittaṃ pāṭihāriyāni ca etesaṃ eko sātāgiroyeva paṭhamaṃ
addasa. Nibbattikāraṇañca tesaṃ ñatvā sapariso bhagavantaṃ upasaṅkamma desanaṃ 4-
assosi, na ca kiñci visesaṃ adhigacchi. Kasmā? so hi dhammaṃ suṇanto
hemavataṃ anussaritvā "āgato nu kho me sahāyako, no"ti parisaṃ oloketvā
taṃ apassanto "vañcito 5- me sahāyo, yo evaṃ vicitrapaṭibhānaṃ bhagavato
dhammadesanaṃ na suṇātī"ti vikkhittacitto ahosi. Bhagavā ca atthaṅgatepi sūriye
desanaṃ na niṭṭhāpesi.
@Footnote: 1 cha.Ma. avivajjetvā
@2 cha.Ma. vuttanayena             3 cha.Ma. āyācito
@4 cha.Ma. dhammadesanaṃ             5 Ma. papañcito
      Atha sātāgiro "sahāyaṃ gahetvā tena sahāgamma dhammadesanaṃ sossāmī"ti
assayānahatthiyānagaruḷayānādīni māpetvā pañcahi yakkhasatehi parivuto
himavantābhimukho pāyāsi. Tadā hemavatopi yasmā paṭisandhijātiabhinikkhamanabodhi-
parinibbānesveva dvattiṃsa pubbanimittāni hutvāva pativigacchanti, na
ciraṭṭhitikāni honti, dhammacakkappavattane pana tāni savisesāni hutvā cirataraṃ ṭhatvā
nirujjhanti, tasmā himavati taṃ acchariyapātubhāvaṃ "yato ahaṃ jāto, na kadāci
ayaṃ pabbato evaṃ abhirāmo bhūtapubbo, handa dāni mama sahāyaṃ gahetvā
āgamma tena saha imaṃ pupphasiriṃ anubhavissāmī"ti tatheva majjhimadesābhimukho
āgacchati. Te ubhopi rājagahassa upari samāgantvā aññamaññassa āgamanakāraṇaṃ
pucchiṃsu. Hemavato āha "yato ahaṃ mārisa jāto, nāyaṃ pabbato evaṃ
akālakusumitehi rukkhehi abhirāmo bhūtapubbo, tasmā etaṃ pupphasiriṃ tayā saddhiṃ
anubhavissāmīti āgatomhī"ti. Sātāgiro āha "jānāsi pana tvaṃ mārisa yena
kāraṇena imaṃ akālapupphapāṭihāriyaṃ jātan"ti. Na jānāmi mārisāti. Imaṃ
mārisa pāṭihāriyaṃ na kevalaṃ himavanteyeva, apica kho pana dasasahassilokadhātūsu
nibbattaṃ, sammāsambuddho loke uppanno, ajja dhammacakkaṃ pavattesi, tena
kāraṇenāti. Evaṃ sātāgiro hemavatassa buddhuppādaṃ kathetvā taṃ bhagavato
santikaṃ ānetukāmo imaṃ gāthamāha. Keci pana gotamake cetiye viharante
bhagavati ayamevamāhāti bhaṇanti "ajja pannaraso"ti.
      [153] Tattha ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato
uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasī uposatho,
na sāmaggīuposatho. Yasmā vā pātimokkhuddesaaṭṭhaṅgaupavāsapaññattidivasādīsu
sambahulesu atthesu uposathasaddo pavattati. 1- "āyāmāvuso kappina uposathaṃ
@Footnote: 1 cha.Ma. vattati
Gamissāmā"tiādīsu hi pātimokkhuddese uposathasaddo. "evaṃ aṭṭhaṅgasamannāgato
kho visākhe uposatho upavuttho"tiādīsu 1- pāṇātipātā veramaṇiādikesu aṭṭhaṅgesu.
"suddhassa ve sadā phaggu, suddhassuposatho sadā"tiādīsu 2- upavāse. "uposatho
nāma nāgarājā"tiādīsu 3- paññattiyaṃ. "tadahuposathe pannarase sīsanhātassā"ti-
ādīsu 4- divase. Tasmā anavasesatthaṃ 5- paṭikkhipitvā āsāḷhīpuṇṇamadivasaṃyeva
niyāmento āha "ajja pannaraso uposatho"ti. Pāṭipado dutiyoti evaṃ
gaṇiyamāne ajja pannaraso divasoti attho.
      Divibhavāti dibyā, dibyāni 6- ettha atthīti dibyā. 7- Kāni tāni?
Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ
sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo
alaṅkato ahosi, visesālaṅkato ca paramavisuddhidevassa bhagavato sarīrappabhāya.
Tenāha "dibyā ratti upaṭṭhitā"ti.
      Evaṃ rattiguṇavaṇṇanāpadesenapi sahāyassa cittappasādaṃ janento
buddhuppādaṃ kathetvā āha "anomanāmaṃ satthāraṃ handa passāma gotaman"ti.
Tattha anomehi alāmakehi sabbākāraparipūrehi gaṇehi nāmaṃ assāti anomanāmo.
Tathā hissa "bujjhitā saccānīti buddho, bodhetā pajāyāti buddho"tiādinā 8-
nayena buddhoti anomehi guṇehi nāmaṃ, "bhaggarāgoti bhagavā, bhaggadosoti
bhagavā"tiādinā 9- nayena ca anomehi guṇehi nāmaṃ. Esa nayo "arahaṃ
sammāsambuddho vijjācaraṇasampanno"tiādīsu. Diṭṭhadhammikādīsu vā atthesu
@Footnote: 1 aṅ.aṭṭhaka. 23/133/260 (syā)   2 Ma.mū. 12/79/52  3 dī.mahā. 10/246/151,
@Ma.u. 14/258/225  4 dī.pā. 11/83/51, Ma.u. 14/256/223  5 cha.Ma. avasesatthaṃ
@6 cha.Ma. divi bhavāni dibbāni   7 cha.Ma. dibbā, evamuparipi   8 khu.mahā. 29/893/560
@  (syā), khu.cūḷa. 30/546/271 (syā), khu.paṭi. 31/386/261 (syā)
@9 khu.mahā. 29/379/252 (syā)
Devamanusse anusāsati "imaṃ pajahatha imaṃ samādāya vattathā"ti satthā. Apica "satthā
bhagavā satthavāho, yathā satthavāho satte kantāraṃ tāretī"tiādinā 1-
niddese vuttanayenāpi satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti byavasānatthe
nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannavacanaṃ gotamanti
gotamagottaṃ. Kiṃ vuttaṃ hoti? "satthā, na satthā"ti mā vimatiṃ akāsi,
ekantabyavasito 2- hutvāva ehi passāma gotamanti.
      [154] Evaṃ vutte hemavato "ayaṃ satāgiro `anomanāmaṃ satthāran'ti
bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke,
sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto, so pana yadi sabbaññū, addhā
tādilakkhaṇappatto bhavissati, tena taṃ evaṃ pariggaṇhissāmī"ti cintetvā
tādilakkhaṇaṃva 3- pucchanto āha "kacci mano"ti.
      Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito, acalo
asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇappattasseva sato.
Pucchā eva vā ayaṃ "so te satthā sabbabhūtesu tādī, 4- udāhu iṭṭhe aniṭṭhe
cāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Kiṃ vuttaṃ hoti?
yaṃ tvaṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇappattassa sato sabbabhūtesu
mano supaṇihito, udāhu yāva calanappaccayaṃ na labhati, tāva supaṇihito viya
khāyati. So vā te satthā kacci sabbabhūtesu samacittena tādī, udāhu no, ye
ca kho iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa
kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.
      [155] Tato sātāgiro bhagavato sabbaññubhāve byavasitattā sabbe
sabbaññuguṇe anujānanto āha "mano cassa supaṇihito"tiādi. Tattha supaṇihitoti
@Footnote: 1 khu.mahā. 29/885/545 (syā)            2 Ma. ekantabyavasiko
@3 cha.Ma. tādilakkhaṇaṃ                       4 cha.Ma. tādī, evamuparipi
Suṭṭhu ṭhapito, paṭhavīsamo avirujjhanaṭṭhena, sinerusamo suppatiṭṭhitācalanaṭṭhena,
indakhīlasamo catubbidhamāraparavādigaṇehi akampiyaṭṭhena. Anacchariyametaṃ, 1- bhagavato
idāni sabbākārasampannattā sabbaññubhāve ṭhitassa mano supaṇihito acalo
bhaveyya, yassa tiracchānabhūtassāpi sarāgādikāle chaddantanāgakule uppannassa
savisena sallena viddhassa acalo ahosi, vadhakepi tasmiṃ na padussi, aññadatthu tasseva
attano dante chetvā adāsi, tathā mahākapibhūtassa mahatiyā silāya sīle
pahaṭassāpi tasseva ca maggaṃ dassesi, tathā vidhurapaṇḍitabhūtassa pādesu gahetvā
saṭṭhiyojane kāḷapabbatapapāte pakkhittassāpi aññadatthu tasseva yakkhassatthāya
dhammaṃ desesi. Tasmā sammadeva āha sātāgiro "mano cassa supaṇihito"ti.
      Sabbabhūtesu tādinoti sabbasattesu tādilakkhaṇappattasseva sato mano
supaṇihito, na yāva paccayaṃ na labhatīti attho. Tattha bhagavato tādilakkhaṇaṃ
pañcadhā veditabbaṃ. Yathāha:-
              "bhagavā pañcahākārehi tādī, iṭṭhāniṭṭhe tādī,  cattāvīti
           tādī, muttāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī. Kathaṃ
           bhagavā iṭṭhāniṭṭhe tādī? bhagavā lābhepi tādī"ti.
      Evamādi sabbaṃ niddese 2- vuttanayena gahetabbaṃ. Lābhādayo ca tassa
mahāaṭṭhakathāyaṃ vitthāritanayena gahetabbā. 3- "pucchā eva vā ayaṃ, so te
satthā sabbabhūtesu tādī, no"ti. Imasmimpi vikappe sabbabhūtesu samacittatāya tādī
amhākaṃ satthāti attho. Ayaṃ hi bhagavā sukhūpasaṃhārakāmatāya dukkhāpanayanakāmatāya
ca sabbasattesu samacitto, yādiso attani, tādiso paresu. Yādiso mātari
mahāmāyāya, tādiso ciñcamāṇavikāya. Yādiso pitari suddhodane, tādiso suppabuddhe.
@Footnote: 1 cha.Ma. anacchariyañcetaṃ    2 khu.mahā. 29/180/138 (syā)    3 cha.Ma. veditabbā
Yādiso putte rāhule, tādiso vadhakesu devadattadhanapālakaaṅgulimālādīsu. Sadevake
lokepi tādī. Tasmā sammadevāha sātāgiro "sabbabhūtesu tādino"ti.
      Atho iṭṭhe aniṭṭhe cāti ettha pana evaṃ attho daṭṭhabbo:-
yaṃ kiñci iṭṭhaṃ vā aniṭṭhaṃ vā ārammaṇaṃ, sabbappakārehi tattha ye rāgadosavasena
saṅkappā uppajjeyyuṃ, tyāssa anuttarena maggena rāgādīnaṃ pahīnattā
vasīkatā, na kadāci tesaṃ vase vattati. So hi bhagavā anāvilasaṅkappo
suvimuttacitto suvimuttapaññoti. Ettha ca supaṇihitamanatāya ayonisomanasikārābhāvo
vutto. Sabbabhūtaiṭṭhāniṭṭhesu tādī so 1- yattha bhaveyya, taṃ sattasaṅkhārabhedato
duvidhamārammaṇaṃ vuttaṃ. Saṅkappavasībhāvena tasmiṃ ārammaṇe tassa manasikārassābhāvato 2-
kilesappahānaṃ vuttaṃ. Supaṇihitamanatāya ca manosamācārasuddhi, sabbabhūtesu tāditāya
ca kāyasamācārasuddhi, saṅkappavasībhāvena 3- vitakkamūlakattā vācāya ca vacīsamācārasuddhi.
Tathā supaṇihitamanatāya ca lobhādisabbadosābhāvo, sabbabhūtesu tāditāya
mettādiguṇasambhavo, 4- saṅkappavasībhāvena paṭikūle appaṭikūlasaññitādibhedā
ariyiddhi, tāya cassa sabbaññubhāvo vutto hotīti veditabbo.
      [156] Evaṃ hemavato pubbe manodvāravaseneva tādibhāvaṃ pucchitvā
tañca paṭijānantaṃ vīmaṃsitvā 5- daḷhīkammatthaṃ idāni dvārattayavasenāpi pubbe
vā saṅkhepena kāyavacīmanodvārasuddhiṃ pucchitvā tañca paṭijānantaṃ vīmaṃsitvā 5-
daḷhīkammatthameva vitthārenāpi pucchanto āha "kacci adinnan"ti. Tattha
gāthābandhasukhatthāya paṭhamaṃ adinnādānaviratiṃ pucchi. Ārā pamādamhāti pañcasu
kāmaguṇesu cittavossaggato dūrībhāvena abrahmacariyaviratiṃ pucchati. "ārā
pamadamhā"tipi vā paṭhanti, ārā mātugāmāti vuttaṃ hoti. Jhānaṃ na riñcatīti
@Footnote: 1 Sī. iṭṭhāniṭṭhesu hi so, cha.Ma. sabbabhūtesu iṭṭhāniṭṭhehi so
@2 cha.Ma. manasikārābhāvato     3 Sī. saṅkappesu vasībhāvena
@4 cha.Ma. mettādiguṇasambhāvo   5 cha.Ma. paṭijānantamimaṃ sutvā
Iminā pana tassāyeva tividhāya kāyaduccaritaviratiyā balavabhāvaṃ pucchati. Jhānayuttassa
hi virati balavatī hotīti.
      [157] Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne
dīgharattaṃ adinnādānādīhi paṭivirato, tassāyeva 1- viratiyā ānubhāvena taṃ taṃ
mahāpurisalakkhaṇaṃ paṭilabhati, sadevako cassa loko "adinnādānā paṭivirato samaṇo
gotamo"tiādinā nayena vaṇṇaṃ bhāsati, tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto
āha "na so adinnaṃ ādiyatī"ti. Taṃ atthato pākaṭameva. Imissāpi gāthāya
tatiyapāde "pamādamhā pamadamhā"ti duvidhā pāṭho. Catutthapādeva 2- jhānaṃ na
riñcatīti jhānaṃ rittakaṃ suññakaṃ na karoti, na pariccajatīti attho veditabbo.
      [158] Evaṃ kāyadvāre suddhiṃ sutvā idāni vacīdvāre suddhiṃ pucchanto
āha "kacci musā na bhaṇatī"ti. Ettha khīṇātīti khīṇo, vihiṃsati bādhatīti attho.
Vācāya patho byapatho, khīṇo byapatho assāti khīṇabyapatho. Taṃ nakārena paṭisedhetvā
pucchati "na khīṇabyapatho"ti, na pharusavācoti vuttaṃ hoti. "nākhīṇabyapatho"tipi
pāṭho, nākhīṇavacanoti attho. Pharusavacanaṃ hi paresaṃ hadayesu akhīyamānaṃ 3-
tiṭṭhati, tādivacano kacci na soti vuttaṃ hoti. Vibhūtīti vināso, vibhūtiṃ kāsati
karoti vāti 4- vibhūtikaṃ, vibhūtikameva vebhūtikaṃ, vebhūtiyantipi vuccati,
pesuññassetaṃ adhivacanaṃ. Tañhi sattānaṃ aññamaññato bhedena vināsaṃ karoti. Sesaṃ
uttānatthameva.
      [159] Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne
dīgharattaṃ musāvādādīhi paṭivirato, tassāyeva 5- ca viratiyā ānubhāvena taṃ taṃ
mahāpurisalakkhaṇaṃ paṭilabhati, sadevako cassa loko "musāvādā paṭivirato samaṇo
@Footnote: 1 cha.Ma. tassā tassāyeva ca     2 cha.Ma. ca    3 Sī. akhiyyamānaṃ, ka. khīṇamānaṃ
@4 Sī.,Ma. kāyati karoti cāti                 5 cha.Ma. tassā tassāyeva
Gotamo"ti vaṇṇaṃ bhāsati, tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha
"musā ca so na bhaṇatī"ti. Tattha musāti vinidhāya diṭṭhādīnaṃ 1- paravisaṃvādanavacanaṃ,
taṃ so na bhaṇati. Dutiyapāde pana paṭhamatthavasena na khīṇabyapathoti, dutiyatthavasena
nākhīṇabyapathoti pāṭho. Catutthapāde mantāti paññā vuccati. Bhagavā yasmā
tāya mantāya paricchinditvā atthameva bhāsati atthato anapetavacanaṃ, na samphaṃ.
Aññāṇapurekkhārañhi niratthakaṃ vacanaṃ buddhānaṃ natthi, tasmā āha "mantā
atthaṃ so bhāsatī"ti. Sesamettha pākaṭameva.
      [160] Evaṃ vacīdvārasuddhimpi sutvā idāni manodvārasuddhiṃ pucchanto
āha "kacci na rajjati kāmesū"ti tattha kāmāti vatthukāmā. Tesu
kilesakāmena na rajjatīti pucchanto anabhijjhālutaṃ pucchati. Anāvilanti pucchanto
byāpādenāvilabhāvaṃ sandhāya abyāpādataṃ pucchati. Mohaṃ atikkantoti pucchanto
yena mohena mūḷho micchādiṭṭhiṃ gaṇhāti, tassātikkamena sammādiṭṭhitaṃ
pucchati. Dhammesu cakkhumāti pucchanto sabbadhammesu appaṭihatassa ñāṇacakkhuno,
pañcacakkhuvisayesu vā dhammesu pañcannampi cakkhūnaṃ vasena sabbaññutaṃ pucchati
"dvārattayapārisuddhiyāpi sabbaññū na hotī"ti cintetvā.
      [161] Atha sātāgiro yasmā bhagavā appatvāva arahattaṃ anāgāmimaggena
kāmarāgabyāpādānaṃ pahīnattā neva kāmesu rajjati, na byāpādena āvilacitto,
sotāpattimaggeneva ca micchādiṭṭhipaccayassa saccapaṭicchādakamohassa pahīnattā mohaṃ
atikkanto, sāmaṃ ca saccāni abhisambujjhitvā buddhoti vimokkhantikaṃ nāmaṃ
yathāvuttāni ca cakkhūni paṭilabhati, tasmā tassa manodvārasuddhiṃ sabbaññutañca
ugghosento āha "na so rajjati kāmesūti.
@Footnote: 1 cha.Ma. diṭṭhādīni
      [162] Evaṃ hemavato bhagavato dvārattayapārisuddhiṃ sabbaññutañca
sutvā tuṭṭho uddhaggo atītajātiyaṃ bāhusaccavisadāya paññāya asajjamānavacanapatho
hutvā acchariyabbhutarūpe sabbaññuguṇe sotukāmo āha "kacci vijjāya sampanno"ti.
Tattha vijjāya sampannoti iminā dassanasampattiṃ pucchati, saṃsuddhacāraṇoti
iminā gamanasampattiṃ. Chandavasena cettha dīghaṃ katvā cākāramāha, saṃsuddhacaraṇoti
attho. Āsavā khīṇāti iminā etāya dassanagamanasampattiyā pattabbāya
āsavakkhayasaññitāya paṭhamanibbānadhātuyā pattiṃ pucchi, natthi punabbhavoti iminā
dutiyanibbānadhātupattisamatthataṃ, paccavekkhaṇajhānena vā paramassāsampattiṃ ñatvā
ṭhitabhāvaṃ.
      [163] Tato yā esā "so anekavihitaṃ pubbenivāsan"tiādinā 1-
nayena bhayabheravādīsu tividhā, "so evaṃ samāhite citte .pe. Āneñjappatte
ñāṇadassanāya cittaṃ abhinīharatī"tiādi 2- nayena ambaṭṭhādīsu aṭṭhavidhā vijjā
vuttā, tāya yasmā sabbāyapi sabbākārasampannāya bhagavā upeto. Yaṃ cetaṃ
"idha mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti,
bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato
hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī"ti
evaṃ uddisitvā "kathañca mahānāma ariyasāvako sīlasampanno hotī"tiādinā 3-
nayena sekhasutte niddiṭṭhaṃ pannarasappabhedaṃ caraṇaṃ, taṃ ca yasmā
sabbūpakkilesappahānena bhagavato ativiya saṃsuddhaṃ. Yepime kāmāsavādayo cattāro āsavā,
tepi yasmā sabbe saparivārā savāsanā bhagavato khīṇā. Yasmā ca imāya vijjācaraṇa-
sampadāya khīṇāsavo hutvā tadā bhagavā "natthi dāni punabbhavo"ti paccavekkhitvā
@Footnote: 1 Ma.mū. 12/49/28     2 dī.Sī. 9/279/99
@3 Ma.Ma. 13/24/18
Ṭhito, tasmā sātāgiro ca bhagavato sabbaññubhāve byapathena 1- samussāhitahadayo
sabbepi te guṇe anujānanto āha "vijjāya ceva sampanno"ti.
      [164] Tato hemavato "sammāsambuddho bhagavā"ti nikkaṅkho hutvā
ākāse ṭhitoyeva bhagavantaṃ pasaṃsanto sātāgirañca anumodento 2- āha
"sampannaṃ munino cittan"ti. Tassattho:- sampannaṃ munino cittaṃ, "mano
cassa supaṇihito"ti ettha vuttatādibhāvena puṇṇaṃ sampannaṃ, "na so adinnaṃ
ādiyatī"ti ettha vuttakāyakammunā, "na so rajjati kāmesū"ti ettha
vuttamanokammunā ca puṇṇaṃ sampannaṃ, "musā ca so na bhaṇatī"ti ettha
vuttabyapathena ca vacīkammunāti vuttaṃ hoti. Evaṃ sampannacittaṃ ca anuttarāya
vijjāsampadāya caraṇasampadāya ca sampannattā vijjācaraṇasampannaṃ imehi
guṇehi "mano cassa supaṇihito"tiādinā nayena dhammato naṃ pasaṃsasi,
sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenāti dasseti.
      [165-166] Tato sātāgiropi "evametaṃ mārisa, suṭṭhu tayā ñātaṃ ca
anumoditaṃ cā"ti adhippāyena tameva sambhāvento 3- āha "sampannaṃ munino
.pe. Dhammato anumodasī"ti. Evañca pana vatvā puna bhagavato dassane taṃ
abhitthavayamāno āha "sampannaṃ .pe. Handa passāma gotaman"ti.
      [167] Atha hemavato attano abhirucitaguṇehi purimajātibāhusaccabalena
bhagavantaṃ abhitthunanto sātāgiraṃ āha "eṇijaṅghaṃ .pe. Ehi passāma
gotaman"ti. Tassattho:- eṇimigasseva jaṅghā assāti eṇijaṅgho. Buddhānañhi
eṇimigasseva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato suṃsumārakucchi
4- viya uddhumātā. Kisā ca buddhā honti dīgharassasamavaṭṭitayuttaṭṭhānesu
@Footnote: 1 cha.Ma. byavasāyena            2 Sī. saṃrādhento, cha.Ma. ārādhento
@3 cha.Ma. saṃrādhento            4 cha.Ma. susumārakucchi
Tathārūpāya aṅgapaccaṅgasampattiyā, na parapurisā 1- viya thūlā. Paññāya
vilekhitakilesattā 2- vā kisā. Ajjhattikabāhirasapattaviddhaṃsanato vīRā. Ekāsanabhojitāya
ca parimitabhojitāya ca appāhārā, na dvittimattālopabhojitāya. Yathāha:-
            "ahaṃ kho pana udāyi appekadā iminā pattena samatittikampi
        bhuñjāmi, bhiyyopi bhuñjāmi. `appāhāro Samaṇo gotamo appāhāratāya
        ca vaṇṇavādī'ti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ
        pūjeyyuṃ, sakkatvā garukatvā upanissāya  vihareyyuṃ. Ye te udāyi
        mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi veḷuvāhārāpi
        aḍḍhaveḷuvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ .pe.
        Upanissāya vihareyyun"ti. 3-
      Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti.
Moneyyasampattiyā munino. Anāgārikatāya vivekaninnamānasatāya ca vane
jhāyanti. Tenāha hemavato yakkho "eṇijaṅghaṃ .pe. Ehi passāma
gotaman"ti.
      [168] Evañca vatvā puna tassa bhagavato santike dhammaṃ sotukāmatāya
"sīhaṃvekacaran"ti imaṃ gāthamāha. Tassattho:- sīhaṃvāti durāsadaṭṭhena ca khamanaṭṭhena
ca nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya "taṇhā dutiyo puriso"ti
vuccati, tassa abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ
anuppattitopi ekacaraṃ. Khaggavisāṇasutte vuttanayenāpi cettha taṃtaṃattho
daṭṭhabbo. Nāganti punabbhavaṃ neva gantāraṃ nāgantāraṃ. Atha vā āguṃ na
karontītipi nāgo. Balavātipi nāgo. Taṃ nāgaṃ. Kāmesu anapekkhinanti dvīsupi
@Footnote: 1 cha.Ma. vacarapurisā                     2 cha.Ma. vilikhita...
@3 Ma.Ma. 13/242/218
Kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocananti
taṃ evarūpaṃ mahesiṃ upasaṅkamma tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ
nibbānaṃ pucchāma, yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati,
taṃ maccupāsappamocanaṃ pucchāmāti. Imaṃ gāthaṃ hemavato sātāgiraṃ sātāgiraparisaṃ
ca attano parisaṃ ca sandhāya āha.
      Tena kho pana samayena rājagahe 1- āsāḷhanakkhattaṃ ghositaṃ ahosi.
Atha samantato alaṅkatappaṭiyatte devanagare siriṃ paccanubhontī viya rājagahe
kāḷī nāma kuraragharikā upāsikā pāsādamāruyha sīhapañjaraṃ vivaritvā
gabbhaparissamaṃ 2- vinodentī pavātappadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ
taṃ buddhaguṇappaṭisaṃyuttaṃ kathaṃ ādimajjhapariyosānato assosi, sutvā ca "evaṃ
vividhaguṇasamannāgatā buddhā"ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni
vikkhambhitvā tattheva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva ca bhagavatā
"etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yadidaṃ kāḷī
upāsikā kuraragharikā"ti 3- etadagge ṭhapitā.
      [169] Tepi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye isipatanaṃ
patvā dhammacakkappavattitapallaṅkeneva nisinnaṃ bhagavantaṃ upasaṅkamma vanditvā
imāya gāthāya bhagavanti abhitthavitvā okāsamakārayiṃsu "akkhātāraṃ pavattāran"ti.
Tassattho:- ṭhapetvā taṇhaṃ tebhūmake dhamme "idaṃ kho bhikkhave dukkhaṃ
ariyasaccan"tiādinā 4- nayena saccānaṃ vavatthānakathāya akkhātāraṃ. "taṃ kho panidaṃ
dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave"tiādinā 4- nayena tesu kiccañāṇa-
katañāṇapavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati         2 i. ghammaparissamaṃ
@3 aṅ.ekaka. 20/267/27/15/14    4 vi.mahā. 4/14/19, saṃ.mahā. 19/1081/367-8
Vohārakathanena akkhātāraṃ, tesaṃyeva dhammānaṃ sattānurūpato pavattāraṃ.
Ugghaṭitaññuvipañcitaññūnaṃ vā desanāya akkhātāraṃ, veneyyānaṃ paṭipādanena pavattāraṃ.
Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ.
Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena
pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato
pavattāraṃ. "saddhindriyādi dhammo, taṃ taṃ dhammaṃ pavattetīti dhammacakkan"ti 1-
evamādinā paṭisambhidānayena vitthāritassa pavattanena 2- pavattāraṃ.
      Sabbadhammānanti catubhūmakadhammānaṃ. Pāragunti chahākārehi pāragataṃ
abhiññāya pariññāya pahānena bhāvanāya sacchikiriyāya samāpattiyā. So hi
bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū, pañcupādānakkhandhe
parijānanto gatoti pariññāpāragū, sabbakilese pajahanto gatoti
pahānapāragū, cattāro magge bhāvento gatoti bhāvanāpāragū, nirodhaṃ
sacchikaronto gatoti sacchikiriyāpāragū, sabbasamāpattiyo samāpajjanto gatoti
samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ. Buddhaṃ verabhayātītanti aññāṇasayanato
paṭibuddhattā buddhaṃ, sabbena ca 3- saraṇavaṇṇanāyaṃ vuttenatthena buddhaṃ,
pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ bhagavantaṃ abhitthavantā "mayaṃ pucchāma
gotaman"ti okāsamakārayiṃsu.
      [170] Atha nesaṃ yakkhānaṃ tejena ca paññāya ca atthāya 4- ca aggo
hemavato yathādhippetaṃ pucchitabbaṃ pucchanto "kismiṃ loko"ti imaṃ gāthamāha.
Tassādipāde kisminti bhāvena bhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko
samuppanno hoti, 5- ayaṃ hi ettha adhippāyo. Sattalokasaṅkhāraloke sandhāya
@Footnote: 1 khu.paṭi. 31/40/373     2 cha.Ma. pavattanato      3 cha.Ma. vā
@4 cha.Ma. ayaṃ pāṭho na dissati                    5 cha.Ma. hotīti
Pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ
kisamiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ,
kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayaṃ hi ettha adhippāyo. Kismiṃ lokoti
bhāvena bhāvalakkhaṇādhikaraṇatthesu 1- bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko
vihaññati pīḷīyati bādhīyatīti ayaṃ hi ettha adhippāyo.
      [171] Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu
sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha
sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhvāyatanaṃ vā hi
"ahaṃ maman"ti gaṇhanto 2- gaṇhāti avasesesu vā aññataraṃ. Yathāha "cakkhu
attāti yo vadeyya, taṃ na upapajjatī"tiādi. 3- Yasmā ca etāniyeva cha
upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko
dukkhapātubhāvena vihaññati, yathāha:-
              "hatthesu bhikkhave sati ādānanikkhepanaṃ hoti, pādesu
           sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti,
           kucchismiṃ sati jighacchāpipāsā hoti, evameva kho bhikkhave cakkhusmiṃ
           sati cakkhusamphassapaccayā uppajjati. Ajjhattaṃ sukhadukkhan"tiādi. 4-
      Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha:-
              "cakkhusmiṃ anidassane sappaṭighe paṭihaññati "iti ca
              "cakkhuṃ bhikkhave paṭihaññati manāpāmanāpesu rūpesū"ti 5- evamādi.
@Footnote: 1 cha.Ma. bhāvenabhāvalakkhaṇakāraṇatthesu       2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma.u. 14/422/362                 4 saṃ.saḷā. 18/305-308/214-5 (syā)
@5 abhi.dha. 34/597/182
      Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha:-
             "cakkhuṃ āviñjati 1- manāpāmanāpiyesu 2- rūpesū"ti ca, "cakkhuṃ
         bhikkhave ādittaṃ, rūpā ādittā, kena ādittaṃ, rāgagginā"ti 3-
         evamādi.
             Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento
         āha "../../bdpicture/chasu loko samuppanno"ti.
      [172] Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā
dvādasāyatanavasena 4- saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ
tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha "katamaṃ
tan"ti. Tattha upādātabbatthena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha
loko vihaññatīti "../../bdpicture/chasu loko vihaññatī"ti evaṃ bhagavatā yattha chabbidhe
upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti evaṃ upaḍḍhagāthāya
sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva
hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi.
Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ
sacchikaronto, maggaṃ bhāvento ca 5- lokamhā niyyāti, tasmā niyyānanti
vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti "upādānan"ti vuttā
vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ
pana tassa visayabhāvena gahitameva hoti.
      [173] Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena
pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha "pañca kāmaguṇā"ti.
@Footnote: 1 cha.Ma. vihaññati               2 cha.Ma....manāpesu
@3 vi.mahā. 4/53/44-5, saṃ.saḷā. 18/31/23-4 (syā)
@4 cha.Ma. chāyatanavasena           5 cha.Ma. ayaṃ pāṭho na dissati
Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva
honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha
ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ
gahitameva hoti. Evaṃ "katamaṃ taṃ upādānan"ti imaṃ pañhaṃ vissajjento
punapi puṭṭho 1- dvādasāyatanavaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena
sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ
vatthūni pañca cakkhvāyatanādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena
tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena
dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko
vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.
      Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce
tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā tilakkhaṇaṃ
āropetvā vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ
chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti
iminā pakārena etasmā vaṭṭadukkhā pamuccatīti. Evamimāya upaḍḍhagāthāya
"niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī"ti ayaṃ pañho vissajjito
hoti, maggasaccañca pakāsitaṃ. Samudayanirodhasaccāni panettha purimanayeneva
saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ,
chandena samudayasaccaṃ. "virājetvā"ti ettha virāgena nirodhasaccaṃ, "virāgā
vimuccatī"ti vacanato 2- maggasaccaṃ. "evan"ti upādāya nidassanena maggasaccaṃ,
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati          2 cha.Ma. vacanato vā
Dukkhanirodhanti vacanato vā. "dukkhā pamuccatī"ti dukkhapamokkhena nirodhasaccanti
evaṃ cettha cattāri saccāni pakāsitāni hontīti veditabbāni.
      [174] Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā
puna tadeva sakena niruttābhilāpena nigamento āha "etaṃ lokassa
niyyānan"ti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātulokassa.
Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha,
etaṃ vo ahamakkhāmi, na aññaṃ kasmā? yasmā evaṃ dukkhā pamuccati, na
aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhattuṃ niggatānampi
etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho.
Kasmā? yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena
Desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale
patiṭṭhahiṃsu saddhiṃ yakkhasahassena.
      [175] Atha hemavato pakatiyāpi dhammagaru, idāni ariyabhūmiyaṃ patiṭṭhāya
suṭṭhutaraṃ atitto vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto
"ko sūdha tarati 1- oghanti gāthaṃ abhāsi. Tattha ko sūdha tarati oghanti iminā
caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na
vitthatamattaṃ nāpi gambhīramattaṃ, apica pana yaṃ vitthatatarañca gambhīratarañca taṃ vuccati,
tādisova saṃsāraṇṇavo. 2- Ayaṃ hi samantato pariyantābhāvena vitthato, heṭṭhā
patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā "ko idha tarati aṇṇavaṃ,
tasmiṃ ca appatiṭṭhe anālambe gamthīre aṇṇave ko na sīdatī"ti asekkhabhūmiṃ
pucchati.
@Footnote: 1 cha.Ma. taratīti  2 cha.Ma. tādiso ca saṃsāraṇṇavo
      [176] Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā
sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā
iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya
niyakajjhattacintanasīlo, sātaccakiriyāvahāya 1- appamādasatiyā ca samannāgato,
yasmā so catutthamaggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ
vissajjento "sabbadā sīlasampanno"ti imaṃ tisikkhāgabbhagāthamāha. Ettha hi
sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi
adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi
sikkhānaṃ lokiyapaññā sati ca, ānisaṃso sāmaññaphalānīti.
      [177] Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ
dassento dutiyagāthamāha. Tassattho:- virato kāmasaññāyāti yā kāci
kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato.
"viratto"tipi pāṭho, tadā "kāmasaññāyā"ti bhummavacanaṃ hoti, sagāthavagge pana
"kāmasaññāsū"tipi 2- pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā
sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo, 3- tatratatrābhi-
nandinītaṇhāsaṅkhātāya nandiyā tiṇṇaṃ ca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo
so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandiparikkhayena
ca 4- saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānadhātuphalaṃ 5- samāpajja 6-
paramassāsappattiyāti.
      [178] Atha hemavato sahāyañca yakkhaparisañca oloketvā
pītisomanassajāto "gambhīrapaññan"ti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā
@Footnote: 1 Ma. sātaccakiriyamappahāya  2 saṃ.sa. 15/96/62
@3 ka. udadhambhāgiyasaṃyojanātigo  4 cha.Ma. ayaṃ saddo na dissati
@5 cha.Ma. nibbānathalaṃ  6 Sī. āsajja
Sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā padakkhiṇaṃ katvā attano
vasanaṭṭhānaṃ agamāsi.
      Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā:- gambhīrapaññanti gambhīrāya
paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayeneva gambhīrapaññā veditabbā.
Vuttaṃ hi tattha "gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā"tiādi. 1-
Iti gambhīrapaññaṃ. 2- Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ
pañhānaṃ atthadassiṃ, attānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni
aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe
kāme tividhe ca bhave alagganena kāmabhave asattaṃ. Khandhādippabhedesu
sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe
kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha
kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ
upādāya kamanasattisambhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye
te visuddhidevā arahanto, tesaṃ pathe santavihāre 3- kamanenāpetaṃ vuttaṃ.
Mahantānaṃ guṇānaṃ esanena mahesiṃ.
      [179] Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna
nipuṇatthadassiggahaṇaṃ nidasseti. 4- Atha vā nipuṇatthe dassetāranti attho.
Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ.
Kāmālaye asattanti yvāyaṃ kāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha
asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa
sabbaññubhāvassa maggabhūtāya pāramipaññāsaṅkhātāya medhāya samannāgataṃ. Ariye
@Footnote: 1 khu.paṭi. 31/4/406  2 cha.Ma. ayaṃ pāṭho na dissati
@3 i. chasattavihāre    4 Sī. na dissati
Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ
maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato,
catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā.
      [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja
vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja
amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ
uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ,
yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
      [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti
lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi
sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati.
      [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā
devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho
vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca
dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca
abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti.
Sesamettha uttānamevāti.
                      Paratthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      hemavatasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya   2 Sī. anuppageva sayanato uṭṭhitaṃ,
@  i. anuppageva sayanato uṭṭhānaṃ          3 Sī. pasādupadassanatthañca
@  Ma. pasādānurūpadassanatthañaca             4 cha.Ma. abhitthavitvā abhitthavitvā



             The Pali Atthakatha in Roman Book 28 page 223-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5287              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5287              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7410              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7371              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]