ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Pilindavacchasuttavaṇṇanā
    [26] Chaṭṭhe pilindavacchoti pilindātissa nāmaṃ, vacchoti gottavasena
theraṃ sañjānanti. Vasalavādena samudācaratīti "ehi vasala, apehi vasalā"tiādinā
bhikkhū vasalavādena voharati ālapati. Sambahulā bhikkhūti bahū bhikkhū. Te theraṃ
tathā samudācarantaṃ disvā "arahāva samāno appahīnavāsanattā evaṃ bhaṇatī"ti
ajānantā "dosantaro maññe ayaṃ thero evaṃ samudācaratī"ti cintetvā
ullapanādhippāyā 1- taṃ tato vuṭṭhāpetuṃ bhagavato ārocesuṃ. Tena vuttaṃ "āyasmā
bhante pilindavaccho bhikkhū vasalavādena samudācaratī"ti. Keci panāhu:- "imaṃ
theraṃ bhikkhū `arahā'ti sañjānanti, ayañca bhikkhū pharusavacanena evaṃ samudācarati,
`abhūto eva nu khoimasmiṃ  uttarimanussadhammo'ti vāsanāvasena tassa tathā
samudācāraṃ ajānantā ariyabhāvañcassa asaddahantā ujjhānasaññino bhagavato
tamatthaṃ ārocesun"ti. Bhagavā therassa dosantarābhāvaṃ pakāsetukāmo ekena
bhikkhunā taṃ pakkosāpetvā sammukhā tassa "pubbāciṇṇavasenāyaṃ tathā samudācarati,
na pharusavacanādhippāyo"ti āha. Tena vuttaṃ "atha kho bhagavā aññataraṃ bhikkhuṃ
āmantesī"tiādi.
@Footnote: 1 Ma. ullumpanādhippāyā
    Tattha pubbenivāsaṃ manasi karitvāti satthā "saccaṃ kira tvaṃ vaccha bhikkhū
vasalavādena samudācarasī"ti theraṃ pucchitvā tena "evambhante"ti vutte "ayaṃ
vaccho kilesavāsanāya vasalavādaṃ na pariccajati, kinnu kho atītesupi attabhāvesu
brāhmaṇajātiko ahosī"ti āvajjento pubbenivāsañāṇena sabbaññutañāṇeneva 1-
vā tassa pubbenivāsaṃ atītāsu jātīsu nivutthakkhandhasantānaṃ manasi
karitvā hatthatale ṭhapitaāmalakaṃ viya paccakkhakaraṇavasena attano manasi katvā.
Bhikkhū āmantesīti te bhikkhū saññāpetuṃ ālapi abhāsi. Tena vuttaṃ "mā kho
tumhe bhikkhave"tiādi.
    Tattha māti paṭisedhe nipāto, tassa "ujjhāyitthā"ti iminā sambandho.
Mā ujjhāyitthāti mā heṭṭhā katvā cintayittha, olokayitthāti attho.
Vacchassa bhikkhunoti ca ujjhāyanassa usūyanatthattā sampadānavacanaṃ. Idānissa
anujjhāyitabbe kāraṇaṃ dassento "na bhikkhave vaccho dosantaro bhikkhū
vasalavādena samudācaratī"ti āha. Tassattho:- bhikkhave ayaṃ vaccho dosantaro
dosacitto dosena byāpādena dūsitacitto hutvā bhikkhū vasalavādena na
samudācarati, maggenevassa 2- byāpādo samugghātito. Evaṃ adosantarattepi tassa
tathā samudācārassa purimajātisiddhaṃ kāraṇaṃ dassento "vacchassa bhikkhave"tiādimāha.
    Tattha abbokiṇṇānīti khattiyādijātiantarehi avomissāni anantaritāni.
Pañca jātisatāni brāhmaṇakule paccājātānīti sabbāni tāni vacchassa pañca
jātisatāni paṭipāṭiyā brāhmaṇakuleyeva jātāni, ahesunti attho. So tassa
vasalavādo dīgharattaṃ samudāciṇṇoti yo etarahi khīṇāsavenapi satā pavattiyati,
@Footnote: 1 cha.Ma....ñāṇena  2 cha.Ma. maggeneva cassa
So tassa vacchassa bhikkhuno vasalavādo dīgharattaṃ ito jātito paṭṭhāya uddhaṃ
ārohanavasena pañcajātisatamattaṃ kālaṃ brāhmaṇajātikattā samudāciṇṇo
samudācarito ahosi. Brāhmaṇā hi jātisiddhena mānena thaddhā aññaṃ
vasalavādena samudācaranti. "ajjhāciṇṇo"tipi paṭhanti, so eva attho. Tenāti
tena dīgharattaṃ tathā samudāciṇṇabhāvena, etenassa tathā samudācārassa kāraṇaṃ
vāsanāti dasseti. Kā panāyaṃ vāsanā nāma? yaṃ kilesarahitassāpi santāne
appahīnakilesānaṃ samācārasadisasamācārahetubhūtaṃ anādikālabhāvitehi kilesehi āhitaṃ
sāmatthiyamattaṃ, tathārūpā adhimuttīti vadanti. Taṃ panetaṃ abhinīhārasampattiyā
ñeyyāvaraṇappahānavasena yattha kilesā pahīnā, tattha bhagavato santāne natthi.
Yattha pana tathā kilesā na pahīnā, tattha sāvakānaṃ paccekabuddhānañca
santāne atthi, tato tathāgatova anāvaraṇañāṇadassano.
    Etamatthaṃ viditvāti etaṃ āyasmato pilindavacchassa satipi vasalasamudācāre
dosantarābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tassa aggaphalādhigamavibhāvanaṃ
imaṃ udānaṃ udānesi.
    Tattha yamhi na māyā vattati na mānoti yasmiṃ ariyapuggale
santadosapaṭicchādanalakkhaṇā māyā, "seyyohamasmī"tiādinā sampaggahavasena pavatto
uṇṇatilakkhaṇo māno ca na vasati, maggena samugghātitattā na pavattati na
uppajjati. Yo khīṇalobho amamo nirāsoti yo ca rāgādipariyāyavasena
pavattassa ārammaṇaggahaṇalakkhaṇassa lobhassa sabbathā vigatattā vītalobho, tato
eva rūpādīsu katthaci mamāyanābhāvato amamo apariggaho, anāgatānampi bhavādīnaṃ
anāsiṃsanato nirāso. Panuṇṇakodhoti kujjhanalakkhaṇassa kodhassa anāgāmimaggena
sabbaso pahīnattā panuṇṇakodho samucchinnāghāto. Abhinibbutattoti yo evaṃ
Māyāmānalobhakodhānaṃ samugghātena tadekaṭṭhatāya sabbassa saṅkilesapakkhassa
suppahīnattā sabbaso kilesaparinibbānena abhinibbutacitto sītibhūto. So
brāhmaṇo so samaṇo sa bhikkhūti so evarūpo khīṇāsavo sabbaso bāhitapāpattā
brāhmaṇo, so eva samitapāpattā samacariyāya ca samaṇo, so eva ca
sabbaso bhinnakilesattā bhikkhu nāma. Evambhūto ca bhikkhave vaccho so kathaṃ
dosantaro kiñci kāyakammādiṃ pavatteyya, kevalampana vāsanāya appahīnattā
vasalavādena samudācaratīti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4554              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4554              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2299              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]