ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Sakkudānasuttavaṇṇanā
    [27] Sattame sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ
samāpajjitvāti ettha keci tāva āhu "arahattaphalasamādhi idha `aññataro
samādhī'ti adhippeto"ti. Taṃ hi so āyasmā bahulaṃ samāpajjati diṭṭhadhammasukhavihāratthaṃ,
pahoti ca sattāhampi phalasamāpattiyā vītināmetuṃ. Tathāhi bhagavatā:-
           "ahaṃ bhikkhave yāvadeva 1- ākaṅkhāmi vivicceva kāmehi vivicca
        akusalehi dhammehi .pe. Viharāmi. Kassapopi bhikkhave yāvadeva 1-
        ākaṅkhati vivicceva kāmehi .pe. Viharatī"ti. 2-
Ādinā navānupubbavihārachaḷabhiññādibhede uttarimanussadhamme attanā samasamaṭṭhāne
ṭhapito, na cettha "yadi evaṃ thero yamakapāṭihāriyampi kareyyā"ti vattabbaṃ
sāvakasādhāraṇānaṃyeva jhānādīnaṃ adhippetattāti.
@Footnote: 1 cha.Ma. yāvade  2 saṃ.ni. 16/152/202
    Porāṇā panāhu:- aññataraṃ samādhiṃ samāpajjitvāti nirodhasamāpattiṃ 1-
samāpajjitvā. Kathaṃ pana nirodhasamāpatti samādhīti vuttā? samādhānaṭṭhena. Ko
panāyaṃ samādhānaṭṭho? sammadeva ādhātabbatā. Yā hi esā paccanīkadhammehi
akampanīyā balappattiyā samathabalaṃ vipassanābalanti imehi dvīhi balehi,
aniccadukkhānattanibbidāvirāganirodhapaṭinissaggavivaṭṭānupassanā cattāri
maggañāṇāni cattāri ca phalañāṇānīti imesaṃ soḷasannaṃ ñāṇānaṃ vasena soḷasahi
ñāṇacariyāhi, paṭhamajjhāṇasamādhiādayo aṭṭha samādhī ekajjhaṃ katvā gahito
tesaṃ upacārasamādhi cāti imesaṃ navannaṃ samādhīnaṃ vasena navahi samādhicariyāhi
kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti imesaṃ tiṇṇaṃ saṅkhārānaṃ tattha tattha
paṭippassaddhiyā tathā viharitukāmena yathāvuttesu ṭhānesu vasībhāvappattena arahatā
anāgāminā vā yathādhippetaṃ kālaṃ cittacetasikasantānassa sammadeva appavatti
ādhātabbā, tassā tathā samādhātabbatā idha samādhānaṭṭho, tenāyaṃ vihāro
samādhīti vutto, na avikkhepaṭṭhena. Etenassa samāpattiatthopi vuttoti
veditabbo. Imaṃ hi nirodhasamāpattiṃ sandhāya paṭisambhidāmagge:-
           "kathaṃ dvīhi balehi samannāgatattā tiṇṇaṃ paṭippassaddhiyā
        soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāya
        paññānirodhasamāpattiyā ñāṇan"ti 2-
pucchitvā "dvīhi balehī"ti dve balāni samathabalaṃ vipassanābalanti vitthāro.
Sāyaṃ nirodhasamāpattikathā visuddhimagga 3- saṃvaṇṇitāva. Kasmā panāyaṃ thero
phalasamāpattiṃ asamāpajjitvā nirodhaṃ samāpajji? sattesu anukampāya. Ayaṃ hi
mahāthero sabbāpi samāpattiyo vaḷañjeti, sattānuggahena pana yebhuyyena
@Footnote: 1 ka. nirodhaṃ  2 khu.paṭi. 31/83/102
@3 visuddhi. 3/361 (syā)
Nirodhaṃ samāpajjati. Taṃ hi samāpajjitvā vuṭṭhitassa kato appakopi sakkāro
visesato mahapphalo mahānisaṃso hotīti.
    Vuṭṭhāsīti arahattaphalacittuppattiyā 1- vuṭṭhāsi. Nirodhaṃ samāpanno hi
arahā ce arahattaphalassa, anāgāmī ce anāgāmiphalassa uppādena vuṭṭhito
nāma hoti.
    Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa
piṇḍapātaṃ dātukāmo hotīti kathaṃ tassa dātukāmatā jātā? yāni "tāni
pañcamattāni devatāsatānī"ti vuttāni, tā sakkassa devarañño paricārikā
kakuṭapādiniyo pubbe "ayyo mahākassapo rājagahaṃ piṇḍāya pavisati, gacchatha
therassa dānaṃ dethā"ti sakkena pesitā upagantvā dibbāhāraṃ dātukāmā
ṭhitā therena paṭikkhittā devalokameva gatā. Idāni purimappaṭikkhepaṃ
cintetvā "kadāci gaṇheyyā"ti samāpattito vuṭṭhitassa therassa dānaṃ dātukāmā
sakkassa anārocetvā sayameva āgantvā dibbabhojanāni 2- upanentiyo
purimanayeneva therena paṭikkhittā devalokaṃ gantvā sakkena "kahaṃ gatatthā"ti
puṭṭhā tamatthaṃ ārocetvā "dinno vo therassa piṇḍapāto"ti sakkena vutte
"gaṇhituṃ na icchatī"ti. Kiṃ kathesīti, "duggatānaṃ saṅgahaṃ karissāmī"ti āha
devāti. Tumhe kenākārena gatāti. Imināva devāti. Sakko "tumhādisiyo
therassa piṇḍapātaṃ kiṃ dassantī"ti sayaṃ dātukāmo jarājiṇṇo khaṇḍadanto
palitakeso obhaggasarīro mahallako tantavāyo hutvā sujampi asuradhītaraṃ
tathārūpimeva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento
acchi, sujātā 3- tasaraṃ pūreti. Tena vuttaṃ "tena kho pana samayena sakko
devānamindo .pe. Tasaraṃ pūretī"ti.
@Footnote: 1 Ma. arahatataphalacitpavattiyā  2 ka. dibbabhojanaṃ  3  cha.Ma. sujā
    Tattha tantaṃ vinātīti pasāritatantaṃ vinanto viya hoti. Tasaraṃ pūretīti
tasaravaṭṭiṃ vaḍḍhentī viya. 1- Yena sakkassa devānamindassa nivesanaṃ tenupasaṅkamīti
thero nivāsetvā pattacīvaraṃ ādāya "duggatajanasaṅgahaṃ karissāmī"ti nagarābhimukho
gacchanto bahinagare sakkena māpitaṃ pesakāravīthiṃ paṭipajjitvā olokento
addasa oluggaviluggajiṇṇasālaṃ tattha ca te jayampatike yathāvuttarūpe
tantavāyakammaṃ karonte, disvā cintesi "ime mahallakakālepi kammaṃ karonti,
imasmiṃ nagare imehi duggatatarā 2- natthi maññe, imehi dinnaṃ sākamattampi
gahetvā imesaṃ saṅgahaṃ karissāmī"ti. So tesaṃ gehābhimukho agamāsi. Sakko
taṃ āgacchantaṃ disvā sujaṃ āha "bhadde mayhaṃ ayyo ito āgacchati, taṃ
tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇeneva vañcetvā piṇḍapātaṃ
dassāmā"ti. Thero gantvā gehadvāre aṭṭhāsi, tepi apassantā viya attano
kammameva karontā thokaṃ āgamayiṃsu. Atha sakko "gehadvāre ṭhito eko thero viya
khāyati, upadhārehi tāvā"ti āha. Tumhe gantvā upadhāretha sāmīti. So gehā
nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jannukāni
olumbitvā nitthunanto uṭṭhāya "kataratthero nu kho ayyo"ti thokaṃ osakkitvā
"akkhīni me dhūmāyantī"ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ ulloketvā
"aho dukkhaṃ ayyo no mahākassapattherova cirassaṃ me kuṭidvāraṃ āgato,
atthi nu kho kiñci gehe"ti āha. Sujātā 3- thokaṃ ākulā viya hutvā "atthi
sāmī"ti paṭivacanaṃ adāsi. Sakko "bhante lūkhaṃ vā paṇītaṃ vāti acintetvā
saṅgahaṃ no karothā"ti pattaṃ gaṇhi. Thero pattaṃ dento "imesaṃ eva
duggatānaṃ jarājiṇṇānaṃ mayā saṅgaho kātabbo"ti cintesi. So anto
pavisitvā ghaṭiodanaṃ nāma ghaṭito uddharitvā pattaṃ pūretvā therassa hatthe
ṭhapesi. Tena vuttaṃ "addasā kho sakko devānamindo .pe. Adāsī"ti
@Footnote: 1 Ma. tasaraṃ bandhentī viya  2 ka. duggatataro  3 cha.Ma. sujā, evamuparipi
    Tattha ghaṭiyāti bhattaghaṭito. "ghaṭiodanan"tipi pāṭho, tassa ghaṭiodanaṃ
nāma devānaṃ koci āhāravisesoti atthaṃ vadanti. Uddharitvāti kutoci bhājanato
uddharitvā. Anekasūpo so eva āhāro patte pakkhipitvā therassa hatthe
ṭhapanakāle kapaṇānaṃ upakappanakalūkhāhāro viya paññāyittha, hatthe ṭhapitamatte
pana attano dibbasabhāveneva aṭṭhāsi. Anekasūpoti muggamāsādisūpehi ceva
khajjavikatīhi ca anekavidhasūPo. Anekabyañjanoti nānāvidhauttaribhaṅgo.
Anekarasasūpabyañjanoti  anekehi sūpehi ceva byañjanehi ca madhurādimūlarasānañceva
sambhinnarasānañca abhibyañjako, nānaggarasasūpabyañjanoti attho.
    So kira piṇḍapāto therassa hatthe ṭhapitakāle rājagahanagaraṃ attano
dibbagandhena ajjhotthari, tato thero cintesi "ayaṃ puriso appesakkho,
piṇḍapāto ativiya paṇīto sakkassa bhojanasadiso, ko nu kho eso"ti. Atha
naṃ "sakko"ti ñatvā āha "bhāriyante kosiya kammaṃ kataṃ duggatānaṃ sampattiṃ
vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā
seṭṭhiṭṭhānaṃ vā labheyyā"ti. Ko mayā duggatataro atthi bhanteti. Kathaṃ tvaṃ
duggato   devarajjasiriṃ anubhavantoti. Bhante evaṃ nāmetaṃ, mayā pana anuppanne
buddhe  kalyāṇakammaṃ kataṃ buddhuppāde kataṃ, buddhuppāde pana vattamāne
puññakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti
ime tayo devaputtā mama āsannaṭṭhāne nibbattā mahātejavantataRā. Ahaṃ
tesu devaputtesu "nakkhattaṃ kīḷissāmā"ti paricārikāyo gahetvā antaravīthiṃ
otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesaṃ hi sarīrato tejo mama sarīraṃ
ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, ko mayā duggatataro
bhanteti. Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsīti.
Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi natthīti. Atthi āvusoti.
"evaṃ sante kusalakaraṇaṃ nāma mayhaṃ bhāro bhante"ti vatvā theraṃ vanditvā
sujaṃ ādāya theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā "aho dānaṃ
paramadānaṃ, kassape suppatiṭṭhitan"ti tikkhattuṃ udānaṃ udānesi. Tena vuttaṃ
"atha kho āyasmato mahākassapassa etadahosī"ti.
    Tattha kosiyāti sakkaṃ devānamindaṃ gottena ālapati. Puññena atthoti
puññena payojanaṃ. Atthīti vacanaseso. Vehāsaṃ abbhuggantvāti paṭhavito vehāsaṃ
abhiuggantvā. Ākāse antalikkheti ākāsameva pariyāyasaddena antalikkheti
vadanti. Atha vā antalikkhasaṅkhāte ākāse, na kasiṇugghāṭimādiākāseti
visesento vadati. Aho dānanti ettha ahoti acchariyatthe nipāto. Sakko
hi devānamindo "yasmā nirodhā vuṭṭhitassa ayyassa mahākassapattherassa
sakkaccaṃ sahatthena cittīkatvā anapaviddhaṃ kālena paresaṃ anupahacca sammādiṭṭhiṃ
purakkhatvā idamīdisaṃ mayā dibbabhojanadānaṃ dinnaṃ, tasmā khettasampatti
deyyadhammasampatti cittasampattīti tividhāyapi sampattiyā samannāgatattā
sabbaṅgasampannaṃ vata mayā dānaṃ pavattitan"ti acchariyabbhutacittajāto tadā attano
hadayabbhantaragataṃ pītisomanassaṃ samuggiranto "aho dānan"ti vatvā tassa
dānassa vuttanayena uttamadānabhāvaṃ khettaṅgatabhāvañca pakāsento "paramadānaṃ
kassape suppatiṭṭhitan"ti udānaṃ udānesi.
    Evaṃ pana sakkassa udānentassa bhagavā vihāre ṭhitoyeva dibbasotena
saddaṃ sutvā "passatha bhikkhave sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena
gacchantan"ti bhikkhūnaṃ vatvā tehi "kiṃ pana bhante tena katan"ti puṭṭho
"mama puttassa kassapassa vañcetvā dānaṃ adāsi, tena ca attamano udānesī"ti
āha. Tena vuttaṃ "assosi kho bhagavā dibbāya sotadhātuyā"tiādi.
    Tattha dibbāya sotadhātuyāti dibbasadisattā dibbā. Devatānaṃ hi
sucaritakammanibbattā pittasemharudhirādīhi apalibuddhā upakkilesavinimuttatāya
dūrepi ārammaṇaṃ gahetuṃ samatthā dibbapasādasotadhātu hoti, ayañcāpi bhagavato
vīriyabhāvanābalanibbattā ñāṇamayā sotadhātu tādisā evāti dibbasadisattā
dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihāra-
sannissitattāpi dibbā. Savanaṭṭhena ca sabhāvadhāraṇaṭṭhena ca sotadhātu,
sotadhātuyāpi kiccakaraṇena sotadhātu viyāti sotadhātu, tāya dibbāya sotadhātuyā.
Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ
atikkamitvā saddassavanena mānusikamaṃsasotadhātuṃ atikkamitvā ṭhitāya.
    Etamatthaṃ viditvāti "sammāpaṭipattiyā guṇavisese patiṭṭhitaṃ purisātisayaṃ
devāpi manussāpi ādarajātā ativiya pihayantī"ti imamatthaṃ viditvā tadatthadīpanaṃ
imaṃ udānaṃ udānesi.
    Tatra piṇḍapātikaṅgasaṅkhātaṃ dhutaṅgaṃ samādāya tassa paripūraṇena
piṇḍapātikassa. Nanu cāyaṃ gāthā āyasmantaṃ mahākassapaṃ nimittaṃ katvā bhāsitā,
thero ca sabbesaṃ dhutavādānaṃ aggo terasadhutaṅgadharo, so kasmā ekeneva
dhutaṅgena kittitoti? aṭṭhuppattivasenāyaṃ niddeso. Atha vā desanamattametaṃ,
iminā desanāsīsena sabbepissa dhutaṅgā vuttāti veditabbā. Atha vā "yathāpi
bhamaro pupphan"ti 1- gāthāya vuttanayena paramappicchatāya kulānuddayatāya cassa
sabbaṃ piṇḍapātikavattaṃ akhaṇḍetvā tattha sātisayaṃ paṭipattiyā pakāsanatthaṃ
"piṇḍapātikassā"ti vuttaṃ. Piṇḍapātikassāti ca pihayantīti padaṃ apekkhitvā
sampadānavacanaṃ, taṃ upayogatthe daṭṭhabbaṃ. Attabharassāti "appāni ca tāni sulabhāni
@Footnote: 1 khu.dha. 25/49/25
Anavajjānī"ti 1- evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva
bharantassa. Anaññaposinoti āmisasaṅgaṇhanena 2- aññe sissādike posetuṃ
anussukkatāya anaññaposino. Padadvayenassa kāyaparihārike cīvarena
kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ
dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ
attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa
posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino.
Padadvayenāpi khīṇāsavabhāvena āyatiṃ anādānataṃ 3- dasseti.
    Devā pihayanti .pe. Satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ
vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ
satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ
sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ
uppādentā ādaraṃ janenti, pageva manussāti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 206-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4622              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4622              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2327              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]