ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      10. Dutiyaaputtakasuttavaṇṇanā
     [131] Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi,
piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājūpaṭṭhānādikiccena gato.
@Footnote: 1 cha.Ma. vavassaggatthe   2 Sī. ghanakassa  3 cha.Ma., i. pana ko  4 cha.Ma., i. kaṇājakanti
@5 cha.Ma., i. sakuṇḍakabhattaṃ  6 cha.Ma., i. nibbattaṭṭhānesu   7 cha.Ma. setodakā
@8 cha.Ma. ayaṃ pāṭho na dissati   9 cha.Ma. attanā kattabbakiccakaro
Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ
passati, dātumpanassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā
tatiyaputto tagarasikhī paccekasambuddho gandhamādanapabbate phalasamāpattisukhena
vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale
nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ
samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā
pattamādāya nagaravāsīnaṃ nagaradvāresu 1- sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi
abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhī
pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā gharadvārakoṭṭhake āsanaṃ paññāpetvā
dantantarāni sodhento nisinno hoti. So paccekasambuddhaṃ disvā taṃdivasaṃ
pāto bhutvā nisinnattā dānacittaṃ uppādetvā bhariyaṃ pakkosāpetvā "imassa
samaṇassa piṇḍapātaṃ dehī"ti vatvā pakkāmi.
       Seṭṭhibhariyā cintesi "mayā ettakena kālena imassa `dethā'ti vacanaṃ na
sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa
vantakilesassa ohitabhārassa paccekasambuddhassa dāpeti, yaṃ vā taṃ
vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī"ti gharā nikkhamma paccekasambuddhaṃ
pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā
suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyabyañjanaṃ
sūpeyyañca sallakkhetvā 2- bahi gandhehi alaṅkaritvā 3- paccekabuddhassa hatthesu
patiṭṭhapetvā vandi. Paccekabuddho "aññesampi paccekabuddhānaṃ saṅgahaṃ
karissāmī"ti aparibhuñkhitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhī bāhirato
āgacchanto paccekabuddhaṃ disvā mayaṃ "tumhākaṃ piṇḍapātaṃ dethā"ti vatvā pakkantā,
apica kho 4- laddhoti. Āma seṭṭhi laddhoti. "passāmī"ti gīvaṃ ukkhipitvā
olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pahari. So cittaṃ saṃyametuṃ
asakkonto pacchā vippaṭisārī ahosīti.
@Footnote: 1 cha.Ma. gharadvāresu  2 cha.Ma., i. sallakkhetvā pattaṃ pūretvā
@3 cha.Ma. samalaṅkaritvā   4 cha.Ma., i. api vo
      Varametantiādi vippaṭisārassa uppannākārassa dassanaṃ. Bhātu ca pana
ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva
kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva
saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā
vadanti "ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santakan"ti. So tesaṃ
kathaṃ gahetvā "ayandāni 1- mayhan"tiādīni 2- katheti.
       Athassa cūḷapitā cintesi "ayaṃ dārako idāneva evaṃ katheti, 3-
mahallakakāle kuṭumbaṃ majjhe chindāpeyya, 4-  idānevassa kattabbaṃ karissāmī"ti
ekadivasaṃ vāsiṃ ādāya "ehi putta araññaṃ gacchāmā"ti taṃ araññaṃ netvā
viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ
sandhāyetaṃ vuttaṃ. Sattakkhattunti satta vāre. Pubbapacchimacetanāvasena cettha
attho veditabbo. Ekapiṇḍapātadānasmiṃ hi ekāva cetanā dve paṭisandhiyo
na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule
nibbatto. Purāṇanti paccekabuddhassa dinnapiṇḍapātacetanākammaṃ.
       Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya
paṇṇāsampi saṭṭhīpi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbannādāya
gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhepagāminanti 5-
sabbametaṃ nikkhepasabhāvaṃ, 6- pariccajitabbasabhāvamevāti attho. Dasamaṃ.
                           Dutiyo vaggo.
                           ----------
@Footnote: 1 cha.Ma. ayaṃ dāso, Sī. ayaṃ dāsī   2 cha.Ma. mayhaṃ santakantiādīni   3 cha.Ma. kathesi
@4 cha.Ma., i. bhindāpeyya  5 cha.Ma. sabbaṃ nikkhippagāminanti
@6 cha.Ma. nikkhippasabhāvaṃ



             The Pali Atthakatha in Roman Book 11 page 152-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2564              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2564              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]