ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      10. Dutiyaaputtakasuttavaṇṇanā
     [131] Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi,
piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājūpaṭṭhānādikiccena gato.
@Footnote: 1 cha.Ma. vavassaggatthe   2 Sī. ghanakassa  3 cha.Ma., i. pana ko  4 cha.Ma., i. kaṇājakanti
@5 cha.Ma., i. sakuṇḍakabhattaṃ  6 cha.Ma., i. nibbattaṭṭhānesu   7 cha.Ma. setodakā
@8 cha.Ma. ayaṃ pāṭho na dissati   9 cha.Ma. attanā kattabbakiccakaro

--------------------------------------------------------------------------------------------- page153.

Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātumpanassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto tagarasikhī paccekasambuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ nagaradvāresu 1- sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhī pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā gharadvārakoṭṭhake āsanaṃ paññāpetvā dantantarāni sodhento nisinno hoti. So paccekasambuddhaṃ disvā taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā bhariyaṃ pakkosāpetvā "imassa samaṇassa piṇḍapātaṃ dehī"ti vatvā pakkāmi. Seṭṭhibhariyā cintesi "mayā ettakena kālena imassa `dethā'ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekasambuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī"ti gharā nikkhamma paccekasambuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyabyañjanaṃ sūpeyyañca sallakkhetvā 2- bahi gandhehi alaṅkaritvā 3- paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho "aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī"ti aparibhuñkhitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhī bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ "tumhākaṃ piṇḍapātaṃ dethā"ti vatvā pakkantā, apica kho 4- laddhoti. Āma seṭṭhi laddhoti. "passāmī"ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī ahosīti. @Footnote: 1 cha.Ma. gharadvāresu 2 cha.Ma., i. sallakkhetvā pattaṃ pūretvā @3 cha.Ma. samalaṅkaritvā 4 cha.Ma., i. api vo

--------------------------------------------------------------------------------------------- page154.

Varametantiādi vippaṭisārassa uppannākārassa dassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti "ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santakan"ti. So tesaṃ kathaṃ gahetvā "ayandāni 1- mayhan"tiādīni 2- katheti. Athassa cūḷapitā cintesi "ayaṃ dārako idāneva evaṃ katheti, 3- mahallakakāle kuṭumbaṃ majjhe chindāpeyya, 4- idānevassa kattabbaṃ karissāmī"ti ekadivasaṃ vāsiṃ ādāya "ehi putta araññaṃ gacchāmā"ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattunti satta vāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiṃ hi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇanti paccekabuddhassa dinnapiṇḍapātacetanākammaṃ. Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhīpi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbannādāya gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhepagāminanti 5- sabbametaṃ nikkhepasabhāvaṃ, 6- pariccajitabbasabhāvamevāti attho. Dasamaṃ. Dutiyo vaggo. ---------- @Footnote: 1 cha.Ma. ayaṃ dāso, Sī. ayaṃ dāsī 2 cha.Ma. mayhaṃ santakantiādīni 3 cha.Ma. kathesi @4 cha.Ma., i. bhindāpeyya 5 cha.Ma. sabbaṃ nikkhippagāminanti @6 cha.Ma. nikkhippasabhāvaṃ


             The Pali Atthakatha in Roman Book 11 page 152-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3985&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3985&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2564              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2564              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]