ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                          Sāratthappakāsinī nāma
                   saṃyuttanikāyaṭṭhakathā sagāthāvaggavaṇṇanā
                           ----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
               karuṇāsītalahadayaṃ           paññāpajjotavihatamohatamaṃ
               sanarāmaralokagaruṃ          vande sugataṃ gativimuttaṃ.
               Buddhopi buddhabhāvañca       bhāvetvā ceva sacchikatvā ca
               yaṃ upagato gatamalaṃ         vande tamanuttaraṃ dhammaṃ.
               Sugatassa orasānaṃ         puttānaṃ mārasenamathanānaṃ
               aṭṭhannampi ca samūhaṃ        sirasā vande ariyasaṃghaṃ.
               Iti me pasannamatino       ratanattayavandanāmayaṃ puññaṃ
               yaṃ suvihatantarāyo         hutvā tassānubhāvena.
               Saṃyuttavaggapaṭimaṇḍitassa      saṃyuttaāgamavarassa
               buddhānubuddhasaṃvaṇṇitassa      ñāṇappabhedajananassa.
               Atthappakāsanatthaṃ          aṭṭhakathā ādito vasīsatehi 1-
               pañcahi yā saṅgītā        anusaṅgītā ca pacchāpi.
               Sīhaladīpampana ā-         bhatātha vasinā mahāmahindena
               ṭhapitā sīhalabhāsāya        dīpavāsīnamatthāya.
               Apanetvāna tatohaṃ        sīhalabhāsaṃ manoramaṃ bhāsaṃ
               tantinayānucchavikaṃ          āropento vigatadosaṃ.
               Samayaṃ avilomento        therānaṃ theravaṃsappadīpānaṃ 2-
               sunipuṇavinicchayānaṃ          mahāvihāravāsīnaṃ. 3-
@Footnote: 1 cha.Ma. vasisatehi 2 cha.Ma. theravaṃsadīpānaṃ, Ma. theravaṃsapadipānaṃ
@3 cha.Ma. mahāvihāre nivāsīnaṃ.
               Hitvā punappunāgata-       matthaṃ atthaṃ pakāsayissāmi
               sujanassa ca tuṭṭhatthaṃ        ciraṭṭhitatthañca dhammassa.
               Sāvatthippabhūtīnaṃ           nagarānaṃ vaṇṇanā katā heṭṭhā
               saṅgītīnaṃ dvinnaṃ           yā me atthaṃ vadantena.
               Vitthāravasena sudaṃ         vatthūni ca yāni tattha vuttāni
               tesampi na idha bhiyyo      vitthārakathaṃ karissāmi.
               Suttānaṃ pana atthā        na vinā vatthūhi ye pakāsenti 1-
               tesaṃ pakāsanatthaṃ          vatthūnipi dassayissāmi.
               Sīlakathā dhutadhammā         kammaṭṭhānāni ceva sabbāni
               cariyāvidhānasahito         jhānasamāpattivitthāro.
               Sabbā ca abhiññāyo       paññāsaṅkalananicchayo 2- ceva
               khandhadhātāyatanin 3-       driyāni ariyāni ceva cattāri.
               Saccāni paccayākāra-      desanā suparisuddhanipuṇanayā
               avimuttatantimaggā         vipassanābhāvanā ceva.
               Iti pana sabbaṃ yasmā       visuddhimagge mayā suparisuddhaṃ
               vuttaṃ tasmā bhiyyo        netaṃ 4- idha vicārayissāmi.
               "majjhe visuddhimaggo       esa catunnampi āgamānañ hi
               ṭhatvā pakāsayissati        tattha yathābhāsitamatthaṃ."
               icceva kato tasmā       tampi gahetvāna saddhimetāya
               aṭṭhakathāya vijānatha        saṃyuttavinissitaṃ atthanti.
@Footnote: 1 cha.Ma., i. pakāsanti   2 ka. paññāsakalananicchayo, Ma. paññāsaṅgahavinicchayo
@3 cha.Ma. khandhādhātā....    4 cha.Ma., i. na taṃ
                          1. Devatāsaṃyutta
                            1. Naḷavagga
                        1. Oghataraṇasuttavaṇṇanā
      tattha saṃyuttāgamo nāma sagāthāvaggo nidānavaggo khandhakavaggo
saḷāyatanavaggo mahāvaggoti pañcavaggo hoti, suttato:-
           satta suttasahassāni           satta suttasatāni ca
           dvāsaṭṭhī ceva suttāni        eso saṃyuttasaṅgaho.
      Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi,
suttesu oghataraṇasuttaṃ. Tassāpi "evamme sutan"tiādikaṃ āyasmatā ānandena
paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā
dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva
veditabbā.
         [1] Yaṃ panetaṃ "evamme sutan"tiādikaṃ nidānaṃ, tattha evanti
nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ,
haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
         Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahanavacana-
sampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathā hesa "evaṃ jātena maccena,
kattabbaṃ kusalaṃ bahun "tievamādīsu 1- upamāyaṃ āgato. "evante abhikkamitabbaṃ,
evante paṭikkamitabban"ti 2- upadese. "evametaṃ bhagavā, evametaṃ sugatā"tiādīsu 3-
sampahaṃsane. "evamevaṃ 4- panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa
samaṇassa vaṇṇaṃ bhāsatī"tiādīsu 5- garahane. "evamabhanteti kho te bhikkhū bhagavato
paccassosun"tiādīsu 6- vacanasampaṭiggahe. "evaṃ byā kho ahaṃ bhante bhagavatā
@Footnote: 1 khu.su. 25/53/26 visākhavatthu          2 aṅ. catukka. 21/122/140 ūmibhayasutta
@3 aṅ. tika. 20/66/188 kesaputtisutta    4 Ma. evameva
@5 saṃ. sagā. 15/187/192 dhanañjānīsutta   6 Ma.mū. 12/1/1 mūlapariyāyasutta
Dhammaṃ desitaṃ ājānāmī"tiādīsu 1- ākāre. "ehi tvaṃ māṇavaka, yena samaṇo
ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ lahuṭaṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo todeyyaputto bhavantaṃ
ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭaṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti, evañca
vadehi `sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa
nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"tiādīsu 2- nidassane. "taṃ kiṃ maññatha
kālāmā, ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā
anavajjā vāti. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vāti.
Viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā,
kathaṃ vo ettha hotīti. Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti,
evanno ettha hotī"tiādīsu 3- avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu
daṭṭhabbo.
       Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:-
nānānayanipuṇamanekajjhāsayasamuṭaṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ
dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa
bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ,  sabbathāmena pana sotukāmataṃ
janetvāpi evamme sutaṃ, mayāpi ekenākārena sutanti.
      Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ
parimocento "evamme sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalasuttaṃ
nidasseti.
      Avadhāraṇatthena "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ
yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭaṭhākānaṃ yadidaṃ
ānando"ti 4- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo
byañjanakusalo niruttikusalo pubbāparakusalo"ti 5- evaṃ dhammasenāpatinā ca
@Footnote: 1 Ma.mū. 12/398/356 mahātaṇhāsaṅkhayasutta     2 dī.Sī. 9/445/197 subhamāṇavavatthu
@3 aṅ. tika. 20/66/185 kesaputtisutta   4 aṅ. ekaka. 20/219-23/25 etadaggavagga
@5 aṅ. pañcaka. 22/169/225 khippanisantisutta (syā)
Pasaṭṭhabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ 1- janeti
"evamme sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva
na aññathā daṭṭhabban"ti.
       Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me
abhojaneyyan"tiādīsu 2- mayāti attho. "sādhume bhante bhagavā saṅkhittena dhammaṃ
desetū"tiādīsu 3- mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 4-
mamāti attho. Idha pana "mayā sutan"ti ca "mama sutana"ti ca atthadvaye yujjati.
       Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissuta-
kilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Tathā
hissa "senāya pasuto"tiādīsu gacchantoti attho. "sutadhammassa passato"tiādīsu 5-
vissutadhammassāti attho. "avassutā avassutassā"tiādīsu 6-
kilinnākilinnassāti attho. "tumehahi puññaṃ pasutaṃ anappakan"tiādīsu 7-
upacitanti attho. "ye jhānapasutā dhīrā"tiādīsu 8- jhānānuyuttāti attho.
"diṭaṭhaṃ sutaṃ mutan"tiādīsu 9- sotaviññeyyanti attho. "sutadharo
sutasannicayo"tiādīsu 10- sotadvārānusāraviññātadharoti attho. Idha panassa
sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Mesaddassa hi
mayāti atthe sati "evaṃ mayā sutaṃ, sotadvārānusārena upadhāritan"ti
attho 11- yujjati. Mamāti atthe sati "evaṃ mama sutaṃ,
sotadvārānusārena upadhāraṇan"ti attho yujjati.
       Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti
vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato
anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya
@Footnote: 1 cha.Ma. sotukāmataṃ   2 saṃ. sagā. 15/197/208 kasibhāradvājasutta,khu.su. 25/81/351
@3 saṃ. saḷā. 18/112/75 puṇṇasutta (syā)   4 Ma.mū. 12/29/17 dhammadāyādasutta
@5 khu.u. 25/11/105 muccalindasutta   6 vinaYu. bhikkhunīvi. 3/657/4 pārājikakaṇḍa
@7 khu. khuddaka. 25/12/11 tirokuḍḍasutta  8 khu. dhamMa. 25/181/49
@yamakappāṭihāriyavatthu  9 Ma.mū. 12/241/203 alagaddūpamasutta
@10 Ma.mū. 12/333/298 mahāgosiṅagasutta  11 cha.Ma., i. atthoti pāṭho na dissati
Viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ.
Sutanti dhammappakāsanaṃ, ayaṃ hettha saṅkhepo "nānappakārena ārammaṇe pavattāya
viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto"ti.
       Tathā evanti niddisitabbappakāsanaṃ.  meti puggalappakāsanaṃ. Sutanti
puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti:- yaṃ suttaṃ niddisissāmi, taṃ mayā
evaṃ sutanti.
       Tathā evanti yassa cittasantānassa nānākārappavattiyā
nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ
ākārapaññattiniddeso. 1-  Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā
nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ 2-
kataṃ hoti.
       Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti
ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo:- mayā savanakiccaviññāṇasamaṅginā
puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.
       Tattha evanti ca meti ca sacchikatthaparatthavasena 3- avijjamānapaññatti. Kiṃ
hettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti
vijjamānapaññatti. Yaṃ hi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti
diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.
       Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammuḷho
nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa
hi sutaṃ pamuṭṭhaṃ 4- hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa
asammohena paññāsiddhi, asammohena 5- pana satisiddhi. Tattha paññāpubbaṅgamāya
satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā.
@Footnote: 1 cha.Ma., i. ākārapaññatti  2 Ma. kattuvisayaggahaṇasanniṭṭhānaṃ
@3 cha.Ma. saccikaṭṭha...  4 cha.Ma. sammuṭṭhaṃ, Sī. pammuṭṭhaṃ  5 cha.Ma., i.asammosena
Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosalassa 1- anupālanasamatthato
dhammabhaṇḍāgārikatāsiddhi.
       Aparo nayo:- evanti vacanena yoniso manasikāraṃ dīpeti ayoniso
manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti
vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā
vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati. Yoniso manasikārena cettha
attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe
akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca
sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa
savanaṃ atthīti.
       Aparo nayo:- yasmā "evanti  yassa cittasantānassa nānākārappavattiyā
nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ, so ca evaṃ
bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti,
tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti.
Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appaṭirūpe dese vasato
sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā
āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā
adhigamabyattisiddhi, payogasuddhiyā āgamabyattisidadhi. Iti payogāsayasuddhassa
āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya suriyassa udayato, yoniso manasikāro
viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne 2- nidānaṃ
ṭhapento evamme sutantiādimāha.
       Aparo nayo:- evanti iminā nānappakārapaṭivedhadīpakena vacanena
attano atthapaṭibhāṇapaṭisambhidāsampattisabhāvaṃ dīpeti. Sutanti iminā
sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabhāvaṃ. Evanti ca idaṃ
yoniso manasikāradīpakaṃ vacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā diṭṭhiyā
supaṭividdhā"ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno"bahū mayā
@Footnote: 1 cha.Ma., i. dhammakosassa       2 i., Sī. thero
Dhammā sutā dhatā 1- vacasā paricitā"ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ
dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena asuṇanto
mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.
       Evamme sutanti iminā pana sakalena vacanena āyasmā ānando
tathāgatappaveditaṃ dhammaṃ attano 2- adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ
paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme
cittaṃ patiṭṭhāpeti. "kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan"ti
dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ
patiṭṭhāpeti.
       Apica "evamme sutan"ti attanā uppāditabhāvaṃ appaṭijānanto
purimasavanaṃ 3- vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajja-
visāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa
dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa
saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā
byañjane vā kaṅkhā vā vimati vā kātabbā"ti sabbadevamanussānaṃ imasmiṃ
dhamme asaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati:-
         "vināsayati assaddhaṃ        saddhaṃ vaḍḍheti sāsane
          evamme sutamiccetaṃ 4-   vadaṃ gotamasāvako"ti.
    Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ
samayanti aniyamitaparidīpanaṃ. Ettha 5- samayasaddo:-
          samavāye khaṇe kāle     samūhe hetudiṭṭhisu
          paṭilābhe pahāne ca      paṭivedhe ca dissati.
      Tathā hissa "appeva nāma svepi upasaṅkameyyāma kālañca samayañca
upādāyā"ti evamādīsu 6- samavāyo attho.  "ekova kho bhikkhave khaṇo ca samayo
@Footnote: 1 cha.Ma., i. dhātā  2 attano adahantoti attani aṭṭhapentoti ṭīkā
@3 cha.Ma. purimavacanaṃ    4 cha.Ma., i. sutamiccevaṃ 5 cha.Ma., i. tattha
@6 dī.Sī. 9/447/197 subhamāṇavavatthu
Ca brahmacariyavāsāyā"tiādīsu 1- khaṇo. "uṇahasamayo pariḷāhasamayo"tiādīsu 2- kālo.
"mahāsamayo pavanasmin"tiādīsu 3- samūho. "samayopi kho te bhaddāli  appaṭividdho
ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati' bhaddāli nāma bhikkhu
satthusāsane sikkhāya aparipūrakārī'ti. Ayaṃpi kho te bhaddāli samayo appaṭividdho
ahosī"tiādīsu 4- hetu. "tena kho pana samayena uggāhamāno paribbājako
samaṇamuṇaḍikāputto 5- samayappavādake tindukācīre ekasālake mallikāya ārāme
paṭivasatī"tiādīsu 6- diṭṭhi.
            "diṭṭhe dhamme ca yo attho       yo cattho samparāyiko
             atthābhisamayā dhīro             paṇḍitoti pavuccatī"ti
ādīsu 7- paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu 8- pahānaṃ.
"dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu 9-
paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaaḍḍhamāsarattidivasa-
pubbaṇhamajjhantikasāyaṇhapaṭhamamajjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu
ekaṃ samayanti dīpeti.
        Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi
saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbantaṃ therassa
suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana "evaṃ me sutaṃ asukasaṃvacchare
asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte
na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahuñca vattabbaṃ
hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā "ekaṃ samayan"ti āha.
       Ye vā ime gabbhokkantisamayo 10- jātisamayo saṃvegasamayo abhinikkhamanasamayo
dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo
@Footnote: 1 aṅ. aṭṭhaka. 23/119/230 gahapativagga: akkhaṇasutta (syā)
@2 vinaYu. mahāvi. 2/358/282 pācittiyakaṇḍa     3 dī. mahā. 10/332/216  mahāsamayasutta
@4 Ma.Ma. 13/135/111  bhaddālisutta   5 Sī. samaṇamaṇḍikāputto
@6 Ma.Ma. 13/260/234 samaṇamuṇḍikasutta    7 saṃ. sagā. 15/128/104 paṭhamaappamādasutta
@8 Ma.mū. 12/28/16 sabbāsavasutta   9 khu. paṭi.31/545,549/449,454 saccakathā (syā)
@10 Ma. gabbhavokkantisamayo
Desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya
suppakāsā anekakālappabhedāeva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ
samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo,
attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu
dhammīkathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ
sandhāya "ekaṃ samayan"ti āha.
       Kasmā panettha yathā abhidhamme  "yasmiṃ samaye kāmāvacaran"ti ca ito
aññesu suttapadesu "yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehī"ti ca
bhummavacanena niddeso kato, vinaye ca "tena samayena buddho bhagavā"ti
karaṇavacanena, tathā akatvā "ekaṃ samayan"ti upayogavacananiddeso katoti. Tattha
tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu
suttapadesu ca adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi
kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ
khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhiyati. Tasmā
tadatthajotanatthaṃ tattha bhummavacananiddeso kato.
       Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo
sāriputtādīhipi duviññeyyo, tena samayena hetubhūtena karaṇabhūtena
ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca avekkhamāno bhagavā tattha
tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacananiddeso 1- kato.
       Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yaṃ hi
samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena
vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.
    Tenetaṃ vuccati:-
          "tantaṃ atthamavekkhitvā 2-         bhummena karaṇena ca
           aññatra samayo vutto            upayogena so idhā"ti.
@Footnote: 1 cha.Ma. karaṇavacanena niddeso            2 cha.Ma. atthamapekkhitvā
       Porāṇā pana vaṇṇayanti:- "tasmiṃ samaye"ti vā "tena samayenā"ti vā
"taṃ samayan"ti 1- vā abhilāpamattabhedo esa, 2- sabbattha bhummameva atthoti.
Tasmā "ekaṃ samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo.
       Bhagavāti garu. Garuṃ  hi loke "bhagavā"ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya
sabbasattānaṃ garu, tasmā "bhagavā"ti veditabbo.
Porāṇehipi vuttaṃ:-
          "bhagavāti vacanaṃ seṭṭhaṃ        bhagavāti vacanamuttamaṃ
           garu gāravayutto so        bhagavā tena vuccatī"ti.
      Apica:-
          "bhāgyavā bhaggavā yutto     bhagehi ca vibhattavā
           bhattavā vantagamano         bhavesu bhagavā tato"ti
imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca
visuddhimagge buddhānussatiniddese vuttoyeva.
       Ettāvatā cettha evamme sutanti vacanena yathāsutaṃ dhammaṃ desento 3-
bhagavato dhammasarīraṃ 4- paccakkhaṃ karoti. Tena "nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ
vo satthā"ti satthu adassane 5- ukkaṇṭhitaṃ janaṃ samassāsesi. Ekaṃ samayaṃ bhagavāti
vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ
sāveti. 6- Tena "evaṃvidhassa nāma ariyadhammassa desetā 7- dasabaladharo
vajirasaṅghāṭasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā
janetabbā"ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.
Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ
samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.
       Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ.
       Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu
aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisīdanasayanappabhedesu iriyāpathesu
@Footnote: 1 cha.Ma. ekaṃ samayan"ti.  2 abhilāpamattabhedoti vacanamattena visesoti ṭīkā
@3 cha.Ma. dassento  4 Ma. dhammakāyaṃ  5 cha.Ma. adassanena  6 cha.Ma. sādheti  7 cha.Ma. desako
Aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi
bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena
vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā "viharatī"ti vuccati.
       Jetavaneti jetassa rājakumārassa vane. Taṃ hi tena ropitaṃ saṃvaḍḍhitaṃ
paripālitaṃ ahosi, tasmā "jetavanan"ti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa
ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena
buddhappamukhassa bhikkhusaṃghassa niyyātitattā 1- "anāthapiṇḍikassa ārāmo"ti saṅkhaṃ
gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ
sabbāsavasuttavaṇṇanāyaṃ vutto.
       Tattha siyā:- yadi tāva bhagavā sāvatthiyaṃ viharati, "jetavane"ti na
vattabbaṃ. Atha tattha viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha
ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.
       Nanu avocumha "samīpatthe bhummavacanan"ti. Tasmā yathā gaṅgāyamunādīnaṃ
samīpe goyūthāni carantāni "gaṅgāya  caranti, yamunāya carantī"ti vuccati, evamidhāpi
yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati "sāvatthiyaṃ viharati
jetavane"ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ,
pabbajitānurūpanivāsanaṭṭhānadassanatthaṃ 2- sesavacanaṃ.
       Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho.
"abhijānāti no bhante bhagavā. Ahu ñātaññatarassa 3- mahesakkhassa yakkhassa
saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā"ti 4- ettha pana abhiññāto sakkopi
devarājā "aññataro"ti vutto. "devatā"ti ca idaṃ devānaṃpi devadhītānaṃpi
sādhāraṇavacanaṃ. Imasmiṃ panatthe devo 5- adhippeto, so ca kho rūpāvacarānaṃ
devānaṃ aññataro.
@Footnote: 1 katthaci niyyāditattātipi dissati      2  cha.Ma., i....nidassanatthaṃ
@3 Sī. āhutaṃyeva aññatarassa, ka. ahunaññeva aññatarassa
@4 ka.,Ma. abhāsitthāti, Ma.mū. 12/395/352 cūḷataṇhāsaṅkhayasutta   5 Sī. devaputto
       Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhi-
rūpaabbhānumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto paṭhamo
yāmo, ciraṃnisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pāṭimokkhan"ti
evamādīsa 1- khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro
cā"ti evamādīsu 2- sundare.
            "ko me vandati pādāni     iddhiyā yasasā jalaṃ
             abhikkantena vaṇṇena       sabbā obhāsayaṃ disā"ti
evamādīsu 3- abhirūpe. "abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā"ti
evamādīsu 4- abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā,
parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare
āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā
buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti.
       Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe, vaṇṇasaddo pana
chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi
bhagavā"ti evamādīsu 5- chaviyā. "kadā saññūḷhā pana te gahapati ime samaṇassa
gotamassa vaṇṇā"ti evamādīsu 6- thutiyaṃ. "cattārome bho gotama vaṇṇā"ti
evamādīsu 7- kulavagge. "atha kena nu vaṇṇena, gandhatthenoti vuccatī"ti evamādīsu 8-
kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"ti evamādīsu 9- saṇṭhāne. "tayo
pattassa vaṇṇā"ti evamādīsu 10- pamāṇe. "vaṇṇo gandho raso ojā"ti
evamādīsu 11- rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā
abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ
@Footnote: 1 aṅ. aṭṭhaka. 23/110/207 (syā), vinaYu. cūḷa. 7/383/204 pātimokkhaṭṭhapanakkhandhaka
@2 aṅ. catukka. 21/100/113 potaliyasutta   3 khu. vimāna. 26/857/87
@maṇḍūkadevaputta...  4 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa, khu.su. 25/82/352
@kasibhāradvājasutta  5 Ma.Ma. 13/399/384 selasutta  6 Ma.Ma. 13/77/54 upālivādasutta
@7 dī.Sī. 9/266/92 tatiyaibbhavāda    8 saṃ. sagā. 15/234/246 padumapupphasutta
@9 saṃ. sagā. 15/138/124 nāgasutta   10 vinaYu. mahāvi. 2/602/68 nissaggiyakaṇḍa
@11 abhi. saṅgaṇi. 34/617, 624,628, 645/189 rūpakaṇḍa
Āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā
atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya
abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ
sakkonti, rūpāvacarā pana na sakkonti. Tesaṃ hi atisukhumo attabhāvo. Na tena
iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ
"abhikkantavaṇnā"ti.
       Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissā-
natirekadaḷhatthavisaṃyogādi anekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyan"ti evamādīsu 1- anavasesattaṃ attho. "kevalakappā ca aṅgamagadhā pahūtaṃ
khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī"ti evamādīsu 2- yebhuyyatā. "kevalassa
dukkhakkhandhassa samudayo hotī"ti evamādīsu 3- abyāmissatā. "kevalaṃ saddhāmattakaṃ
nūna ayamāyasmā"ti evamādīsu 4- anatirekatā. "āyasmato bhante anuruddhassa bāhiyo
nāma saddhivihāriko kevalakappaṃ saṃghabhedāya ṭhito"ti evamādīsu 5- daḷhatthattā.
"kevalī vusitvā uttamapurisoti vuccatī"ti evamādīsu 6- visaṃyogo attho. Idha
panassa anavasesattamatthoti 7- adhippeto.
       Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādi
anekattho. Tathā hissa "okappaniyametaṃ bhoto gotamassa, yathātaṃ arahato
sammāsambuddhassā"ti evamādīsu 8- abhisaddahanamattho. "anujānāmi bhikkhave imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti evamādīsu 9- vohāro. "yena sudaṃ
niccakappaṃ viharāmī"ti evamādīsu 10- kālo. "iccāyasmā kappo"ti evamādīsu 11-
paññatti.
@Footnote: 1 vinaYu. mahāvi. 1/1/1 verañjakaṇḍa     2 vinaYu. mahā. 4/43/37 mahākhandhaka
@3 vinaYu. mahā.4/1/1 bodhikathā, abhi. vibhaṅga. 35/225/161
@4 vinaYu. mahā. 5/244/6 cammakkhandhaka, aṅ. chakka 22/236/421 (syā)
@5 aṅ. catukka. 21/343/267 saṃghabhedakasutta   6 aṅ. dasaka. 24/12/13 pañcaṅgasutta
@7 cha.Ma. anavasesattho               8 Ma.mū. 12/387/345 mahāsaccakasutta
@9 vinaYu. cūḷa. 7/250/7 khuddakavatthūni     10 Ma.mū. 12/387/345
@11 saṃ. khandha. 17/124/134, khu.su. 25/1099/544
"alaṅkato kappitakesamassū"ti evamādīsu 1- chedanaṃ. "kappati dvaṅgulakappo"ti
evamādīsu 2- vikapPo. "atthi kappo nipajjitun"ti evamādīsu 3- leso.
"kevalakappaṃ veḷuvanaṃ obhāsetvā"ti evamādīsu 4- samantabhāvo. Idha panassa samantabhāvo
atthoti adhippeto. Tasmā kevalakappaṃ jetavananti ettha "anavasesasamantato
jetavanan"ti evamattho daṭṭhabbo.
       Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya
suriyo viya ca ekobhāsaṃ ekappajotaṃ karitvāti attho.
       Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā "yattha
bhagavā, tattha upasaṅkamī"ti evamettha attho daṭṭhabbo. Yena vā kāraṇena
bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho
daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? nānappakāraguṇavisesā-
dhigamādhippāyena, sādhuphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya.
Upasaṅkamīti ca gatoti 5- vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ.
Athavā evaṃ gato 6- tato āsannataraṭṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi
vuttaṃ hoti.
       Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucachitukāmā
dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi.
       Ekamantanti bhāvanapuṃsakaniddeso "visamaṃ candimasuriyā parivattantī"tiādīsu 7-
viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha
attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi.
Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ
tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi.
       Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? cha ṭhānadose vajjetvā. Seyyathīdaṃ?
Atidūramaccāsannaṃ uparivātamuṇṇatappadesaṃ 8-  atisammukhamatipacchāti. Atidūre
@Footnote: 1 khu. vimāna. 26/1094/121 paṭhamakuṇḍalīvimāna  2 vinaYu. cūḷa. 7/446/286
@sattasatikakkhandhaka  3 aṅ. aṭṭhaka. 23/185/345 yamakavagga
@4 saṃ. sagā. 15/94/61 dīghalaṭṭhisutta   5 cha.Ma. gatāti   6 cha.Ma., i. gatā
@7 aṅ. catukka. 21/70/85 adhammikasutta  8 cha.Ma., i. uparivātaṃ unnatappadesaṃ
Ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito
saṃghaṭanaṃ 1- karoti. Uparivāte ṭhito sarīragandhena bādhati. Uṇṇatappadese ṭhito
agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca
daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā
daṭṭhabbaṃ hoti. Tasmā ayaṃpi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena
vuttaṃ "ekamantaṃ aṭṭhāsī"ti
       etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo
dasasahassi lokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi,
iminā pana kāraṇena "tiṇṇo"ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā
evamāha.
       Mārisāti devatānaṃ piyasamudācāravacanametaṃ, niddukkhāti vuttaṃ hoti. Yadi
evaṃ "yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ
jāneyyāsi `vassasahassaṃ me niraye paccamānassā"ti 2- idaṃ virujjhati. Na hi
nirayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana
evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro,
aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva
nippadumāpi nirudakāpi vā pokkharaṇī viya.
       Oghamatarīti ettha cattāro oghā kāmogho bhavogho diṭṭhogho
avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma, rūpārūpabhavesu
chandarāgo jhānanikanti ca bhavogho nāma, dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma,
catūsu saccesu añāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu
cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu
uppajjati, avijjogho sabbākusalesu uppajjati.
@Footnote: 1 cha.Ma., i. saṃghaṭṭanaṃ.    2  Ma.mū. 12/512/456 māratajjanīyasutta
       Sabbopi cesa avahananaṭṭhena ca rāsaṭṭhena ca oghoti veditabbo.
Avahananaṭṭhenāti adho gamanaṭṭhena. Ayaṃ hi attano  vasaṃ gate satte adho
gameti, nirayādibhedāya duggitayaṃyeva nibbatteti, uparibhāvaṃ vā 1- nibbānaṃ gantuṃ
adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu
navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso
kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu
chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti
veditabbo. Atarīti imaṃ catubbidhaṃpi oghaṃ kena nu tvaṃ mārisa kāraṇena
tiṇṇoti pucchati.
       Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha
appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho.
Iti bhagavā guyhaṃ 2- paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā
"bāhirakantāva oghantarantā nāma ṭhātabbaṭaṭhāne tiṭṭhantā taritabbaṭṭhāne
āyūhantā taranti, ayaṃ pana evaṃ 3- avīcito 4- yāva bhavaggā vitthataṃ 5- kilesoghaṃ
kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kinnu kho etan"ti 6-
vimatiṃ pakkhantā 7- pañhassa atthaṃ na aññāsi.
       Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo
pūretvā sabbaññutā paṭividdhāti? na etadatthāya paṭividdhā, dve pana bhagavato
desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti
aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ
yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena
desanā. Vuttampi cetaṃ "niggayha niggayhāhaṃ ānanda vakkhāmi, paggayha
paggayhāhaṃ ānanda vakkhāmi, yo sāro, so ṭhassatī"ti. 8- Ye pana ujukā
@Footnote: 1 Sī.,Ma. uparibhavañca           2 cha.Ma. guḷhaṃ, ṭīkā. guḷhanti saṃvutanti
@3 cha.Ma. evaṃ-saddo na dissati
@4 imasmiṃ ṭhāne paṭṭhāyāti padaṃ naṭṭhaṃ maññe sace taṃ atthi ādimhi vuttena sameti
@5 cha.Ma. patthaṭaṃ   6 cha.Ma., i. kinnu kho etaṃ, kathaṃ nukho etan"ti
@7 Ma. vimatipakkhandhā  8 Ma. upari. 14/196/167 mahāsuññatasutta cha.Ma.
@pavayha pavayhāhaṃ* ānanda vakkhāmi,
Sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti,
"abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsaniyā"ti 1- ca ne 2-
samassāseti. Ayaṃ anuggahamukhena desanā.
       Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi:-
ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, "iminā pana kāraṇena
tiṇṇo"ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahuṃ, 3- appaṃ aññātaṃ,
tamahaṃ kathitamattameva jānissāmi. Kiṃ hi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ
na jāneyyan"ti. 4- Atha satthā "ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ
mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena
pucchantassa pakāsessāmī"ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nīhatamāno
ahosi, sā cassa nīhatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana
pañhapucchanassa ayamattho:- kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ oghamatari,
yathāhaṃ jānāmi, evamme kathehīti.
       Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadāsvāhanti
yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu.
Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ
asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto
avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho,
na pana pākaṭo, tassa pākaṭakaraṇatthaṃ 5- satta dukā dassitā. Kilesavasena hi
santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma.
Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca
vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma,
diṭṭhivasena āyūhanto nibbuyhati nāma, sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati
nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi
bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi. Līnavasena vā santiṭṭhanto saṃsīdati nāma,
@Footnote: 1 saṃ. khandha 17/84/87 tissasutta    2 Sī. jane, Ma. nesaṃ  3 cha.Ma. bahu
@4 Ma. jānāmīti                 5 cha.Ma. pākaṭīkaraṇatthaṃ
Uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena
santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma.
Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena
āyūhanto nibbuyhati nāma. Vuttampi cetaṃ "seyyathāpi cunda ye keci akusalā
dhammā. Sabbe te adhobhāgaṅgamanīyā, *- ye keci kusalā dhammā, sabbe te
uparibhāgaṅgamanīyā"ti. 1-
       Imaṃ pañhāvissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā
pasannā attano tuṭṭhiñca pasādañca pakāsayantī tirassaṃ vatāti gāthamāha. Tattha
cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ
disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā,
tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe
satthā na diṭṭhapubboti. Hotu 2- diṭṭhapubbo vā na vā, 2- dassanaṃ upādāya
evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti
kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu
āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ
anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti
attho.
       Samanuñño satthā ahosīti tassā 3-  devatāya vacanaṃ citteneva
samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano
pakatiupādinnakakāyasmiṃyeva 4- ṭhatvā laddhāsā 5- laddhapatiṭṭhā hutvā dasabalaṃ
gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.
                  Sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      oghataraṇasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Ma.mū. 12/86/60 sallekhasutta  2-2 cha.Ma. diṭṭhapubbo vā hotu adiṭṭhapubbo vā,
@3 Sī. tāya    4 cha.Ma. pakatiupādiṇṇakakāyasmiṃyeva  5 Sī. laddhassādā



             The Pali Atthakatha in Roman Book 11 page 1-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]