ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page138.

4. Bakkulattheracchariyabbhutasuttavaṇṇanā 1- [209] Evamme sutanti bakkulattheracchariyabbhutasuttaṃ. Tattha bakkuloti yathā dvāvīsati dvattiṃsātiādimhi vattabbe bāvīsati bāttiṃsātiādīni vuccanti, evameva dvikuloti dvakkuloti vā 2- vattabbe bakkuloti vuttaṃ. Tassa hi therassa dve kulāni ahesuṃ. So kira devalokā cavitvā kosambinagare nāma mahāseṭṭhikule nibbatto. Tamenaṃ pañcame divase sesaṃ nhāpetvā gaṅgākīḷaṃ akaṃsu. Dhātiyā 3- dārakaṃ udake nimmujjanummujjanavasena kīḷāpentiyā eko maccho dārakaṃ disvā "bhakkho me ayan"ti maññamāno mukhaṃ vivaritvā upagato, dhātī 4- dārakaṃ chaḍḍetvā palātā, maccho taṃ gili, puññavā satto dukkhaṃ na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa tejena tattakapālaṃ 5- gilitvā dayhamāno viya vegena tiṃsayojanamaggaṃ 6- gantvā bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi, mahāmacchā nāma jāle baddhā pahariyamānā 7- maranti. Ayaṃ pana dārakassa tejena jālato nīhatamattova mato. Macchabandhā ca mahantaṃ macchaṃ labhitvā phāletvā vikkiṇanti, taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena haritvā sahassena demāti vadantā nagare vicariṃsu. Koci na gaṇhāti. Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi. Tassa dvāramūlaṃ patvā "kiṃ gahetvā dethā"ti vuttā kahāpaṇanti āhaṃsu. Tehi kahāpaṇaṃ datvā gahito, seṭṭhibhariyāpi aññesu divasesu macche na kelāyati, taṃ divasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi, macchañca nāma kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā "macchakucchiyaṃ me putto laddho"ti nādaṃ naditvā dārakaṃ @Footnote: 1 cha.Ma. bākulasutta... 2 cha.Ma. dvakkuloti vāti pāṭho na dissati 3 Ma. dhātīsu @4 Ma. dhātiyo 5 Sī. tattaphālaṃ, cha.Ma. tattakapallaṃ 6 Ma. tiyojanamattampi @7 Sī. māriyamānā, pahariyamānāva (?)

--------------------------------------------------------------------------------------------- page139.

Ādāya sāmikassa santikaṃ agamāsi. Seṭṭhī tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ gantvā "macchakucchiyaṃ me deva dārako laddho, kiṃ karomī"ti āha. Puññavā esa, yo macchakucchiyaṃ arogo vasi, posehi nanti. Assosi kho itaraṃ kulaṃ "bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ dārakaṃ labhatī"ti, te tattha agamaṃsu. Athassa mātā dārakaṃ alaṅkaritvā kīḷāpiyamānaṃ disvāva "manāpo vatāyaṃ dārako"ti gantvā pavattiṃ ācikkhi. Itarā mayhaṃ puttotiādimāha. Kahante laddhoti. Macchakucchiyanti. No tuyhaṃ putto, mayhaṃ puttoti. Kahaṃ te laddhoti. Mayā dasa māse kucchiyā dhārito, atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyahaṃ putto aññena macchena gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti ubhopi rājakulaṃ agamaṃsu. Rājā āha "ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā, macchaṃ gaṇhantāpi vakkayakanādīni 1- bahi katvā gaṇhantā nāma natthīti macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi kulānaṃ dāyādo hotu, ubhopi naṃ jaggathā"ti ubhopi jaggiṃsu. Viññutaṃ pattassa dvīsupi nagaresu pāsādaṃ kāretvā nāṭakāni paccupaṭṭhāpesuṃ. Ekekasmiṃ nagare cattāro māse vasati, ekasmiṃ nagare cattāro māse vutthassa saṅghāṭanāvāya maṇḍapaṃ kāretvā tattha naṃ saddhiṃ nāṭakāhi āropenti, so sampattiṃ anubhavamāno itaraṃ nagaraṃ gacchati. Taṃ nagaravāsino nāṭakāni upaḍḍhamaggaṃ agamaṃsu. Te paccuggantvā taṃ parivāretvā attano pāsādaṃ nayanti. Itarāni nāṭakāni nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni. Atha bhagavā cārikaṃ caramāno bārāṇasiṃ sampatto, 2- so bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajito. Pabbajitvā sattāhameva @Footnote: 1 Ma. vikkayakīṇādīni 2 cha.Ma. patto

--------------------------------------------------------------------------------------------- page140.

Puthujjano ahosi, aṭṭhame pana so 1- saha paṭisambhidāhi arahattaṃ pāpuṇi. 2- Evamassa dve kulāni ahesuṃ. Tasmā "bakkulo"ti saṅkhaṃ agamāsīti. Purāṇagihisahāyoti pubbe gihikāle sahāyo. Ayampi dīghāyukova theraṃ pabbajitaṃ passituṃ gacchanto asītime vasse gato. Methuno dhammoti bālo naggasamaṇako bālapucchaṃ pucchati, na sāsanavacanaṃ, idāni therena dinnanaye ṭhito imehi pana teti pucchi. [210] Yampāyasmātiādīni padāni sabbavāresu dhammasaṅgāhakattherehi niyametvā ṭhapitāni. Tattha saññā uppannamattāva, vitakko kammapathabhedakoti. Thero panāha "kasmā visuṃ karotha, ubhayampetaṃ kammapathabhedakamevā"ti. [211] Gahapaticīvaranti vassāvāsikacīvaraṃ. Satthenāti pipphalikena. 3- Sūciyāti sūciṃ gahetvā sibbitabhāvaṃ na sarāmīti attho. Kaṭhine cīvaranti kaṭhinacīvaraṃ, kaṭhinacīvarampi hi vassāvāsikagatikameva. Tasmā tattha sibbetā .pe. Nābhijānāmīti āha. Ettakaṃ panassa kālaṃ gahapaticīvaraṃ asādiyantassa chindanasibbanādīni akarontassa kuto cīvaraṃ uppajjatīti. Dvīhi nagarehi. Thero hi mahāyasassī, tassa puttadhītaro nattapanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nhānakāle nhānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca, purāṇacīvarāni sampattapabbajitānaṃ deti. Thero tāni nivāsetvā ca pārupitvā ca navakammaṃ na karoti, kiñci āyūhanakammaṃ natthi. Phalasamāpattiṃ appetvā nisīdati. Catūsu māsesu pattesu lomakiliṭṭhāni honti, athassa puna teneva niyāmena pahiṇitvā denti. Aḍḍhamāse aḍḍhamāse parivattatītipi vadantiyeva. Anacchariyañcetaṃ therassa mahāpuññassa mahābhiññassa 4- satasahassakappe pūritapāramissa, asokadhammarañño kulūpako nigrodhatthero divasassa tikkhattuṃ @Footnote: 1 Ma. anulomabalaṃ 2 cha.Ma. pāpuṇīti 3 cha.Ma. pipphalakena 4 Ma. mahāvīriyassa

--------------------------------------------------------------------------------------------- page141.

Cīvaraṃ parivattesi. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āhariyittha, tathā divā ceva sāyañca. Rājā kira divasassa tikkhattuṃ sāṭake parivattento "therassa cīvaraṃ nītan"ti pucchitvā "āma nītan"ti sutvāva parivattesi. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira sakalajambudīpe 1- bhikkhusaṃghassa yebhuyyena nigrodhasseva santakaṃ cīvaraṃ ahosi. Aho vata maṃ koci nimanteyyāti kiṃ pana cittassa anuppādanaṃ bhāriyaṃ, uppannassa pahānanti. Cittaṃ nāma lahukaparivattaṃ, tasmā anuppādanaṃ bhāriyaṃ, upnappahānampi bhāriyameva. Antaraghareti mahāsakuludāyisutte 2- indakhīlato paṭṭhāya antaragharaṃ nāma, idha nimbodakapatanaṭṭhānaṃ adhippetaṃ. Kuto panassa bhikkhā uppajjitthāti. Thero dvīsu nagaresu abhiññāto, gehadvāraṃ āgatassevassa pattaṃ gahetvā nānārasabhojanassa pūretvā denti. So laddhaṭṭhānato nivattati, bhattakiccakaraṇaṭṭhānaṃ panassa nibaddhameva ahosi. Anubyañjanasoti therena kira rūpe nimittaṃ gahetvā mātugāmo na olokitapubbo. Mātugāmassa dhammanti mātugāmassa chappañcavācāhi dhammaṃ desetuṃ vaṭṭati, pañhaṃ puṭṭhena gāthāsahassampi vattuṃ vaṭṭatiyeva. Thero pana kappiyameva na akāsi. Yebhuyyena hi kulūpakattherānametaṃ kammaṃ hoti. Bhikkhunūpassayanti bhikkhuniupassayaṃ. Taṃ pana gilānapucchakena gantuṃ vaṭṭati, thero pana kappiyameva na akāsi. Esa nayo sabbattha. Cuṇṇenāti kosambhacuṇṇādinā. Gattaparikammeti sarīrasambāhanakamme. Vicāritāti payojayitā. Gaddūhanamattanti gāviṃ thane gahetvā ekaṃ khīrabinduṃ dūhanakālamattampi. Kena pana kāraṇena thero nirābādho ahosi. Padumuttare kira bhagavati satasahassabhikkhuparivāre cārikaṃ caramāne himavati visarukkhā pupphiṃsu. Bhikkhusatasahassānampi tiṇapupphakarogo uppajjati, thero tasmiṃ samaye iddhimā tāpaso hoti, so ākāsena gacchanto bhikkhusaṃghaṃ disvā otaritvā rogaṃ @Footnote: 1 cha.Ma. jambudīpe 2 Ma.Ma. 13/237-259/212-233

--------------------------------------------------------------------------------------------- page142.

Pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṃghassa paribhogaṃ aggisālaṃ ceva vaccakuṭiṃ ca kāretvā bhikkhusaṃghassa bhesajjavattaṃ nibandhi, 1- iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa ukkaṭṭhāraññako ca, tasmā "nābhijānāmi apassenakaṃ apassayitā"tiādimāha. Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ byākātuṃ na vaṭṭati, thero kasmā byākāsi? na thero ahaṃ arahāti āha, aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha. [212] Pabbajjanti thero sayaṃ neva pabbājesi na upasampādesi, aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Nisinnakova parinibbāyīti ahaṃ 2- dharamānopi na aññassa bhikkhussa bhāro ahosiṃ, parinibbutassapi me sarīraṃ bhikkhusaṃghassa palibodho mā ahosīti tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. 3- Sesaṃ sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bakkulattheracchariyabbhutasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 138-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3514&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3514&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5101              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5101              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]