ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        5. Dantabhūmisuttavaṇṇanā
     [213] Evamme sutanti dantabhūmisuttaṃ. Tattha araññakuṭikāyanti
tasseva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya
katasenāsane. Rājakumāroti bimbisārassa putto orasako.
     Phuseyyāti labheyya. Ekaggatanti evaṃ paṭipanno samāpattiṃ nāma
labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamathoti kāyakilamatho.
@Footnote: 1 ka. nibaddhaṃ     2 Ma. ayaṃ     3 Sī. avasissiṃsu

--------------------------------------------------------------------------------------------- page143.

Vihesāti sveva kilamatho vutto. Yathāsake tiṭṭheyyāsīti attano ajānanakoṭṭhāseyeva tiṭṭheyyāsīti. [214] Desesīti cittekaggataṃ nāma evaṃ labhati, samāpattiṃ evaṃ nibbattetīti appanāupacāraṃ pāpetvā ekakasiṇaparikammaṃ kathesi. Pavedetvāti pakāsetvā. Nekkhammena ñātabbanti kāmato nissaṭaguṇena ñātabbaṃ. Kāmato nissaṭaguṇe ṭhitena puggalena ekaggaṃ nāma jānitabbanti adhippāyenetaṃ vuttaṃ. Sesāni tasseva vevacanāni. Kāme paribhuñjantoti duvidhepi kāme paribhuñjamāno. [215] Hatthidammā vā assadammā vā godammā vāti ettha adantahatthidammādayo viya cittekaggarahitā puggalā daṭṭhabbā. Dantahatthiādayo viya cittekaggasampannā. Yathā adantahatthidammādayo kūṭāgāraṃ akatvā dhuraṃ achaḍḍetvā dantagamanaṃ vā gantuṃ, dantehi vā pattabbaṃ bhūmiṃ pāpuṇituṃ na sakkonti, evameva cittekaggarahitā sampannacittekaggehi nibbattitaguṇaṃ vā nibbattetuṃ pattabhūmiṃ vā pāpuṇituṃ na sakkonti. [216] Hatthavilaṅghakenāti hatthena hatthaṃ gahetvā. Diṭṭheyyanti 1- passitabbayuttakaṃ. Āvuṭoti 2- āvarito. Nivuṭoti 3- nivārito. Ophuṭoti onaddho. [217] Nāgavanikanti hatthipadopame 4- nāgavanacarako puriso "nāgavaniko"ti vutto, idha hatthisikkhāya kusalo hatthiṃ gahetuṃ samattho. Atipassitvāti disvā. Etthagedhāti etasmiṃ pavattagedhā. Sarasaṅkappānanti dhāvanasaṅkappānaṃ. 5- Manussakantesu sīlesu samādapanāyāti ettha yathā nāgo itthipurisehi kumārakumārikāhi soṇḍādīsu gahetvā upakeḷayamāno vikāraṃ na karoti sukhāyati, tadānena manussakantāni sīlāni samādinnāni nāma honti. @Footnote: 1 cha.Ma. daṭṭheyyanti 2 cha.Ma. āvutoti 3 cha.Ma. nivutoti @4 Ma.mū. 12/288-299-252-261 5 Sī. vacanasaṅkappānaṃ, Ma. bādhanasaṅkappānaṃ

--------------------------------------------------------------------------------------------- page144.

Pemanīyāti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati, rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbakathā. Sussūsatīti taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakanti tiṇaghāsañceva udakañca. Tiṇaghāsanti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho. Paṇḍavoti ḍiṇḍimo. 1- Sabbavaṅkadosanihitaninnītakasāvoti nihitasabbavaṅkadoso ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatīti aṅgasamo hoti. [219] Gehasitasīlānanti pañcakāmaguṇanissitasīlānaṃ. Ñāyassāti aṭṭhaṅgikamaggassa. [222] Adantamaraṇaṃ mahallako rañño nāgo kālakatoti rañño mahallako nāgo adantamaraṇaṃ mato kālakato hoti adantamaraṇaṃ kālaṃkiriyaṃ nāma karīyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dantabhūmisuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3634&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3634&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5191              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]