ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page121.

3. Acchariyabbhutadhammasuttavaṇṇanā [197] Evamme sutanti acchariyabbhutadhammasuttaṃ. Tattha yatra hi nāmāti acchariyatthe nipāto, yo nāma tathāgatoti attho. Chinnapapañceti ettha papañcā nāma taṇhāmānadiṭṭhīti ime tayo kilesā. Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti tasseva vevacanaṃ. Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatīti 1- idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃjaccāti vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti. Evaṃgottāti vipassīādayo koṇḍaññagottā, kakusandhādayo kassapagottāti. Evaṃsīlāti lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā. Lokiyalokuttarena samādhinā evaṃsamādhinoti attho. Evaṃpaññāti lokiyalokuttarapaññāya evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva. Idaṃ hi nirodhasamāpattidīpanatthaṃ, tasmā evaṃ nirodhasamāpattivihārīti ayamettha attho. Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo. Tattha aṭṭhasamāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhyaṃ 2- gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhyaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhyaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhyaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhyaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha attho veditabbo. @Footnote: 1 Sī. jānissatīti 2 cha.Ma. saṅkhaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page122.

[199] Tasmātihāti yasmā tvaṃ "tathāgatā acchariyā"ti vadasi, tasmā taṃ bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti. Sato sampajānoti ettha dve sampajaññāni manussaloke devaloke ca. Tattha vessantarajātake brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena pasīditvā dinne aṭṭha vare gaṇhanto:- "ito vimuccamānāhaṃ saggagāmī visesagū anivattī tato assaṃ aṭṭhametaṃ varaṃ vare"ti 1- evaṃ tusitabhavane me paṭisandhi hotūti varaṃ aggahesi, tato paṭṭhāya tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ. Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti aññāsi, idaṃ devaloke sampajaññaṃ. Kiṃ pana sesadevatā na jānantīti. No na jānanti, tā pana uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā "mārisa ayaṃ devaloko tumhe idha nibbattā"ti sāritā jānanti. Bodhisatto paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Iccassa aññehi asādhāraṇajānanaṃ hoti. Aṭṭhāsīti ettha kiñcāpi aññepi devā tattha ṭhitā ṭhitamhāti jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena abhibhuyyamānā satiṃ vissajjetvā attano bhuttapītabhāvampi ajānantā 2- āhārūpacchedane kālaṃ karonti. Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti, no natthi. So hi sesadeve dasahi ṭhānehi adhigaṇhāti, ārammaṇena pana attānaṃ maddituṃ na deti, taṃ ārammaṇaṃ abhibhavitvā 3- tiṭṭhati. Tena vuttaṃ "sato sampajāno ānanda bodhisatto tusite kāye aṭṭhāsī"ti. [200] Yāvatāyukanti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhati. Āma na tiṭṭhati, aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā @Footnote: 1 ju.jā. 28/2300/370 2 Ma. na jānanti 3 Ma. adhibhavitvā

--------------------------------------------------------------------------------------------- page123.

Pūrenti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke nibbattati. Ayaṃ kālaṃkiriyā aññesaṃ na hoti. Tadā pana adinnādānaṃ nāma natthi, sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi. Sato sampajāno tusitā kāyā cavitvā mātukucchimhi okkamatīti evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. Devatānaṃ pana "manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī"ti pañca pubbanimittāni uppajjanti:- mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. 1- Tattha mālāti paṭisandhigahaṇādivasena pilandhanamālā, tā kira saṭṭhisatasahassādhikā sattapaṇṇāsavassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrato bindubinduvasena sedā muccanti. Ettakaṃ pana kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya, devaputtā vīsativassuddesikā viya khāyanti. Maraṇakāle pana nesaṃ kilantarūpo attabhāvo hoti. Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti. Imāni pañca 2- pubbanimittāni. Yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhānaṃ devānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti. Tattha ye ca mandena kusalakammena nibbattā devaputtā, te tesu uppannesu "idāni ko jānāti, 3- kuhiṃ nibbattissāmā"ti bhāyanti. Ye mahāpuññā, te "amhehi dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanaṃ āgamma uparidevalokesu sampattiṃ anubhavissāmā"ti na bhāyanti. Bodhisattopi tāni pubbanimittāni disvā @Footnote: 1 nābhiramatītipi. khu.iti. 25/83/299 2 cha.Ma. pana 3 Ma. kiṃ jānāma

--------------------------------------------------------------------------------------------- page124.

"idāni anantare attabhāve buddho bhavissāmī"ti na bhāyi. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷe devatā sannipatitvā "mārisa tumhehi dasapāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā, so vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā"ti yācanti. Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesa- kulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha "kālo nu kho, na kālo"ti paṭhamaṃ kālaṃ viloketi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānaṃ ca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ anattāti kathentānaṃ "kiṃ nāmetaṃ kathentī"ti neva sotuṃ na saddhātuṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālo kālo nāma na hoti. Kasmā? tadā hi sattā ussannakilesā honti, ussannakilesānaṃ ca dinnovādo ovādaṭṭhāne na tiṭṭhati. Udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Satasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā vassasatakālo hoti. Atha mahāsatto "nibbattitabbakālo"ti kālaṃ passi. Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā "tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti. Dīpaṃ passi. Tato "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī"ti desaṃ vilokento majjhimadesaṃ 1- passi. Majjhimadeso nāma "puratthimāya disāya gajaṅgalaṃ 2- nāma nigamo"tiādinā nayena vinaye 3- vuttova. So pana āyāmato tīṇi yojanasatāni. Vitthārato aḍḍhatiyāni, parikkhepato navayojanasatānīti. Etasmiṃ hi padese cattāri aṭṭha @Footnote: 1 Sī. majjhimapadesaṃ 2 Sī. kajaṅgalaṃ 3 vi. mahā. 5/259/24

--------------------------------------------------------------------------------------------- page125.

Soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti. Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca pāramiyo pūretvā sāriputtamahāmoggallānādayo mahāsāvakā uppajjanti, catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavatti- rājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhi agamāsi. Tato kulaṃ vilokento "buddhā nāma lokasammate kule nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma rājā me pitā bhavissatī"ti kulaṃ passi. Tato mātaraṃ vilokento "buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca mahāmāyā nāma devī edisā, ayaṃ me mātā bhavissati, kittakaṃ panassā āyū"ti āvajjanto "dasannaṃ māsānaṃ upari satta divasānī"ti passi. Iti imaṃ pañcamahāvilokanaṃ viloketvā "kālo me mārisā buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe"ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandavanaṃ pāvisi. Sabbadevalokesu hi nandavanaṃ atthiyeva. Tattha naṃ devatā "ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā"ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi. Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti evaṃ pana pajānāti. Keci pana therā "āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāreyeva jānissatī"ti vadanti. Tipiṭakamahāsivatthero panāha "mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ

--------------------------------------------------------------------------------------------- page126.

Satisampajaññaṃ. Yasmā pana tena cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvā paṭisandhicittaṃ na jānāti, asukasmiṃ me ṭhāne paṭisandhi gahitāti pajānāti, yasmiṃ kāle dasasahassī kampatī"ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisamahāvipākacittena paṭisandhiṃ gaṇhi. Mahāsivatthero pana "upekkhāsahagatenā"ti āha. Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena aggahesi. Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānamālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkārabhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ pavisitvā sirīsayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa:- cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā gandhehi vilimpitvā dibbapupphāni pilandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīlaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā pabhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa suvaṇṇarajatapāṭiyo pūretvā suvaṇṇarajatapāṭīhiyeva paṭikujjitvā adāsi,

--------------------------------------------------------------------------------------------- page127.

Aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi. Atha nesaṃ sabbakāmasantappitānaṃ supinaṃ ārocāpetvā "kiṃ bhavissatī"ti pucchi. Brāhmaṇā āhaṃsu "mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavatti. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado"ti. Evaṃ sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati. Tattha sato sampajānoti iminā catutthāya gabbhāvakkantiyā okkamatīti dasaseti. Catasso hi gabbhāvakkantiyo. "catasso imā bhante gabbhāvakkantito, idha bhante ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti. Puna caparaṃ bhante idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti. Puna caparaṃ bhante idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti. Puna caparaṃ bhante idhekacco sampajāno ceva mātukucchiṃ okkamati, sampajāno ca mātukucchismiṃ ṭhāti, sampajāno ca mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkantī"ti. 1- Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā dvinnaṃ aggasāvakānaṃ paccekabodhisattānaṃ ca. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe tālacchiggalena hatthī viya ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena @Footnote: 1 dī.pā. 11/147/88

--------------------------------------------------------------------------------------------- page128.

Nesaṃ "mayaṃ nikkhamāmā"ti sampajānatā na hoti. Catutthā sabbaññubodhisattānaṃ. Te hi mātukucchismiṃ paṭisandhi gaṇhantāpi jānanti, tattha vasantāpi jānanti. Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīniummīletvā ṭhitakāva nikkhamanti. [201] Mātukucchiṃ okkamatīti ettha mātukucchiṃ okkamanto hotīti attho. Okkamante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhappamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānubhāvanti ettha devānaṃ ayamānubhāvo:- nivatthavatthassa pabhā dvādasayojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho. Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko 1- hoti tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññā yanti, evaṃmahiddhikā. Ekekāya disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma lokantarikanirayo, tasmā te tattha ābhāya nappahonti. Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā uppannā. Kiṃ pana kammaṃ katvā te tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ añañaṃ ca divase divase 2- @Footnote: 1 Sī. yekā lokantarikā 2 ka. aññeca tādise, Ma. aññañca tādivase

--------------------------------------------------------------------------------------------- page129.

Pāṇavadhādisāhasikakammaṃ 1- katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti, te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā pana saṃsappantā aññamaññassa hatthapāsaṃ pattā honti, atha "bhakkho no laddho"ti maññamānā tattha vāvaṭā 2- viparivattitvā lokasandhārakaudake patanti. Vāte paharante madhukaphalāni viya chijajitvā udake patanti. Patitamattā ca accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira bho santi sattāti "bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhamanubhavantā idhūpapannā"ti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana "accharāsaṅghāṭamattameva 3- vijjubhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī"ti vadanti. Saṅkampatīti samantato kampati. Itaradvayaṃ purimasseva vevacanaṃ. Puna appamāṇo cātiādi nigamatthaṃ vuttaṃ. [202] Cattāro naṃ devaputtā catuddisaṃ ārakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana cattāro cattāro katvā cattāḷīsasahassā honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu. Kimatthaṃ panāyaṃ rakkhā āgatā, nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. 4- Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ "aṭṭhānametaṃ bhikkhave @Footnote: 1 Ma....kamme 2 ka. dhāvantā 3 ka....samaye 4 Sī.,Ma. antaradhāpeyyuṃ

--------------------------------------------------------------------------------------------- page130.

Anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti. Gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā bhikkhave tathāgatā"ti. 1- Evametaṃ, na 2- parūpakkamena tesaṃ jīvitantarāyo atthi. Santi kho pana amanussā virūpā duddasikā, bheravarūpā 3- pakkhino, yesaṃ rūpaṃ vā disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica kho bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu. Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattamātuyā attānaṃ dassenti na dassentīti. Nhānamaṇḍanabhojanādi- sarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussānaṃ rūpaṃ nāma manussānaṃ sappaṭibhayaṃ hoti. Bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati. Pakatiantepurapālakesu viyassā tesu cittaṃ uppajjati. [203] Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ 4- hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti. Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Tañca kho bodhisattagāravena, na pahīnakilesatāya. Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vuttaṃ. Sace pana naṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti. Dibbasaṅkhalikāya bajjhanti. Tasmā "anatikkamanīyā"tiādi vuttaṃ. @Footnote: 1 vi. cūḷa. 7/341/133 2 Ma. evamete 3 cha. bheravarūtā 4 Ma. āvajjanakāraṇamattaṃ

--------------------------------------------------------------------------------------------- page131.

Pañcannaṃ kāmaguṇānanti pubbe "kāmaguṇūpasaṃhitan"ti purisādhippāyavasena vatthupaṭikkhepo kathito, idha ārammaṇapaṭilābho dassito. Tadā kira "deviyā evarūpo putto kucchismiṃ uppanno"ti sutvā samantato rājāno ca mahagghābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti. Bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo nāma natthi. [204] Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti, hatthapādā uddhumātakādīni pāpuṇanti, na evantassa koci kilamatho ahosi. Tirokucchigatanti antokucchigataṃ. Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ ahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? sukhavāsatthaṃ. Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā "hatthaṃ vā pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī"ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yantaṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇika- tittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti. Na evaṃ bodhisatto. Bodhisatto pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti, olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.

--------------------------------------------------------------------------------------------- page132.

[205] Kālaṃ karotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānaṃ hi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ pana vaye kālaṃ karotīti. Majjhimavaye. Paṭhamavayasmiṃ hi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na sakkoti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiyakoṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattā dārakā arogā honti. Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karotīti. Nava vā dasa vāti ettha vāsaddena 1- vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, sesā jīvanti. Ṭhitāvāti ṭhitāva hutvā. Mahāmāyāpi devī upavijaññā 2- ñātikulagharaṃ gamissāmīti rañño ārocesi. Rājā kapilavatthuto devadahanagaragāmimaggaṃ alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi, sakalanagaravāsino sakyā parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu. 3- Sā devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ uppādetvā rañño saññaṃ adāsi, rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ saṃvidahāpesi. Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ ahosi, athassā maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā antosāṇiṃ pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi. Athassā tāvadeva gabbhavuṭṭhānaṃ ahosi. @Footnote: 1 Sī.,Ma.,ka. vāsaddo, su.vi. 2/25/32 2 Ma. attano 3 Sī. vāyaṃsu

--------------------------------------------------------------------------------------------- page133.

Devā naṃ paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ? sūtivesaṃ gaṇhitvāti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ:- tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ ahosi dhamakarakato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggahesuṃ. Tena vuttaṃ "devānaṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā"ti. [206] Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampannoti attho. Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, evaṃ na nikkhamati, alaggo hutvā nikkhamatīti attho. Udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhipittā sataporisanarakapapātaṃ patantā viya tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattaṃ hi kammajavātā uddhaṃpādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati. Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati, uṇhā rajatakaṭāhe. Idaṃ ca paṭhavītale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaṃ udakañceva aññehi asādhāraṇaṃ kīḷanaudakaṃ ca dassetuṃ vuttaṃ, aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi. [207] Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ. Nikkhantamattaṃ hi taṃ

--------------------------------------------------------------------------------------------- page134.

Paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā paṭhaviyaṃ patiṭṭhito. Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamāne. Ettha chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhakā. Tathā khaggatālavaṇṭamorahatthakavālavījaniuṇhīsapattāyeva 1- paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttampi cetaṃ:- "anekasākhañca sahassamaṇḍalaṃ chattaṃ maru dhārayumantalikkhe suvaṇṇadaṇḍā vipatanti cāmarā na dissare cāmarachattagāhakā"ti. 2- Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ 3- daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā "mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro"ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā "ayaṃ uttarā disā"ti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi. Ettha ca samehi pādehi paṭhaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa @Footnote: 1 Sī....uṇhisabaddhāyeva 2 khu.su. 25/694/470 3 Sī.,Ma. panetaṃ

--------------------------------------------------------------------------------------------- page135.

Pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ. "ayamantimā jātī"ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana na āgato āharitvā dīpetabbo. Mahāpurisassa hi jātadivase dasasahassīlokadhātu kampi. Dasasahassīlokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭigaṇhiṃsu, pacchā manussā. Tantibandhā vīṇā cammabandhā bheriyo ca kenaci avāditā sayameva vajjiṃsu, manussānaṃ andubandhanādīni 1- khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā ambilena dhotatambamalā viya vigacchiṃsu, jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijalānampi eḷamūgānaṃ sati patiṭṭhāsi, videsaṃ pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi. Lokantare āloko udapādi, nadīsu jalaṃ na pavattati, mahāsamudde madhusadisaṃ udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā paṭhavīgatā ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷana- celukkhepādīhi mahākīḷiṃ 2- kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva khuddā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu, dasasahassīlokadhātu ekadhajamālā ahosīti. Tatrāpissa dasasahassīlokadhātukampo sabbaññutañāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahārena sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ @Footnote: 1 Ma. addu.... 2 Ma. mahākīḷitaṃ

--------------------------------------------------------------------------------------------- page136.

Catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibandhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ, pīṭhasappīnaṃ javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipaṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhannanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dasseti tassa pubbanimittaṃ. Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ, avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa madhuraratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ paṭhavīgamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghassa vassanaṃ mahato dhammavegavassassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ, pipāsapīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ, rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphītassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ, dasasahassīlokadhātuyā ekadhajamālatā ariyaddhajamālāmālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.

--------------------------------------------------------------------------------------------- page137.

Ettha pañhaṃ 1- pucchanti:- "yadā mahāpuriso paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhaṃ vācaṃ bhāsati, tadā kiṃ paṭhaviyā gato, udāhu ākāsena. Dissamāno gato, udāhu adissamāno. Acelako gato, udāhu alaṅkatappaṭiyatto. Daharo hutvā gato, udāhu mahallako. Pacchāpi kiṃ tādisova ahosi, udāhu pana bāladārako"ti. Ayaṃ pana pañho heṭṭhālohapāsāde saṃghasannipāte tipiṭakacūḷābhayattherena vissajjito. Thero kirettha niyatipubbekatakammaissaranimmānavādavasena tantaṃ bahulaṃ vatvā avasāne evaṃ byākāsi "mahāpuriso paṭhaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso"ti. Evaṃ vutte parisā cassa "buddhena viya hutvā bho therena pañho kathito"ti attamanā ahosi. Lokantarikavāro vuttanayo eva. Viditāti pākaṭā hutvā. Yathā hi sāvakā nhānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapatteyeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare pavattitasaṅkhāre 2- ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo 3- nāma natthi, tasmā "viditā"ti āha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya acchariyabbhutadhammasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. pañhe 2 cha.Ma. vavatthitasaṅkhāre 3 Ma. avisayitadhammo


             The Pali Atthakatha in Roman Book 10 page 121-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4914              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]