ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                       Aṭṭhānapāli
     [153]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci saṅkhāraṃ niccato
upagaccheyya ṭhānametaṃ vijjatīti.
     [154]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   sukhato   upagaccheyya   netaṃ   ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci  saṅkhāraṃ sukhato
upagaccheyya ṭhānametaṃ vijjatīti.
     [155]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
@Footnote: 1 Ma. seniyadhītā. 2 Ma. kulagharikā. 3 Ma. etadaggavaggo niṭṭhito.

--------------------------------------------------------------------------------------------- page35.

Puggalo kañci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya ṭhānametaṃ vijjatīti. [156] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti. [157] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano pitaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti. [158] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano arahantaṃ jīvitā voropeyya ṭhānametaṃ vijjatīti. [159] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena 1- lohitaṃ uppādeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano tathāgatassa duṭṭhena cittena 2- lohitaṃ uppādeyya ṭhānametaṃ vijjatīti. @Footnote: 1-2 Ma. paduṭṭhacitto.

--------------------------------------------------------------------------------------------- page36.

[160] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano saṅghaṃ bhindeyya ṭhānametaṃ vijjatīti. [161] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya ṭhānametaṃ vijjatīti. [162] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ ekissā lokadhātuyā eko 1- arahaṃ sammāsambuddho uppajjeyya ṭhānametaṃ vijjatīti. Vaggo paṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 34-36. https://84000.org/tipitaka/read/roman_read.php?B=20&A=690&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=690&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=153&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9622              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]