ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page1.

Suttantapiṭake aṅguttaranikāyassa paṭhamo bhāgo ----- ekanipāto namo tassa bhagavato arahato sammāsambuddhassa ekadhammādipāli [1] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. [2] Nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthirūpaṃ itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [3] Nāhaṃ bhikkhave aññaṃ ekasaddaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthisaddo itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [4] Nāhaṃ bhikkhave aññaṃ ekagandhaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthigandho itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

--------------------------------------------------------------------------------------------- page2.

[5] Nāhaṃ bhikkhave aññaṃ ekarasaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthiraso itthiraso bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [6] Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthiphoṭṭhabbo itthiphoṭṭhabbo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [7] Nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisarūpaṃ purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [8] Nāhaṃ bhikkhave aññaṃ ekasaddaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisasaddo purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [9] Nāhaṃ bhikkhave aññaṃ ekagandhaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisagandho purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [10] Nāhaṃ bhikkhave aññaṃ ekarasaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisaraso purisaraso bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [11] Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbaṃpi samanupassāmi yaṃ

--------------------------------------------------------------------------------------------- page3.

Evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisaphoṭṭhabbo 1- purisaphoṭṭhabbo 2- bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. Vaggo 3- paṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 1-3. https://84000.org/tipitaka/read/roman_read.php?B=20&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=1&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]