ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [691]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ca   sārīputto   āyasmā   ca  mahāmoggallāno  rājagahe
viharanti   veḷuvane  kalandakanivāpe  ekavihāre  .  atha  kho  āyasmā
sārīputto     sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito    yenāyasmā
mahāmoggallāno       tenupasaṅkami      upasaṅkamitvā      āyasmatā
mahāmoggallānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ   sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi.
     [692]  Ekamantaṃ  nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
mahāmoggallānaṃ  etadavoca  vippasannāni  kho  te  āvuso  moggallāna
indriyāni    parisuddho   mukhavaṇṇo   pariyodāto   santena   nūnāyasmā
mahāmoggallāno   ajja   vihārena   vihāsīti   .  oḷārikena  khvāhaṃ
āvuso   ajja   vihārena  vihāsiṃ  apica  me  ahosi  dhammī  kathāti .
Kena   saddhiṃ   panāyasmato  mahāmoggallānassa  ahosi  dhammī  kathāti .

--------------------------------------------------------------------------------------------- page321.

Bhagavatā kho me āvuso saddhiṃ ahosi dhammī kathāti . dūre kho āvuso bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme kinnu kho āyasmā mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamīti . na khvāhaṃ āvuso bhagavantaṃ iddhiyā upasaṅkamiṃ napi maṃ bhagavā iddhiyā upasaṅkami apica me yāvatā bhagavā ettāvatā dibbacakkhuṃ 1- visujjhi dibbā ca sotadhātu bhagavatopi yāvatāhaṃ ettāvatā dibbacakkhuṃ 1- visujjhi dibbā ca sotadhātūti . Yathākathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathāti. [693] Idhāhaṃ āvuso bhagavantaṃ etadavocaṃ āraddhaviriyo āraddhaviriyoti bhante vuccati kittāvatā nu kho bhante āraddhaviriyo hotīti . evaṃ vutte maṃ āvuso bhagavāpi 2- etadavoca idha moggallāna bhikkhu āraddhaviriyo viharati kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre avasussatu 3- maṃsalohitaṃ yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti evaṃ kho moggallāna āraddhaviriyo hotīti . evaṃ 4- kho me āvuso bhagavatā saddhiṃ ahosi dhammī kathāti. [694] Seyyathāpi āvuso himavato pabbatarājassa parittā @Footnote: 1 Ma. Yu. dibbacakkhu . 2 Ma. Yu. pisaddo natthi . 3 Ma. Yu. upasussatu. @4 Yu. evameva.

--------------------------------------------------------------------------------------------- page322.

Pāsāṇasakkharā yāvadeva upanikkhepanamattāya evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaṃ tiṭṭheyyāti. [695] Seyyathāpi āvuso mahatiyā loṇaghaṭāya parittā loṇasakkharā 1- yāvadeva upanikkhepanamattāya evameva kho mayaṃ āyasmato sārīputtassa yāvadeva upanikkhepanamattāya āyasmā hi sārīputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho sārīputto ca 2- paññāya sīlena upasamena ca yopi pāragato 3- bhikkhu eva so paramo siyāti 4-. Itiha 5- te ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsūti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 320-322. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6432&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6432&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=691&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=231              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=691              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5682              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5682              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]