ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page1.

Suttantapiṭake saṃyuttanikāyassa dutiyo bhāgo ------ nidānavaggo namo tassa bhagavato arahato sammāsambuddhassa. Abhisamayasaṃyuttaṃ ------- buddhavaggo paṭhamo [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca paṭiccasamuppādaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [2] Bhagavā etadavoca katamo ca bhikkhave paṭiccasamuppādo avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā

--------------------------------------------------------------------------------------------- page2.

Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti . Ayaṃ vuccati bhikkhave paṭiccasamuppādo. [3] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . Evametassa kevalassa dukkhakkhandhassa nirodho hotīti . idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 1-2. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=1&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]