ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [696]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññataro    navo    bhikkhu    pacchābhattaṃ    piṇḍapātapaṭikkanto   vihāraṃ
pavisitvā    appossukko    tuṇhībhūto   saṅkatāyati   6-   na   bhikkhūnaṃ
veyyāvaccaṃ  karoti  cīvarakārasamaye  .  atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ nisiṃdiṃsu.
     [697]   Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. loṇasakkharāya .  2 Ma. Yu. va .  3 Ma. Yu. pāraṅgato .  4 Ma. etāvaparamo
@siyāti. Yu. eso paramo siyāti .  5 Yu. itihete .  6 Ma. sakasāyati. Yu.
@saṅkāsāyati. evamuparipi.

--------------------------------------------------------------------------------------------- page323.

Idha bhante aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkatāyissati na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamayeti. {697.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena taṃ bhikkhuṃ āmantehi satthā taṃ āvuso āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissuṇitvā yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca satthā taṃ āvuso āmantetīti . evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ bhagavā etadavoca saccaṃ kira tvaṃ bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkatāyissasi na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakārasamayeti . ahampi kho bhante sakaṃ kiccaṃ karomīti. [698] Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi mā kho tumhe bhikkhave etassa bhikkhuno ujjhāyittha eso kho bhikkhave bhikkhu catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī yassatthāya 1- kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ @Footnote: 1 Ma. Yu. yassa catthāya.

--------------------------------------------------------------------------------------------- page324.

Abhiññā sacchikatvā upasampajja viharatīti. [699] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā nayidaṃ sithilamārabbha nayidaṃ appathāmasā 1- nibbānaṃ adhigantabbaṃ sabbaganthappamocanaṃ 2- ayaṃ ca daharo bhikkhu ayamuttamaporiso dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti 3-. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 322-324. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6480&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6480&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=696&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=232              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=696              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5719              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]