ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.

--------------------------------------------------------------------------------------------- page416.

Amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto tuyhaṃ pana āvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . mayhaṃ kho bhante dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti . mayhaṃpi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti. [649] Athakho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati . Tasmiṃ kho pana adhikaraṇe vinicchiyamāne anantāni 1- ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . athakho āyasmā revato saṅghaṃ ñāpesi suṇātu me bhante saṅgho @Footnote: 1 Ma. Yu. anaggāni.

--------------------------------------------------------------------------------------------- page417.

Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya . Saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū uccini pācīnakānaṃ bhikkhūnaṃ āyasmantañca sabbakāmiṃ āyasmantañca sāḷhaṃ āyasmantañca ujjasobhitaṃ āyasmantañca vāsabhagāmikaṃ pāṭheyyakānaṃ bhikkhūnaṃ āyasmantañca revataṃ āyasmantañca sambhūtaṃ sāṇavāsiṃ āyasmantañca yasaṃ kākaṇḍakaputtaṃ āyasmantañca sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi {649.1} suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti. {649.2} Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati catunnaṃ pācīnakānaṃ [2]- catunnaṃ pāṭheyyakānaṃ bhikkhūnaṃ sammati ubbāhikāya imaṃ adhikaraṇaṃ @Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page418.

Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {649.3} Sammatā saṅghena cattāro pācīnakā bhikkhū cattāro pāṭheyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 415-418. https://84000.org/tipitaka/read/roman_item.php?book=7&item=648&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=648&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=648&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=648&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=648              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]