ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.
Amathitakappo   kappati   jalogiṃ   pātuṃ   kappati   adasakaṃ   nisīdanaṃ  kappati
jātarūparajatanti    therena   bhante   upajjhāyassa   mūle   bahu   dhammo
ca    vinayo    ca    pariyatto   therassa   bhante   dhammañca   vinayañca
paccavekkhantassa   kathaṃ   hoti   ke   nu   kho   dhammavādino  pācīnakā
vā   bhikkhū   pāṭheyyakā   vāti  .  tayāpi  kho  āvuso  upajjhāyassa
mūle   bahu   dhammo   ca   vinayo   ca   pariyatto  tuyhaṃ  pana  āvuso
dhammañca    vinayañca    paccavekkhantassa    kathaṃ   hoti   ke   nu   kho
dhammavādino   pācīnakā   vā   bhikkhū   pāṭheyyakā   vāti   .   mayhaṃ
kho    bhante    dhammañca    vinayañca    paccavekkhantassa   evaṃ   hoti
adhammavādino    pācīnakā    bhikkhū   dhammavādino   pāṭheyyakā   bhikkhūti
apicāhaṃ    na    tāva   diṭṭhiṃ   āvikaromi   appevanāma   maṃ   imasmiṃ
adhikaraṇe   sammanneyyāti   .   mayhaṃpi  kho  āvuso  dhammañca  vinayañca
paccavekkhantassa    evaṃ    hoti    adhammavādino    pācīnakā    bhikkhū
dhammavādino    pāṭheyyakā    bhikkhūti    apicāhaṃ    na    tāva   diṭṭhiṃ
āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.
     [649]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Tasmiṃ   kho  pana  adhikaraṇe  vinicchiyamāne  anantāni  1-  ceva  bhassāni
jāyanti    na    cekassa   bhāsitassa   attho   viññāyati   .   athakho
āyasmā    revato   saṅghaṃ   ñāpesi   suṇātu   me   bhante   saṅgho
@Footnote: 1 Ma. Yu. anaggāni.
Amhākaṃ   imasmiṃ   adhikaraṇe   vinicchiyamāne   anantāni   ceva  bhassāni
jāyanti   na   cekassa   bhāsitassa   attho  viññāyati  .  yadi  saṅghassa
pattakallaṃ    saṅgho    imaṃ    adhikaraṇaṃ    ubbāhikāya   vūpasameyya  .
Saṅgho   cattāro  pācīnake  bhikkhū  cattāro  pāṭheyyake  bhikkhū  uccini
pācīnakānaṃ     bhikkhūnaṃ     āyasmantañca     sabbakāmiṃ     āyasmantañca
sāḷhaṃ     āyasmantañca     ujjasobhitaṃ    āyasmantañca    vāsabhagāmikaṃ
pāṭheyyakānaṃ    bhikkhūnaṃ   āyasmantañca   revataṃ   āyasmantañca   sambhūtaṃ
sāṇavāsiṃ     āyasmantañca     yasaṃ     kākaṇḍakaputtaṃ     āyasmantañca
sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi
     {649.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cekassa  bhāsitassa
attho  viññāyati  .  yadi  saṅghassa  pattakallaṃ  saṅgho  cattāro pācīnake
bhikkhū   cattāro   pāṭheyyake   bhikkhū   sammanneyya   ubbāhikāya  imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {649.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne  anantāni  ceva  bhassāni  jāyanti   na  cekassa  bhāsitassa
attho   viññāyati   .   saṅgho   cattāro   pācīnake  bhikkhū  cattāro
pāṭheyyake     bhikkhū     sammannati     ubbāhikāya    imaṃ    adhikaraṇaṃ
vūpasametuṃ    .    yassāyasmato    khamati   catunnaṃ   pācīnakānaṃ   [2]-
catunnaṃ    pāṭheyyakānaṃ   bhikkhūnaṃ   sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
@Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.
Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {649.3}  Sammatā  saṅghena  cattāro  pācīnakā  bhikkhū  cattāro
pāṭheyyakā   bhikkhū   ubbāhikāya   imaṃ   adhikaraṇaṃ   vūpasametuṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 415-418. https://84000.org/tipitaka/read/roman_item.php?book=7&item=648&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=648&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=648&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=648&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=648              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]