ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [647]    Athakho    āyasmā   sabbakāmī   rattiyā   paccūsasamayaṃ
paccuṭṭhāya   1-   āyasmantaṃ   revataṃ   etadavoca  katamena  tvaṃ  bhummi
vihārena  etarahi  bahulaṃ  viharasīti  .  mettāvihārena  kho  ahaṃ  bhante
etarahi  bahulaṃ  viharāmīti  .  kullakavihārena  kira  tvaṃ bhummi etarahi bahulaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page415.

Viharasi kullakavihāro heso 1- bhummi yadidaṃ mettāti . pubbepi me bhante gihibhūtassa āciṇṇā mettā tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattaṃ thero pana bhante katamena vihārena etarahi bahulaṃ viharatīti . Suññatāvihārena kho ahaṃ bhummi etarahi bahulaṃ viharāmīti . Mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati mahāpurisavihāro eso bhante yadidaṃ suññatāti . pubbepi me bhummi gihibhūtassa āciṇṇā suññatā tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattanti. [648] Ayañcarahi therānaṃ bhikkhūnaṃ antarā kathā vippakatā . Athāyasmā sambhūto sāṇavāsī 2- anuppatto hoti . athakho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmī tenupasaṅkami upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etadavoca ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati @Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.

--------------------------------------------------------------------------------------------- page416.

Amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto tuyhaṃ pana āvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . mayhaṃ kho bhante dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti . mayhaṃpi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.


             The Pali Tipitaka in Roman Character Volume 7 page 414-416. https://84000.org/tipitaka/read/roman_item.php?book=7&item=647&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=647&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=647&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=647&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=647              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]