ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [17]  Tena  kho  pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni
paṭikkhittānīti    gocammāni    dhārenti    .   tāni   mañcappamāṇenapi
chinnāni   honti   pīṭhappamāṇenapi   chinnāni   honti   antopi   mañce
paññattāni    honti    bahipi    mañce   paññattāni   honti   antopi
pīṭhe    paññattāni    honti   bahipi   pīṭhe   paññattāni   honti  .
Aññataropi      pāpabhikkhu     aññatarassa     pāpupāsakassa     kulupako
hoti    .    athakho    so    pāpabhikkhu    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    yena   tassa   pāpupāsakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  so  pāpupāsako
yena     pāpabhikkhu     tenupasaṅkami    upasaṅkamitvā    taṃ    pāpabhikkhuṃ

--------------------------------------------------------------------------------------------- page27.

Abhivādetvā ekamantaṃ nisīdi. {17.1} Tena kho pana samayena tassa pāpupāsakassa vacchako hoti taruṇo abhirūpo dassanīyo pāsādiko citro 1- seyyathāpi dīpicchāpo . athakho so pāpabhikkhu taṃ vacchakaṃ sakkaccaṃ upanijjhāyati. Athakho so pāpupāsako taṃ pāpabhikkhuṃ etadavoca kissa bhante ayyo imaṃ vacchakaṃ sakkaccaṃ upanijjhāyatīti . attho me āvuso imassa vacchakassa cammenāti. {17.2} Athakho so pāpupāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhūnitvā tassa pāpabhikkhuno adāsi 2- . athakho so pāpabhikkhu taṃ cammaṃ saṅghāṭiyā paṭicchādetvā agamāsi . athakho sā gāvī vacchagiddhinī taṃ pāpabhikkhuṃ piṭṭhito piṭṭhito anubandhi . bhikkhū evamāhaṃsu kissa tyāyaṃ āvuso gāvī piṭṭhito piṭṭhito anubaddhāti . ahaṃpi kho āvuso na jānāmi kena myāyaṃ gāvī piṭṭhito piṭṭhito anubaddhāti. Tena kho pana samayena tassa pāpabhikkhuno saṅghāṭi lohitena makkhitā hoti. Bhikkhū evamāhaṃsu ayaṃ pana te āvuso saṅghāṭi kiṃ katāti. {17.3} Athakho so pāpabhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . Kiṃ pana tvaṃ āvuso pāṇātipāte samādapesīti . evaṃ āvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu pāṇātipāte samādapessati nanu bhagavatā anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthāti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1 Po. vicitto. 2 Ma. Yu. pādāsi.


             The Pali Tipitaka in Roman Character Volume 5 page 26-27. https://84000.org/tipitaka/read/roman_item.php?book=5&item=17&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=17&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=17&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=17&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=17              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]