ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [17]  Tena  kho  pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni
paṭikkhittānīti    gocammāni    dhārenti    .   tāni   mañcappamāṇenapi
chinnāni   honti   pīṭhappamāṇenapi   chinnāni   honti   antopi   mañce
paññattāni    honti    bahipi    mañce   paññattāni   honti   antopi
pīṭhe    paññattāni    honti   bahipi   pīṭhe   paññattāni   honti  .
Aññataropi      pāpabhikkhu     aññatarassa     pāpupāsakassa     kulupako
hoti    .    athakho    so    pāpabhikkhu    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    yena   tassa   pāpupāsakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  so  pāpupāsako
yena     pāpabhikkhu     tenupasaṅkami    upasaṅkamitvā    taṃ    pāpabhikkhuṃ
Abhivādetvā ekamantaṃ nisīdi.
     {17.1}   Tena  kho  pana  samayena  tassa  pāpupāsakassa  vacchako
hoti   taruṇo   abhirūpo   dassanīyo  pāsādiko  citro  1-  seyyathāpi
dīpicchāpo  .  athakho  so  pāpabhikkhu  taṃ  vacchakaṃ  sakkaccaṃ upanijjhāyati.
Athakho  so  pāpupāsako  taṃ  pāpabhikkhuṃ  etadavoca  kissa  bhante  ayyo
imaṃ   vacchakaṃ   sakkaccaṃ   upanijjhāyatīti  .  attho  me  āvuso  imassa
vacchakassa cammenāti.
     {17.2}  Athakho  so  pāpupāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhūnitvā
tassa   pāpabhikkhuno   adāsi   2-  .  athakho  so  pāpabhikkhu  taṃ  cammaṃ
saṅghāṭiyā   paṭicchādetvā   agamāsi  .  athakho  sā  gāvī  vacchagiddhinī
taṃ   pāpabhikkhuṃ   piṭṭhito   piṭṭhito  anubandhi  .  bhikkhū  evamāhaṃsu  kissa
tyāyaṃ   āvuso   gāvī   piṭṭhito   piṭṭhito  anubaddhāti  .  ahaṃpi  kho
āvuso  na  jānāmi  kena  myāyaṃ  gāvī  piṭṭhito  piṭṭhito anubaddhāti.
Tena  kho  pana  samayena  tassa  pāpabhikkhuno  saṅghāṭi  lohitena  makkhitā
hoti. Bhikkhū evamāhaṃsu ayaṃ pana te āvuso saṅghāṭi kiṃ katāti.
     {17.3}  Athakho  so  pāpabhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Kiṃ  pana  tvaṃ  āvuso  pāṇātipāte  samādapesīti  .  evaṃ  āvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhu   pāṇātipāte   samādapessati   nanu   bhagavatā
anekapariyāyena    pāṇātipāto    garahito    pāṇātipātā    veramaṇī
pasatthāti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Po. vicitto. 2 Ma. Yu. pādāsi.



             The Pali Tipitaka in Roman Character Volume 5 page 26-27. https://84000.org/tipitaka/read/roman_item.php?book=5&item=17&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=17&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=17&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=17&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=17              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]