ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page28.

[18] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ pāpabhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu pāṇātipāte samādapesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa pāṇātipāte samādapessasi nanu mayā moghapurisa anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthā netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pāṇātipāte samādapetabbaṃ yo samādapeyya yathādhammo kāretabbo . na ca 1- bhikkhave gocammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassa . na [2]- bhikkhave kiñci cammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. {18.1} Tena kho pana samayena manussānaṃ mañcaṃpi pīṭhaṃpi cammonaddhāni honti cammavinaddhāni . bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ na tveva abhinipajjitunti . tena kho pana samayena vihārā cammabandhehi ogumphiyanti. Bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bandhanamattaṃ abhinisīditunti.


             The Pali Tipitaka in Roman Character Volume 5 page 28. https://84000.org/tipitaka/read/roman_item.php?book=5&item=18&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=18&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=18&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=18&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=18              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]