ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [215]   Pañcime   bhikkhave   ādīnavā  akkhantiyā  katame  pañca
bahuno    janassa   appiyo   hoti   amanāpo   verabahulo   ca   hoti
vajjabahulo   ca   sammūḷho   kālaṃ   karoti  kāyassa  bhedā  parammaraṇā
@Footnote: 1 Po. mantā ....

--------------------------------------------------------------------------------------------- page283.

Apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime kho bhikkhave pañca ādīnavā akkhantiyā . pañcime bhikkhave ānisaṃsā khantiyā katame pañca bahuno janassa piyo hoti manāpo na verabahulo hoti na vajjabahulo asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ime kho bhikkhave pañca ānisaṃsā khantiyāti. [216] Pañcime bhikkhave ādīnavā akkhantiyā katame pañca bahuno janassa appiyo hoti amanāpo luddho 1- ca hoti vippaṭisārī ca sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime kho bhikkhave pañca ādīnavā akkhantiyā . pañcime bhikkhave ānisaṃsā khantiyā katame pañca bahuno janassa piyo hoti manāpo aluddho 2- ca hoti avippaṭisārī ca asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ime kho bhikkhave pañca ānisaṃsā khantiyāti. [217] Pañcime bhikkhave ādīnavā apāsādike katame pañca attāpi attānaṃ upavadati anuvicca viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime kho bhikkhave pañca ādīnavā apāsādike . pañcime bhikkhave ānisaṃsā @Footnote: 1-2 Ma. luddo aluddo.

--------------------------------------------------------------------------------------------- page284.

Pāsādike katame pañca attāpi attānaṃ na upavadati anuvicca viññū pasaṃsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ime kho bhikkhave pañca ānisaṃsā pāsādiketi. [218] Pañcime bhikkhave ādīnavā apāsādike katame pañca appasannā nappasīdanti pasannānañca ekaccānaṃ aññathattaṃ hoti satthu sāsanaṃ na kataṃ 1- hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa nappasīdati ime kho bhikkhave pañca ādīnavā apāsādike. Pañcime bhikkhave ānisaṃsā pāsādike katame pañca appasannā pasīdanti pasannānañca bhiyyobhāvo hoti satthu sāsanaṃ kataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa pasīdati ime kho bhikkhave pañca ānisaṃsā pāsādiketi. [219] Pañcime bhikkhave ādīnavā aggismiṃ katame pañca acakkhusso dubbaṇṇakaraṇo dubbalakaraṇo saṅgaṇikāpavaḍḍhano 2- tiracchānakathāpavattaniko ime kho bhikkhave pañca ādīnavā aggisminti. [220] Pañcime bhikkhave ādīnavā madhurāyaṃ katame pañca visamā bahurajā caṇḍasunakhā vālayakkhā 3- dullabhapiṇḍā ime kho bhikkhave pañca ādīnavā madhurāyanti. Akkosakavaggo dutiyo. @Footnote: 1 Ma. Yu. akataṃ . 2 Po. saṅgaṇikāya bandhano . 3 Po. bālayakkhā. Ma. Yu. vāḷayakkhā.

--------------------------------------------------------------------------------------------- page285.

Tassuddānaṃ akkosabhaṇḍanasīlaṃ bāhubhāṇī 1- dve akhantiyo apāsādikā dve vuttā aggismiṃ madhurena cāti. ------------ Dīghacārikavaggo tatiyo [221] Pañcime bhikkhave ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato katame pañca assutaṃ na suṇāti sutaṃ na pariyodapeti 2- sutenekaccena avisārado hoti bāḷhaṃ 3- rogātaṅkaṃ phusati na ca mittavā hoti ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato . pañcime bhikkhave ānisaṃsā samavatthacāre katame pañca assutaṃ suṇāti sutaṃ pariyodapeti sutenekaccena visārado hoti na bāḷhaṃ rogātaṅkaṃ phusati mittavā ca hoti ime kho bhikkhave pañca ānisaṃsā samavatthacāreti. [222] Pañcime bhikkhave ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato katame pañca anadhigataṃ nādhigacchati adhigataṃ 4- parihāyati adhigatenekaccena avisārado hoti bāḷhaṃ rogātaṅkaṃ phusati na ca mittavā hoti ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato . pañcime bhikkhave @Footnote: 1 Ma. Yu. bahubhāṇī . 2 Ma. pariyodāpeti. aparaṃpi īdisameva . 3 Ma. Yu. gāḷhaṃ. @aparaṃpi īdisameva . 4 Po. Ma. Yu. adhigatā. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page286.

Ānisaṃsā samavatthacāre katame pañca anadhigataṃ adhigacchati adhigataṃ na parihāyati adhigatenekaccena visārado hoti na bāḷhaṃ rogātaṅkaṃ phusati mittavā ca hoti ime kho bhikkhave pañca ānisaṃsā samavatthacāreti. [223] Pañcime bhikkhave ādīnavā abhinivāse 1- katame pañca bahubhaṇḍo hoti bahubhaṇḍasannicayo bahubhesajjo hoti bahubhesajjasannicayo bahukicco hoti bahukaraṇīyo abyatto 2- kiṃkaraṇīyesu saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena tamhā ca āvāsā pakkamanto sāpekkho pakkamati ime kho bhikkhave pañca ādīnavā abhinivāse 1- . Pañcime bhikkhave ānisaṃsā samavatthanivāse 3- katame pañca na bahubhaṇḍo hoti na bahubhaṇḍasannicayo na bahubhesajjo hoti na bahubhesajjasannicayo na bahukicco hoti na bahukaraṇīyo byatto 4- kiṃkaraṇīyesu asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena tamhā ca āvāsā pakkamanto anapekkho pakkamati ime kho bhikkhave pañca ānisaṃsā samavatthanivāseti.


             The Pali Tipitaka in Roman Character Volume 22 page 282-286. https://84000.org/tipitaka/read/roman_item.php?book=22&item=215&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=215&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=215&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=215&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=215              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]