ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [215]   Pañcime   bhikkhave   ādīnavā  akkhantiyā  katame  pañca
bahuno    janassa   appiyo   hoti   amanāpo   verabahulo   ca   hoti
vajjabahulo   ca   sammūḷho   kālaṃ   karoti  kāyassa  bhedā  parammaraṇā
@Footnote: 1 Po. mantā ....
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ime  kho  bhikkhave  pañca
ādīnavā   akkhantiyā   .  pañcime  bhikkhave  ānisaṃsā  khantiyā  katame
pañca   bahuno   janassa   piyo   hoti   manāpo   na  verabahulo  hoti
na   vajjabahulo   asammūḷho   kālaṃ  karoti  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati   ime   kho  bhikkhave  pañca  ānisaṃsā
khantiyāti.
     [216]   Pañcime   bhikkhave   ādīnavā  akkhantiyā  katame  pañca
bahuno   janassa   appiyo   hoti   amanāpo   luddho   1-   ca  hoti
vippaṭisārī   ca    sammūḷho   kālaṃ  karoti  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ime  kho  bhikkhave  pañca
ādīnavā   akkhantiyā   .  pañcime  bhikkhave  ānisaṃsā  khantiyā  katame
pañca   bahuno   janassa   piyo   hoti  manāpo  aluddho  2-  ca  hoti
avippaṭisārī   ca   asammūḷho  kālaṃ  karoti  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati   ime   kho  bhikkhave  pañca  ānisaṃsā
khantiyāti.
     [217]   Pañcime   bhikkhave  ādīnavā  apāsādike  katame  pañca
attāpi    attānaṃ    upavadati    anuvicca    viññū   garahanti   pāpako
kittisaddo   abbhuggacchati   sammūḷho   kālaṃ   karoti   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   ime   kho
bhikkhave   pañca   ādīnavā  apāsādike  .  pañcime  bhikkhave  ānisaṃsā
@Footnote: 1-2 Ma. luddo aluddo.
Pāsādike   katame   pañca   attāpi   attānaṃ   na   upavadati  anuvicca
viññū    pasaṃsanti    kalyāṇo    kittisaddo    abbhuggacchati   asammūḷho
kālaṃ   karoti  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati
ime kho bhikkhave pañca ānisaṃsā pāsādiketi.
     [218]   Pañcime   bhikkhave  ādīnavā  apāsādike  katame  pañca
appasannā    nappasīdanti    pasannānañca   ekaccānaṃ   aññathattaṃ   hoti
satthu  sāsanaṃ  na  kataṃ  1-  hoti  pacchimā  janatā  diṭṭhānugatiṃ  āpajjati
cittamassa  nappasīdati  ime  kho  bhikkhave  pañca  ādīnavā  apāsādike.
Pañcime   bhikkhave   ānisaṃsā   pāsādike   katame   pañca   appasannā
pasīdanti   pasannānañca   bhiyyobhāvo   hoti   satthu   sāsanaṃ  kataṃ  hoti
pacchimā    janatā    diṭṭhānugatiṃ   āpajjati   cittamassa   pasīdati   ime
kho bhikkhave pañca ānisaṃsā pāsādiketi.
     [219]   Pañcime   bhikkhave   ādīnavā   aggismiṃ   katame  pañca
acakkhusso     dubbaṇṇakaraṇo    dubbalakaraṇo    saṅgaṇikāpavaḍḍhano    2-
tiracchānakathāpavattaniko ime kho bhikkhave pañca ādīnavā aggisminti.
     [220]   Pañcime   bhikkhave   ādīnavā   madhurāyaṃ   katame  pañca
visamā     bahurajā     caṇḍasunakhā    vālayakkhā    3-    dullabhapiṇḍā
ime kho bhikkhave pañca ādīnavā madhurāyanti.
                    Akkosakavaggo dutiyo.
@Footnote: 1 Ma. Yu. akataṃ .  2 Po. saṅgaṇikāya bandhano .  3 Po. bālayakkhā. Ma. Yu. vāḷayakkhā.
                        Tassuddānaṃ
         akkosabhaṇḍanasīlaṃ            bāhubhāṇī 1- dve akhantiyo
         apāsādikā dve vuttā      aggismiṃ madhurena cāti.
                     ------------
                    Dīghacārikavaggo tatiyo
     [221]   Pañcime   bhikkhave   ādīnavā   dīghacārikaṃ  anavatthacārikaṃ
anuyuttassa   viharato   katame   pañca   assutaṃ   na   suṇāti   sutaṃ   na
pariyodapeti    2-   sutenekaccena   avisārado   hoti   bāḷhaṃ   3-
rogātaṅkaṃ  phusati  na  ca  mittavā  hoti  ime kho bhikkhave pañca ādīnavā
dīghacārikaṃ   anavatthacārikaṃ   anuyuttassa   viharato   .   pañcime  bhikkhave
ānisaṃsā    samavatthacāre    katame    pañca    assutaṃ    suṇāti   sutaṃ
pariyodapeti   sutenekaccena   visārado   hoti   na  bāḷhaṃ  rogātaṅkaṃ
phusati   mittavā   ca   hoti   ime   kho   bhikkhave   pañca   ānisaṃsā
samavatthacāreti.
     [222]   Pañcime   bhikkhave   ādīnavā   dīghacārikaṃ  anavatthacārikaṃ
anuyuttassa   viharato   katame   pañca   anadhigataṃ  nādhigacchati  adhigataṃ  4-
parihāyati    adhigatenekaccena   avisārado   hoti   bāḷhaṃ   rogātaṅkaṃ
phusati   na   ca   mittavā   hoti   ime  kho  bhikkhave  pañca  ādīnavā
dīghacārikaṃ   anavatthacārikaṃ   anuyuttassa   viharato   .   pañcime  bhikkhave
@Footnote: 1 Ma. Yu. bahubhāṇī .  2 Ma. pariyodāpeti. aparaṃpi īdisameva .  3 Ma. Yu. gāḷhaṃ.
@aparaṃpi īdisameva .  4 Po. Ma. Yu. adhigatā. aparaṃpi īdisameva.
Ānisaṃsā     samavatthacāre     katame    pañca    anadhigataṃ    adhigacchati
adhigataṃ   na   parihāyati   adhigatenekaccena   visārado  hoti  na  bāḷhaṃ
rogātaṅkaṃ   phusati   mittavā   ca   hoti   ime   kho   bhikkhave  pañca
ānisaṃsā samavatthacāreti.
     [223]  Pañcime  bhikkhave  ādīnavā  abhinivāse  1-  katame pañca
bahubhaṇḍo      hoti      bahubhaṇḍasannicayo      bahubhesajjo      hoti
bahubhesajjasannicayo    bahukicco    hoti    bahukaraṇīyo   abyatto   2-
kiṃkaraṇīyesu     saṃsaṭṭho     viharati     gahaṭṭhapabbajitehi    ananulomikena
gihisaṃsaggena   tamhā   ca   āvāsā   pakkamanto   sāpekkho  pakkamati
ime  kho  bhikkhave  pañca  ādīnavā  abhinivāse  1- . Pañcime bhikkhave
ānisaṃsā   samavatthanivāse   3-   katame   pañca   na   bahubhaṇḍo  hoti
na   bahubhaṇḍasannicayo   na   bahubhesajjo   hoti   na  bahubhesajjasannicayo
na   bahukicco  hoti  na  bahukaraṇīyo  byatto  4-  kiṃkaraṇīyesu  asaṃsaṭṭho
viharati     gahaṭṭhapabbajitehi     ananulomikena     gihisaṃsaggena    tamhā
ca   āvāsā   pakkamanto   anapekkho   pakkamati   ime  kho  bhikkhave
pañca ānisaṃsā samavatthanivāseti.



             The Pali Tipitaka in Roman Character Volume 22 page 282-286. https://84000.org/tipitaka/read/roman_item.php?book=22&item=215&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=215&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=215&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=215&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=215              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]