ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [488]   49   Himavantaṃ  bhikkhave  pabbatarājaṃ  nissāya  mahāsālā
Tīhi   vaḍḍhīhi   vaḍḍhanti   katamāhi  1-  tīhi  sākhāpattapalāsena  vaḍḍhanti
tacapappaṭikāya    vaḍḍhanti    pheggusārena   vaḍḍhanti   himavantaṃ   bhikkhave
pabbatarājaṃ   nissāya   mahāsālā   imāhi   tīhi   vaḍḍhīhi   vaḍḍhanti .
Evameva   kho  bhikkhave  saddhaṃ  kulapatiṃ  nissāya  antojano  tīhi  vaḍḍhīhi
vaḍḍhati   katamāhi   2-   tīhi   saddhāya  vaḍḍhati  sīlena  vaḍḍhati  paññāya
vaḍḍhati   saddhaṃ   bhikkhave   kulapatiṃ   nissāya   antojano   imāhi   tīhi
vaḍḍhīhi vaḍḍhatīti.
          Yathāpi pabbato selo       araññasmiṃ brahāvane
          taṃ rukkhaṃ 3- upanissāya     vaḍḍhantete vanappatī
          tatheva sīlasampannaṃ           saddhaṃ kulapatiṃ idha
          upanissāya vaḍḍhanti       puttadārā ca bandhavā
          amaccā ñātisaṅghā ca       yecassa anujīvino.
          Tyāssa sīlavato sīlaṃ        cāgaṃ sucaritāni ca
          passamānānukubbanti      ye 4- bhavanti vicakkhaṇā
          idha dhammaṃ caritvāna           maggaṃ sugatigāminaṃ
          nandino devalokasmiṃ      modanti kāmakāminoti.
     [489]  50  Tīhi  bhikkhave  ṭhānehi  ātappaṃ  karaṇīyaṃ  katamehi tīhi
anuppannānaṃ    pāpakānaṃ    akusalānaṃ   dhammānaṃ   anuppādāya   ātappaṃ
@Footnote: 1-2 Ma. Yu. katamehi .  3 Ma. rukkhā .  4 Ma. attamatthaṃ vicakkhaṇā.
Karaṇīyaṃ   anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   ātappaṃ  karaṇīyaṃ
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsanāya   ātappaṃ  karaṇīyaṃ  1-
yato   kho   bhikkhave   bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
anuppādāya    ātappaṃ    karoti    anuppannānaṃ    kusalānaṃ    dhammānaṃ
uppādāya    ātappaṃ    karoti    uppannānaṃ    sārīrikānaṃ   vedanānaṃ
dukkhānaṃ     tibbānaṃ     kharānaṃ     kaṭukānaṃ    asātānaṃ    amanāpānaṃ
pāṇaharānaṃ    adhivāsanāya    ātappaṃ   karoti   ayaṃ   vuccati   bhikkhave
bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 192-194. https://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=488&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=488&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=488              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]