ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [488]   49   Himavantaṃ  bhikkhave  pabbatarājaṃ  nissāya  mahāsālā

--------------------------------------------------------------------------------------------- page193.

Tīhi vaḍḍhīhi vaḍḍhanti katamāhi 1- tīhi sākhāpattapalāsena vaḍḍhanti tacapappaṭikāya vaḍḍhanti pheggusārena vaḍḍhanti himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti . Evameva kho bhikkhave saddhaṃ kulapatiṃ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati katamāhi 2- tīhi saddhāya vaḍḍhati sīlena vaḍḍhati paññāya vaḍḍhati saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatīti. Yathāpi pabbato selo araññasmiṃ brahāvane taṃ rukkhaṃ 3- upanissāya vaḍḍhantete vanappatī tatheva sīlasampannaṃ saddhaṃ kulapatiṃ idha upanissāya vaḍḍhanti puttadārā ca bandhavā amaccā ñātisaṅghā ca yecassa anujīvino. Tyāssa sīlavato sīlaṃ cāgaṃ sucaritāni ca passamānānukubbanti ye 4- bhavanti vicakkhaṇā idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ nandino devalokasmiṃ modanti kāmakāminoti. [489] 50 Tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ katamehi tīhi anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ @Footnote: 1-2 Ma. Yu. katamehi . 3 Ma. rukkhā . 4 Ma. attamatthaṃ vicakkhaṇā.

--------------------------------------------------------------------------------------------- page194.

Karaṇīyaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ 1- yato kho bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti ayaṃ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 20 page 192-194. https://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=488&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=488&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=488              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]