ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [494]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  kāṇamātā
upāsikā   saddhā   hoti   pasannā   .   kāṇā   gāmake  aññatarassa
purisassa   dinnā  hoti  .  athakho  kāṇā  mātugharaṃ  agamāsi  kenacideva
karaṇīyena    .   athakho   kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ
pāhesi   āgacchatu   kāṇā   icchāmi   kāṇāya   āgatanti  .  athakho
kāṇamātā   upāsikā   kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci .
Pakke   pūve   aññataro   piṇḍacāriko   bhikkhu  kāṇamātāya  upāsikāya
nivesanaṃ pāvisi.
     {494.1}   Athakho   kāṇamātā   upāsikā   tassa  bhikkhuno  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   yathāpaṭiyattaṃ   pūvaṃ   parikkhayaṃ   agamāsi  .  dutiyampi  kho
kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ  pāhesi  āgacchatu  kāṇā
icchāmi   kāṇāya   āgatanti   .   dutiyampi  kho  kāṇamātā  upāsikā
kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci  .  pakke  pūve  aññataro
piṇḍacāriko    bhikkhu   kāṇamātāya   upāsikāya   nivesanaṃ   pāvisi  .
Athakho    kāṇamātā   upāsikā   tassa   bhikkhuno   pūvaṃ   dāpesi  .
So      nikkhamitvā      aññassa      ācikkhi      .      tassāpi
Pūvaṃ   dāpesi   .  so  nikkhamitvā  aññassa  ācikkhi  .  tassāpi  pūvaṃ
dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi  .  tatiyampi kho kāṇāya
sāmiko   kāṇāya   santike   dūtaṃ   pāhesi  āgacchatu  kāṇā  icchāmi
kāṇāya    āgataṃ   sace   kāṇā   nāgamissati   ahaṃ   aññaṃ   pajāpatiṃ
ānessāmīti   .   tatiyampi   kho   kāṇamātā   upāsikā   kismiṃ  viya
rittahatthaṃ   gantunti   pūvaṃ  paci  .  pakke  pūve  aññataro  piṇḍacāriko
bhikkhu   kāṇamātāya   upāsikāya  nivesanaṃ  pāvisi  .  athakho  kāṇamātā
upāsikā   tassa   bhikkhuno   pūvaṃ  dāpesi  .  so  nikkhamitvā  aññassa
ācikkhi  .  tassāpi  pūvaṃ  dāpesi  .  so nikkhamitvā aññassa ācikkhi.
Tassāpi  pūvaṃ  dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi . Athakho
kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.
     {494.2}  Assosi  kho  kāṇā  tena  kira purisena aññā pajāpati
ānītāti   .   sā   rodantī  aṭṭhāsi  .  athakho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   kāṇamātāya  upāsikāya  nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
kāṇamātā    upāsikā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho    kāṇamātaraṃ    upāsikaṃ    bhagavā   etadavoca   kissāyaṃ   kāṇā
rodatīti    .    athakho    kāṇamātā   upāsikā   bhagavato   etamatthaṃ
ārocesi    .    athakho    bhagavā    kāṇamātaraṃ   upāsikaṃ   dhammiyā
Kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     [495]   Tena   kho   pana  samayena  aññataro  sattho  rājagahā
paṭiyālokaṃ    gantukāmo    hoti   .   aññataro   piṇḍacāriko   bhikkhu
taṃ   satthaṃ   piṇḍāya   pāvisi   .   aññataro  upāsako  tassa  bhikkhuno
sattuṃ   dāpesi   .   so   nikkhamitvā   aññassa  ācikkhi  .  tassāpi
sattuṃ   dāpesi   .   so   nikkhamitvā   aññassa  ācikkhi  .  tassāpi
sattuṃ   dāpesi   .   yathāpaṭiyattaṃ   pātheyyaṃ   parikkhayaṃ   agamāsi  .
Athakho   so  upāsako  te  manusse  etadavoca  ajjuṇho  1-  ayyā
āgametha     yathāpaṭiyattaṃ    pātheyyaṃ    ayyānaṃ    dinnaṃ    pātheyyaṃ
paṭiyādessāmīti   .   nāyya   2-  sakkā  āgametuṃ  payāto  satthoti
agamaṃsu   .   athakho   tassa  upāsakassa  pātheyyaṃ  paṭiyādetvā  pacchā
gacchantassa    corā    acchindiṃsu    .   manussā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā
paṭiggahessanti  ayaṃ  imesaṃ  datvā  pacchā gacchanto corehi acchinnoti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho    bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ
katvā    bhikkhū    āmantesi    tenahi    bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ
@Footnote: 1 Ma. ajjaṇho. evamuparipi .  2 Ma. Yu. nāyyo.
Paññāpessāmi   dasa   atthavase   paṭicca   saṅghasuṭṭhutāya   saṅghaphāsutāya
.pe.   vinayānuggahāya   .   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {495.1}   bhikkhuṃ  paneva  kulaṃ  upagataṃ  pūvehi  vā  manthehi  vā
abhihaṭṭhuṃ    pavāreyya    .   ākaṅkhamānena   bhikkhunā   dvittipattapūrā
paṭiggahetabbā   .  tato  ce  uttariṃ  1-  paṭiggaṇheyya  pācittiyaṃ .
Dvittipattapūre    paṭiggahetvā    tato    nīharitvā    bhikkhūhi    saddhiṃ
saṃvibhajitabbaṃ ayaṃ tattha sāmīcīti.
     [496]  Bhikkhuṃ  paneva  kulaṃ  upagatanti  kulaṃ  nāma  cattāri  kulāni
khattiyakulaṃ    brāhmaṇakulaṃ    vessakulaṃ   suddakulaṃ   .   upagatanti   tattha
upagataṃ   .   pūvaṃ   nāma  yaṅkiñci  pahiṇakatthāya  2-  paṭiyattaṃ  .  manthaṃ
nāma   yaṅkiñci   pātheyyatthāya   paṭiyattaṃ   .   abhihaṭṭhuṃ  pavāreyyāti
yāvatakaṃ     icchasi     tāvatakaṃ    gaṇhāhīti    .    ākaṅkhamānenāti
icchamānena    .   dvittipattapūrā   paṭiggahetabbāti   dvetayopattapūrā
paṭiggahetabbā    .   tato   ce   uttariṃ   paṭiggaṇheyyāti   taduttariṃ
paṭiggaṇhāti   āpatti   pācittiyassa   .   dvittipattapūre  paṭiggahetvā
tato    nikkhamantena    bhikkhuṃ   passitvā   ācikkhitabbaṃ   amutra   mayā
dvittipattapūrā   paṭiggahitā   mā   kho   tattha   paṭiggaṇhīti   .  sace
passitvā    nācikkhati    āpatti    dukkaṭassa   .   sace   ācikkhite
paṭiggaṇhāti āpatti dukkaṭassa.
@Footnote: 1 Ma. Yu. uttari .  2 Ma. paheṇakatthāya. evamuparipi .  3 Ma. Yu. tatuttari.
     [497]   Tato   nīharitvā  bhikkhūhi  saddhiṃ  saṃvibhajitabbanti  paṭikkamanaṃ
nīharitvā  saṃvibhajitabbaṃ  .  ayaṃ  tattha  sāmīcīti  ayaṃ  tattha  anudhammatā .
Atirekadvittipattapūre     1-    atirekasaññī    paṭiggaṇhāti    āpatti
pācittiyassa     .    atirekadvittipattapūre    vematiko    paṭiggaṇhāti
āpatti     pācittiyassa     .     atirekadvittipattapūre     ūnakasaññī
paṭiggaṇhāti     āpatti     pācittiyassa     .     ūnakadvittipattapūre
atirekasaññī    āpatti   dukkaṭassa   .   ūnakadvittipattapūre   vematiko
āpatti dukkaṭassa. Ūnakadvittipattapūre ūnakasaññī anāpatti.
     [498]  Anāpatti  dvittipattapūre  paṭiggaṇhāti  ūnakadvittipattapūre
paṭiggaṇhāti   na   pahiṇakatthāya   na   pātheyyatthāya   paṭiyattaṃ   denti
pahiṇakatthāya   vā   pātheyyatthāya   vā   paṭiyattasesakaṃ  denti  gamane
paṭippassaddhe     denti     ñātakānaṃ     pavāritānaṃ     aññassatthāya
attano dhanena ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                             ---------
@Footnote: 1 Ma. atirekadvattipattapūre. evamīdisesu padesu.
                      Pañcamasikkhāpadaṃ
     [499]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhū   nimantetvā   bhojesi  .  bhikkhū  bhuttāvī  pavāritā
ñātikulāni     gantvā    ekacce    bhuñjiṃsu    ekacce    piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhū   mayā   ayyā   santappitā   etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu  kiṃ  tvaṃ  ayya  1-  amhe  santappessasi  yepi  tayā
nimantitā    tepi    amhākaṃ   gharāni   āgantvā   ekacce   bhuñjiṃsu
ekacce piṇḍapātaṃ ādāya agamaṃsūti.
     {499.1}   Athakho   so   brāhmaṇo  ujjhāyati  khīyati  vipāceti
kathaṃ    hi    nāma    bhaddantā   amhākaṃ   ghare   bhuñjitvā   aññatra
bhuñjissanti     na     cāhaṃ     paṭibalo    yāvadatthaṃ    dātunti   .
Assosuṃ     kho     bhikkhū     tassa     brāhmaṇassa     ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   bhuttāvī
pavāritā   aññatra   bhuñjissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhū
bhuttāvī    pavāritā    aññatra   bhuñjantīti   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
bhuttāvī     pavāritā     aññatra     bhuñjissanti     netaṃ    bhikkhave
@Footnote: 1 Ma. ayyo.
Appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {499.2}  yo  pana  bhikkhu  bhuttāvī  pavārito khādanīyaṃ vā bhojanīyaṃ
vā khādeyya vā bhuñjeyya vā pācittiyanti.
     {499.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [500]  Tena  kho  pana  samayena  bhikkhū  gilānānaṃ  bhikkhūnaṃ  paṇīte
piṇḍapāte   nīharanti  .  gilānā  na  cittarūpaṃ  bhuñjanti  .  tāni  bhikkhū
chaḍḍenti   .  assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ  kākoravasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo    mahāsaddo    kākoravasaddoti    .   athakho   āyasmā
ānando   bhagavato  etamatthaṃ  ārocesi  .  bhuñjeyyuṃ  panānanda  bhikkhū
gilānātirittanti   .  na  bhuñjeyyuṃ  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   gilānassa   ca   agilānassa   ca  atirittaṃ  bhuñjituṃ
evañca    pana   bhikkhave   atirittaṃ   kātabbaṃ   alametaṃ   sabbanti  .
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {500.1}  yo  pana  bhikkhu  bhuttāvī  pavārito  anatirittaṃ  khādanīyaṃ
vā bhojanīyaṃ khādeyya vā bhuñjeyya vā pācittiyanti.
     [501]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe     adhippeto     bhikkhūti    .    bhuttāvī    nāma    pañcannaṃ
Bhojanānaṃ   aññataraṃ   bhojanaṃ   antamaso   kusaggenapi   bhuttaṃ   hoti .
Pavārito    nāma    asanaṃ   paññāyati   bhojanaṃ   paññāyati   hatthapāse
ṭhito    abhiharati    paṭikkhepo    paññāyati    .    anatirittaṃ    nāma
akappiyakataṃ    hoti    appaṭiggahitakataṃ    hoti    anuccāritakataṃ    hoti
ahatthapāse   kataṃ   hoti   abhuttāvinā   kataṃ  hoti  bhuttāvinā  [1]-
pavāritena   āsanā   vuṭṭhitena   kataṃ   hoti  alametaṃ  sabbanti  avuttaṃ
hoti   na   gilānātirittaṃ   hoti   etaṃ   anatirittaṃ  nāma  .  atirittaṃ
nāma    kappiyakataṃ    hoti    paṭiggahitakataṃ   hoti   uccāritakataṃ   hoti
hatthapāse   kataṃ   hoti   bhuttāvinā  kataṃ  hoti  bhuttāvinā  pavāritena
āsanā    avuṭṭhitena   kataṃ   hoti   alametaṃ   sabbanti   vuttaṃ   hoti
gilānātirittaṃ   hoti   etaṃ   atirittaṃ   nāma  .  khādanīyaṃ  nāma  pañca
bhojanāni    yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   ṭhapetvā   avasesaṃ
khādanīyaṃ   nāma   .  bhojanīyaṃ  nāma  pañca  bhojanāni  odano  kummāso
sattu   maccho   maṃsaṃ   .  khādissāmi  bhuñjissāmīti  paṭiggaṇhāti  āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.



             The Pali Tipitaka in Roman Character Volume 2 page 322-329. https://84000.org/tipitaka/read/roman_item.php?book=2&item=494&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=494&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=494&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=494&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=494              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]