ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [493]   Anāpatti   samaye   vikappetvā   bhuñjati   dve  tayo
nimantane    ekato    bhuñjati    nimantanapaṭipāṭiyā    bhuñjati   sakalena
gāmena   nimantito   tasmiṃ   gāme   yattha   katthaci   bhuñjati   sakalena
pūgena   nimantito   tasmiṃ   pūge   yattha   katthaci  bhuñjati  nimantiyamāno
bhikkhaṃ     gahessāmīti    bhaṇati    niccabhatte    salākabhatte    pakkhike
uposathike     pāṭipadike    pañca    bhojanāni    ṭhapetvā    sabbattha
anāpatti ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------
                      Catutthasikkhāpadaṃ
     [494]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  kāṇamātā
upāsikā   saddhā   hoti   pasannā   .   kāṇā   gāmake  aññatarassa
purisassa   dinnā  hoti  .  athakho  kāṇā  mātugharaṃ  agamāsi  kenacideva
karaṇīyena    .   athakho   kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ
pāhesi   āgacchatu   kāṇā   icchāmi   kāṇāya   āgatanti  .  athakho
kāṇamātā   upāsikā   kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci .
Pakke   pūve   aññataro   piṇḍacāriko   bhikkhu  kāṇamātāya  upāsikāya
nivesanaṃ pāvisi.
     {494.1}   Athakho   kāṇamātā   upāsikā   tassa  bhikkhuno  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   yathāpaṭiyattaṃ   pūvaṃ   parikkhayaṃ   agamāsi  .  dutiyampi  kho
kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ  pāhesi  āgacchatu  kāṇā
icchāmi   kāṇāya   āgatanti   .   dutiyampi  kho  kāṇamātā  upāsikā
kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci  .  pakke  pūve  aññataro
piṇḍacāriko    bhikkhu   kāṇamātāya   upāsikāya   nivesanaṃ   pāvisi  .
Athakho    kāṇamātā   upāsikā   tassa   bhikkhuno   pūvaṃ   dāpesi  .
So      nikkhamitvā      aññassa      ācikkhi      .      tassāpi
Pūvaṃ   dāpesi   .  so  nikkhamitvā  aññassa  ācikkhi  .  tassāpi  pūvaṃ
dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi  .  tatiyampi kho kāṇāya
sāmiko   kāṇāya   santike   dūtaṃ   pāhesi  āgacchatu  kāṇā  icchāmi
kāṇāya    āgataṃ   sace   kāṇā   nāgamissati   ahaṃ   aññaṃ   pajāpatiṃ
ānessāmīti   .   tatiyampi   kho   kāṇamātā   upāsikā   kismiṃ  viya
rittahatthaṃ   gantunti   pūvaṃ  paci  .  pakke  pūve  aññataro  piṇḍacāriko
bhikkhu   kāṇamātāya   upāsikāya  nivesanaṃ  pāvisi  .  athakho  kāṇamātā
upāsikā   tassa   bhikkhuno   pūvaṃ  dāpesi  .  so  nikkhamitvā  aññassa
ācikkhi  .  tassāpi  pūvaṃ  dāpesi  .  so nikkhamitvā aññassa ācikkhi.
Tassāpi  pūvaṃ  dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi . Athakho
kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.
     {494.2}  Assosi  kho  kāṇā  tena  kira purisena aññā pajāpati
ānītāti   .   sā   rodantī  aṭṭhāsi  .  athakho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   kāṇamātāya  upāsikāya  nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
kāṇamātā    upāsikā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho    kāṇamātaraṃ    upāsikaṃ    bhagavā   etadavoca   kissāyaṃ   kāṇā
rodatīti    .    athakho    kāṇamātā   upāsikā   bhagavato   etamatthaṃ
ārocesi    .    athakho    bhagavā    kāṇamātaraṃ   upāsikaṃ   dhammiyā
Kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     [495]   Tena   kho   pana  samayena  aññataro  sattho  rājagahā
paṭiyālokaṃ    gantukāmo    hoti   .   aññataro   piṇḍacāriko   bhikkhu
taṃ   satthaṃ   piṇḍāya   pāvisi   .   aññataro  upāsako  tassa  bhikkhuno
sattuṃ   dāpesi   .   so   nikkhamitvā   aññassa  ācikkhi  .  tassāpi
sattuṃ   dāpesi   .   so   nikkhamitvā   aññassa  ācikkhi  .  tassāpi
sattuṃ   dāpesi   .   yathāpaṭiyattaṃ   pātheyyaṃ   parikkhayaṃ   agamāsi  .
Athakho   so  upāsako  te  manusse  etadavoca  ajjuṇho  1-  ayyā
āgametha     yathāpaṭiyattaṃ    pātheyyaṃ    ayyānaṃ    dinnaṃ    pātheyyaṃ
paṭiyādessāmīti   .   nāyya   2-  sakkā  āgametuṃ  payāto  satthoti
agamaṃsu   .   athakho   tassa  upāsakassa  pātheyyaṃ  paṭiyādetvā  pacchā
gacchantassa    corā    acchindiṃsu    .   manussā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā
paṭiggahessanti  ayaṃ  imesaṃ  datvā  pacchā gacchanto corehi acchinnoti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho    bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ
katvā    bhikkhū    āmantesi    tenahi    bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ
@Footnote: 1 Ma. ajjaṇho. evamuparipi .  2 Ma. Yu. nāyyo.
Paññāpessāmi   dasa   atthavase   paṭicca   saṅghasuṭṭhutāya   saṅghaphāsutāya
.pe.   vinayānuggahāya   .   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {495.1}   bhikkhuṃ  paneva  kulaṃ  upagataṃ  pūvehi  vā  manthehi  vā
abhihaṭṭhuṃ    pavāreyya    .   ākaṅkhamānena   bhikkhunā   dvittipattapūrā
paṭiggahetabbā   .  tato  ce  uttariṃ  1-  paṭiggaṇheyya  pācittiyaṃ .
Dvittipattapūre    paṭiggahetvā    tato    nīharitvā    bhikkhūhi    saddhiṃ
saṃvibhajitabbaṃ ayaṃ tattha sāmīcīti.
     [496]  Bhikkhuṃ  paneva  kulaṃ  upagatanti  kulaṃ  nāma  cattāri  kulāni
khattiyakulaṃ    brāhmaṇakulaṃ    vessakulaṃ   suddakulaṃ   .   upagatanti   tattha
upagataṃ   .   pūvaṃ   nāma  yaṅkiñci  pahiṇakatthāya  2-  paṭiyattaṃ  .  manthaṃ
nāma   yaṅkiñci   pātheyyatthāya   paṭiyattaṃ   .   abhihaṭṭhuṃ  pavāreyyāti
yāvatakaṃ     icchasi     tāvatakaṃ    gaṇhāhīti    .    ākaṅkhamānenāti
icchamānena    .   dvittipattapūrā   paṭiggahetabbāti   dvetayopattapūrā
paṭiggahetabbā    .   tato   ce   uttariṃ   paṭiggaṇheyyāti   taduttariṃ
paṭiggaṇhāti   āpatti   pācittiyassa   .   dvittipattapūre  paṭiggahetvā
tato    nikkhamantena    bhikkhuṃ   passitvā   ācikkhitabbaṃ   amutra   mayā
dvittipattapūrā   paṭiggahitā   mā   kho   tattha   paṭiggaṇhīti   .  sace
passitvā    nācikkhati    āpatti    dukkaṭassa   .   sace   ācikkhite
paṭiggaṇhāti āpatti dukkaṭassa.
@Footnote: 1 Ma. Yu. uttari .  2 Ma. paheṇakatthāya. evamuparipi .  3 Ma. Yu. tatuttari.
     [497]   Tato   nīharitvā  bhikkhūhi  saddhiṃ  saṃvibhajitabbanti  paṭikkamanaṃ
nīharitvā  saṃvibhajitabbaṃ  .  ayaṃ  tattha  sāmīcīti  ayaṃ  tattha  anudhammatā .
Atirekadvittipattapūre     1-    atirekasaññī    paṭiggaṇhāti    āpatti
pācittiyassa     .    atirekadvittipattapūre    vematiko    paṭiggaṇhāti
āpatti     pācittiyassa     .     atirekadvittipattapūre     ūnakasaññī
paṭiggaṇhāti     āpatti     pācittiyassa     .     ūnakadvittipattapūre
atirekasaññī    āpatti   dukkaṭassa   .   ūnakadvittipattapūre   vematiko
āpatti dukkaṭassa. Ūnakadvittipattapūre ūnakasaññī anāpatti.
     [498]  Anāpatti  dvittipattapūre  paṭiggaṇhāti  ūnakadvittipattapūre
paṭiggaṇhāti   na   pahiṇakatthāya   na   pātheyyatthāya   paṭiyattaṃ   denti
pahiṇakatthāya   vā   pātheyyatthāya   vā   paṭiyattasesakaṃ  denti  gamane
paṭippassaddhe     denti     ñātakānaṃ     pavāritānaṃ     aññassatthāya
attano dhanena ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                             ---------
@Footnote: 1 Ma. atirekadvattipattapūre. evamīdisesu padesu.
                      Pañcamasikkhāpadaṃ
     [499]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhū   nimantetvā   bhojesi  .  bhikkhū  bhuttāvī  pavāritā
ñātikulāni     gantvā    ekacce    bhuñjiṃsu    ekacce    piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhū   mayā   ayyā   santappitā   etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu  kiṃ  tvaṃ  ayya  1-  amhe  santappessasi  yepi  tayā
nimantitā    tepi    amhākaṃ   gharāni   āgantvā   ekacce   bhuñjiṃsu
ekacce piṇḍapātaṃ ādāya agamaṃsūti.
     {499.1}   Athakho   so   brāhmaṇo  ujjhāyati  khīyati  vipāceti
kathaṃ    hi    nāma    bhaddantā   amhākaṃ   ghare   bhuñjitvā   aññatra
bhuñjissanti     na     cāhaṃ     paṭibalo    yāvadatthaṃ    dātunti   .
Assosuṃ     kho     bhikkhū     tassa     brāhmaṇassa     ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   bhuttāvī
pavāritā   aññatra   bhuñjissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhū
bhuttāvī    pavāritā    aññatra   bhuñjantīti   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
bhuttāvī     pavāritā     aññatra     bhuñjissanti     netaṃ    bhikkhave
@Footnote: 1 Ma. ayyo.
Appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {499.2}  yo  pana  bhikkhu  bhuttāvī  pavārito khādanīyaṃ vā bhojanīyaṃ
vā khādeyya vā bhuñjeyya vā pācittiyanti.
     {499.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [500]  Tena  kho  pana  samayena  bhikkhū  gilānānaṃ  bhikkhūnaṃ  paṇīte
piṇḍapāte   nīharanti  .  gilānā  na  cittarūpaṃ  bhuñjanti  .  tāni  bhikkhū
chaḍḍenti   .  assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ  kākoravasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo    mahāsaddo    kākoravasaddoti    .   athakho   āyasmā
ānando   bhagavato  etamatthaṃ  ārocesi  .  bhuñjeyyuṃ  panānanda  bhikkhū
gilānātirittanti   .  na  bhuñjeyyuṃ  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   gilānassa   ca   agilānassa   ca  atirittaṃ  bhuñjituṃ
evañca    pana   bhikkhave   atirittaṃ   kātabbaṃ   alametaṃ   sabbanti  .
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {500.1}  yo  pana  bhikkhu  bhuttāvī  pavārito  anatirittaṃ  khādanīyaṃ
vā bhojanīyaṃ khādeyya vā bhuñjeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 321-328. https://84000.org/tipitaka/read/roman_item.php?book=2&item=493&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=493&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=493&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=493&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=493              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]