ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [485]  Anāpatti  samaye  dve  tayo  ekato  bhuñjanti  piṇḍāya
caritvā   ekato   sannipatitvā   bhuñjanti  niccabhatte  1-  salākabhatte
pakkhike  uposathike  pāṭipadike  2-  pañca  bhojanāni  ṭhapetvā  sabbattha
anāpatti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1-2 Ma. niccabhattaṃ ... pāṭipadikaṃ.

--------------------------------------------------------------------------------------------- page316.

Tatiyasikkhāpadaṃ [486] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti . athakho aññatarassa daliddassa kammakārassa 1- etadahosi na kho idaṃ orakaṃ bhavissati yathāyime manussā sakkaccaṃ bhattaṃ karonti yannūnāhaṃpi bhattaṃ kareyyanti . athakho so daliddo kammakāro yena kirapatiko tenupasaṅkami upasaṅkamitvā taṃ kirapatikaṃ etadavoca icchāmahaṃ ayyaputta buddhappamukhassa bhikkhusaṅghassa bhattaṃ kātuṃ dehi me vetananti . sopi kho kirapatiko saddho hoti pasanno . athakho so kirapatiko tassa daliddassa kammakārassa atirekaṃ 2- vetanaṃ adāsi. {486.1} Athakho so daliddo kammakāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . mahā kho āvuso bhikkhusaṅgho jānāhīti . hotu bhante mahā bhikkhusaṅgho bahū me badarā paṭiyattā badaramissakena 3- peyyā paripūressantīti. Adhivāsesi bhagavā tuṇhībhāvena . athakho so daliddo kammakāro @Footnote: 1 Sī. kammakarassa. evamuparipi . 2 Ma. Yu. abbhātirekaṃ . 3 Ma. Yu. badaramissena. @4 Ma. paripūrissantīti.

--------------------------------------------------------------------------------------------- page317.

Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . assosuṃ kho bhikkhū daliddena kira kammakārena svātanāya buddhappamukho bhikkhusaṅgho nimantito badaramissakena peyyā paripūressantīti . te kālasseva piṇḍāya caritvā bhuñjiṃsu . assosuṃ kho manussā daliddena kira kammakārena buddhappamukho bhikkhusaṅgho nimantitoti . te daliddassa kammakārassa pahūtaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu . athakho so daliddo kammakāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {486.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daliddassa kammakārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho so daliddo kammakāro bhattagge bhikkhū parivisati . bhikkhū evamāhaṃsu thokaṃ āvuso dehi thokaṃ āvuso dehīti . mā kho tumhe bhante ayaṃ daliddo kammakāroti thokaṃ thokaṃ paṭiggaṇhittha pahūtaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ paṭiggaṇhātha bhante yāvadatthanti . na kho mayaṃ āvuso etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmāti . athakho so daliddo kammakāro ujjhāyati khīyati vipāceti kathaṃ hi

--------------------------------------------------------------------------------------------- page318.

Nāma bhaddantā mayā nimantitā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātunti . assosuṃ kho bhikkhū tassa daliddassa kammakārassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū aññatra nimantitā aññatra bhuñjissantīti .pe. Saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññatra bhuñjissantīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā aññatra nimantitā aññatra bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {486.3} paramparabhojane pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [487] Tena kho pana samayena aññataro bhikkhu gilāno hoti . aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca bhuñjāhi āvusoti . alaṃ āvuso atthi me bhattapaccāsāti . tassa bhikkhuno piṇḍapāto ussūre āhariyittha . so bhikkhu na cittarūpaṃ bhuñji . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā paramparabhojanaṃ bhuñjituṃ evañca

--------------------------------------------------------------------------------------------- page319.

Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {487.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo ayaṃ tattha samayoti. {487.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [488] Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti bhojetvā cīvarena acchādessāmāti. Bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā paramparabhojananti. Cīvaraṃ parittaṃ uppajjati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvaradānasamaye paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {488.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti. {488.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [489] Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā paramparabhojananti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvarakārasamaye paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {489.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti. {489.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

--------------------------------------------------------------------------------------------- page320.

[490] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu . Āyasmā ānando kukkuccāyanto na paṭiggaṇhāti . gaṇhāhi ānandāti . alaṃ bhagavā atthi me bhattapaccāsāti . tenahānanda vikappetvā gaṇhāhīti 1- . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhattapaccāsaṃ 2- vikappetvā paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave vikappetabbaṃ mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti. [491] Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati etaṃ paramparabhojanaṃ nāma . aññatra samayāti ṭhapetvā samayaṃ . gilānasamayo nāma na sakkoti ekāsane nisinno yāvadatthaṃ bhuñjituṃ . gilānasamayoti bhuñjitabbaṃ . cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . cīvaradānasamayoti bhuñjitabbaṃ . cīvarakārasamayo nāma cīvare kayiramāne . cīvarakārasamayoti bhuñjitabbaṃ . aññatra samayā bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . @Footnote: 1 Sī. patigaṇhāhi . 2 Ma. Yu. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page321.

Ajjhohāre ajjhohāre āpatti pācittiyassa. [492] Paramparabhojane paramparabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . paramparabhojane vematiko aññatra samayā bhuñjati āpatti pācittiyassa . paramparabhojane naparamparabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . naparamparabhojane paramparabhojanasaññī āpatti dukkaṭassa . naparamparabhojane vematiko āpatti dukkaṭassa . Naparamparabhojane naparamparabhojanasaññī anāpatti.


             The Pali Tipitaka in Roman Character Volume 2 page 315-321. https://84000.org/tipitaka/read/roman_item.php?book=2&item=485&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=485&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=485&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=485&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=485              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]