ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [485]  Anāpatti  samaye  dve  tayo  ekato  bhuñjanti  piṇḍāya
caritvā   ekato   sannipatitvā   bhuñjanti  niccabhatte  1-  salākabhatte
pakkhike  uposathike  pāṭipadike  2-  pañca  bhojanāni  ṭhapetvā  sabbattha
anāpatti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1-2 Ma. niccabhattaṃ ... pāṭipadikaṃ.
                       Tatiyasikkhāpadaṃ
     [486]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   vesāliyaṃ  paṇītānaṃ
bhattānaṃ    bhattapaṭipāṭi    adhiṭṭhitā    hoti   .   athakho   aññatarassa
daliddassa   kammakārassa   1-  etadahosi  na  kho  idaṃ  orakaṃ  bhavissati
yathāyime    manussā    sakkaccaṃ    bhattaṃ   karonti   yannūnāhaṃpi   bhattaṃ
kareyyanti   .   athakho   so   daliddo   kammakāro   yena  kirapatiko
tenupasaṅkami    upasaṅkamitvā    taṃ    kirapatikaṃ    etadavoca   icchāmahaṃ
ayyaputta    buddhappamukhassa    bhikkhusaṅghassa    bhattaṃ   kātuṃ   dehi   me
vetananti   .   sopi  kho  kirapatiko  saddho  hoti  pasanno  .  athakho
so kirapatiko tassa daliddassa kammakārassa atirekaṃ 2- vetanaṃ adāsi.
     {486.1}  Athakho  so  daliddo kammakāro yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  so  daliddo  kammakāro  bhagavantaṃ  etadavoca  adhivāsetu
me   bhante   bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho   āvuso  bhikkhusaṅgho  jānāhīti  .  hotu  bhante  mahā  bhikkhusaṅgho
bahū  me  badarā  paṭiyattā  badaramissakena  3-  peyyā paripūressantīti.
Adhivāsesi   bhagavā   tuṇhībhāvena   .  athakho  so  daliddo  kammakāro
@Footnote: 1 Sī. kammakarassa. evamuparipi .  2 Ma. Yu. abbhātirekaṃ .  3 Ma. Yu. badaramissena.
@4 Ma. paripūrissantīti.
Bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .   assosuṃ   kho   bhikkhū  daliddena  kira
kammakārena     svātanāya     buddhappamukho     bhikkhusaṅgho    nimantito
badaramissakena   peyyā   paripūressantīti   .   te  kālasseva  piṇḍāya
caritvā   bhuñjiṃsu  .  assosuṃ  kho  manussā  daliddena  kira  kammakārena
buddhappamukho   bhikkhusaṅgho   nimantitoti   .   te  daliddassa  kammakārassa
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ  abhihariṃsu  .  athakho  so  daliddo  kammakāro
tassā   rattiyā   accayena   paṇītaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
     {486.2}  Athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   tassa  daliddassa  kammakārassa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  so  daliddo
kammakāro  bhattagge  bhikkhū  parivisati  .  bhikkhū   evamāhaṃsu thokaṃ āvuso
dehi  thokaṃ  āvuso  dehīti  .  mā  kho  tumhe  bhante  ayaṃ  daliddo
kammakāroti   thokaṃ   thokaṃ   paṭiggaṇhittha   pahūtaṃ  me  khādanīyaṃ  bhojanīyaṃ
paṭiyattaṃ   paṭiggaṇhātha   bhante   yāvadatthanti  .  na  kho  mayaṃ  āvuso
etaṃkāraṇā   thokaṃ   thokaṃ  paṭiggaṇhāma  apica  mayaṃ  kālasseva  piṇḍāya
caritvā   bhuñjimhā   tena  mayaṃ  thokaṃ  thokaṃ  paṭiggaṇhāmāti  .  athakho
so    daliddo    kammakāro   ujjhāyati   khīyati   vipāceti   kathaṃ   hi
Nāma   bhaddantā   mayā   nimantitā   aññatra   bhuñjissanti   na   cāhaṃ
paṭibalo   yāvadatthaṃ   dātunti   .  assosuṃ  kho  bhikkhū  tassa  daliddassa
kammakārassa   ujjhāyantassa   khīyantassa   vipācentassa   .   ye   te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma    bhikkhū    aññatra    nimantitā   aññatra   bhuñjissantīti   .pe.
Saccaṃ   kira  bhikkhave  bhikkhū  aññatra  nimantitā  aññatra  bhuñjissantīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā     aññatra     nimantitā    aññatra    bhuñjissanti    netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {486.3}   paramparabhojane   pācittiyanti   .  evañcidaṃ  bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [487]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   aññataro   bhikkhu   piṇḍapātaṃ   ādāya   yena   so  bhikkhu
tenupasaṅkami     upasaṅkamitvā     taṃ    bhikkhuṃ    etadavoca    bhuñjāhi
āvusoti   .   alaṃ   āvuso   atthi   me   bhattapaccāsāti  .  tassa
bhikkhuno   piṇḍapāto   ussūre   āhariyittha  .  so  bhikkhu  na  cittarūpaṃ
bhuñji   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   gilānena  bhikkhunā  paramparabhojanaṃ  bhuñjituṃ  evañca
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {487.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo ayaṃ tattha samayoti.
     {487.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [488]  Tena  kho  pana  samayena manussā cīvaradānasamaye sacīvarabhattaṃ
paṭiyādetvā  bhikkhū  nimantenti  bhojetvā  cīvarena  acchādessāmāti.
Bhikkhū  kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā paramparabhojananti.
Cīvaraṃ  parittaṃ  uppajjati  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave   cīvaradānasamaye   paramparabhojanaṃ   bhuñjituṃ  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {488.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti.
     {488.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [489]  Tena  kho  pana  samayena manussā cīvarakārake bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
bhagavatā    paramparabhojananti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   cīvarakārasamaye   paramparabhojanaṃ   bhuñjituṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {489.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.
     {489.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [490]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā     ānandena     pacchāsamaṇena    yena    aññataraṃ    kulaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
te   manussā  bhagavato  ca  āyasmato  ca  ānandassa  bhojanaṃ  adaṃsu .
Āyasmā   ānando   kukkuccāyanto   na   paṭiggaṇhāti   .   gaṇhāhi
ānandāti   .  alaṃ  bhagavā  atthi  me  bhattapaccāsāti  .  tenahānanda
vikappetvā  gaṇhāhīti  1-  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
bhattapaccāsaṃ   2-   vikappetvā   paramparabhojanaṃ   bhuñjituṃ   evañca  pana
bhikkhave vikappetabbaṃ mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti.
     [491]   Paramparabhojanaṃ   nāma   pañcannaṃ   bhojanānaṃ   aññatarena
bhojanena   nimantito   taṃ   ṭhapetvā  aññaṃ  pañcannaṃ  bhojanānaṃ  aññataraṃ
bhojanaṃ   bhuñjati   etaṃ   paramparabhojanaṃ   nāma   .   aññatra   samayāti
ṭhapetvā  samayaṃ  .  gilānasamayo  nāma  na  sakkoti  ekāsane  nisinno
yāvadatthaṃ   bhuñjituṃ   .   gilānasamayoti   bhuñjitabbaṃ   .   cīvaradānasamayo
nāma   anatthate   kaṭhine   vassānassa  pacchimo  māso  atthate  kaṭhine
pañca    māsā   .   cīvaradānasamayoti   bhuñjitabbaṃ   .   cīvarakārasamayo
nāma   cīvare   kayiramāne   .  cīvarakārasamayoti  bhuñjitabbaṃ  .  aññatra
samayā     bhuñjissāmīti     paṭiggaṇhāti     āpatti    dukkaṭassa   .
@Footnote: 1 Sī. patigaṇhāhi .  2 Ma. Yu. ayaṃ pāṭho na hoti.
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [492]    Paramparabhojane    paramparabhojanasaññī   aññatra   samayā
bhuñjati   āpatti   pācittiyassa   .   paramparabhojane  vematiko  aññatra
samayā     bhuñjati     āpatti     pācittiyassa    .    paramparabhojane
naparamparabhojanasaññī      aññatra      samayā      bhuñjati      āpatti
pācittiyassa     .     naparamparabhojane    paramparabhojanasaññī    āpatti
dukkaṭassa    .   naparamparabhojane   vematiko   āpatti   dukkaṭassa  .
Naparamparabhojane naparamparabhojanasaññī anāpatti.



             The Pali Tipitaka in Roman Character Volume 2 page 315-321. https://84000.org/tipitaka/read/roman_item.php?book=2&item=485&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=485&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=485&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=485&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=485              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]