ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [874]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe.
     {874.1}  Na  pacchato  gacchanto purato gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   pacchato   gacchantena   purato  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca   pacchato  gacchanto  purato
gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [875]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe.
     {875.1}  Na  uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   uppathena   gacchantena  pathena  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca  uppathena  gacchanto  pathena

--------------------------------------------------------------------------------------------- page568.

Gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa . Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Tayo pakiṇṇakā 1- [876] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti .pe. {876.1} Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [877] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe. {877.1} Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page569.

Anāpatti asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati āpadāsu ummattakassa ādikammikassāti. [878] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantīti .pe. saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi kheḷampi karothāti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {878.1} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [879] Tena kho pana samayena gilānā bhikkhū udake uccārampi

--------------------------------------------------------------------------------------------- page570.

Passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {879.1} na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti. Pādukāvaggo sattamo. --------- Uddiṭṭhā kho āyasmanto sekhiyā dhammā . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. [1]- Sekhiyakaṇḍaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. sekhiyā niṭṭhitā.

--------------------------------------------------------------------------------------------- page571.

Adhikaraṇasamathā dhammā [880] Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti . uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Adhikaraṇasamathā dhammā 1- niṭṭhitā. ---------- [881] Uddiṭṭhaṃ kho āyasmanto nidānaṃ uddiṭṭhā cattāro pārājikā dhammā uddiṭṭhā terasa saṅghādisesā dhammā uddiṭṭhā dve aniyatā dhammā uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā uddiṭṭhā dvenavuti pācittiyā dhammā uddiṭṭhā cattāro pāṭidesanīyā dhammā uddiṭṭhā sekhiyā dhammā uddiṭṭhā satta adhikaraṇasamathā dhammā . ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati . tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti. Mahāvibhaṅgo niṭṭhito. -------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 567-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=874&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=874&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=874&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=874&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=874              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]