ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [473]   Kassapo   bhikkhave   evaṃcitto   paresaṃ  dhammaṃ  deseti
svākkhāto    bhagavatā    dhammo   sandiṭṭhiko   akāliko   ehipassiko
opanayiko   1-   paccattaṃ   veditabbo  viññūhīti  aho  vata  me  dhammaṃ
suṇeyyuṃ   sutvā   ca   pana   dhammaṃ   ājāneyyuṃ  ājānitvā  ca  pana
tathattāya   paṭipajjeyyunti   iti   dhammasudhammataṃ   paṭicca   paresaṃ   dhammaṃ
deseti   kāruññaṃ  paṭicca  paresaṃ  dhammaṃ  deseti  anudayaṃ  paṭicca  paresaṃ
dhammaṃ   deseti  anukampaṃ  upādāya  paresaṃ  dhammaṃ  deseti  .  kassapena
vā   hi   vo   bhikkhave   ovadissāmi   yo  vā  panassa  kassapādiso
ovaditehi ca pana vo tathattāya paṭipajjitabbanti. Tatiyaṃ.
     [474]  Sāvatthiyaṃ  viharati  ...  taṃ  kiṃ  maññatha  bhikkhave  kathaṃrūpo
@Footnote: 1 Ma. opaneyyiko.
Bhikkhu   arahati   kulūpako   hotuṃ   kathaṃrūpo   bhikkhu   na  arahati  kulūpako
hotunti. Bhagavaṃmūlakā no bhante dhammā .pe.
     [475]   Bhagavā   etadavoca   yo   hi   koci   bhikkhave  bhikkhu
evaṃcitto   kulāni  upasaṅkamati  dentuyeva  me  mā  nādaṃsu  bahukaññeva
me   dentu   mā   thokaṃ  paṇītaññeva  me  dentu  mā  lūkhaṃ  sīghaññeva
me  dentu  mā  dandhaṃ  sakkaccaññeva  me  dentu  mā  asakkaccanti .
Tassa    ce    bhikkhave   bhikkhuno   evaṃcittassa   kulāni   upasaṅkamato
na    denti    tena    bhikkhu    sandīyati    so    tatonidānaṃ   dukkhaṃ
domanassaṃ   paṭisaṃvedayati   .   thokaṃ   denti   no   bahukaṃ  .pe.  lūkhaṃ
denti   no   paṇītaṃ   dandhaṃ   denti   no   sīghaṃ  tena  bhikkhu  sandīyati
so    tatonidānaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedayati   .   asakkaccaṃ
denti   no   sakkaccaṃ   tena   bhikkhu   sandīyati  so  tatonidānaṃ  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   .   evarūpo  kho  bhikkhave  bhikkhu  na  arahati
kulūpako hotuṃ.
     [476]  Yo  ca  kho  bhikkhave  bhikkhu  evaṃcitto kulāni upasaṅkamati
taṃ   kutettha  labbhā  parakulesu  dentuyeva  me  mā  nādaṃsu  bahukaññeva
me   dentu   mā   thokaṃ  paṇītaññeva  me  dentu  mā  lūkhaṃ  sīghaññeva
me  dentu  mā  dandhaṃ  sakkaccaññeva  me  dentu  mā  asakkaccanti .
Tassa   ce   bhikkhave   bhikkhuno   evaṃcittassa   kulāni  upasaṅkamato  na
denti    tena    bhikkhu   na   sandīyati   so   na   tatonidānaṃ   dukkhaṃ
Domanassaṃ   paṭisaṃvedayati   .   thokaṃ   denti   no   bahukaṃ  tena  bhikkhu
na   sandīyati   so   na   tatonidānaṃ   dukkhaṃ  domanassaṃ  paṭisaṃvedayati .
Lūkhaṃ   denti  no  paṇītaṃ  ...  dandhaṃ  denti  no  sīghaṃ  tena  bhikkhu  na
sandīyati    so   na   tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedayati  .
Asakkaccaṃ   denti   no   sakkaccaṃ   tena   bhikkhu  na  sandīyati  so  na
tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedayati  .  evarūpo  kho  bhikkhave
bhikkhu arahati kulūpako hotuṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 235-237. https://84000.org/tipitaka/read/roman_item.php?book=16&item=473&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=473&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=473&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=473&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=473              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]