ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [477]   Kassapo   bhikkhave   evaṃcitto   kulāni  upasaṅkamati  taṃ
kutettha   labbhā   parakulesu   dentuyeva   me  mā  nādaṃsu  bahukaññeva
me   dentu  mā  thokaṃ  .pe.  na  denti  tena  kassapo  na  sandīyati
so   na   tatonidānaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedayati  .  thokaṃ  denti
no    bahukaṃ    tena   kassapo   na   sandīyati   so   na   tatonidānaṃ
dukkhaṃ   domanassaṃ   paṭisaṃvedayati   .   lūkhaṃ   denti   no   paṇītaṃ  tena
kassapo    na    sandīyati    so    na   tatonidānaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedayati   .   dandhaṃ   denti  no  sīghaṃ  tena  kassapo  na  sandīyati
so   na   tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedayati   .   asakkaccaṃ
denti   no   sakkaccaṃ  tena  kassapo  na  sandīyati  so  na  tatonidānaṃ
dukkhaṃ   domanassaṃ   paṭisaṃvedayati   .   kassapena   vā  hi  vo  bhikkhave
ovadissāmi   yo   vā   panassa   kassapādiso   ovaditehi   ca   pana
vo tathattāya paṭipajjitabbanti. Catutthaṃ.
     [478]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   .pe.   atha   kho   āyasmā   mahākassapo   yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [479]   Ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  mahākassapaṃ  bhagavā
etadavoca  *-  jiṇṇosidāni  tvaṃ  1-  kassapa  garukāni  ca  te  imāni
sāṇāni    paṃsukūlāni   nibbasanāni   tasmātiha   tvaṃ   kassapa   gahapatāni
ceva  cīvarāni dhārehi nimantanāni ca bhuñjāhi mama [2]- santike viharāhīti.
Ahaṃ   kho   bhante   dīgharattaṃ  āraññiko  3-  ceva  āraññikattassa  ca
vaṇṇavādī    piṇḍapātiko    ceva    piṇḍapātikattassa    ca    vaṇṇavādī
paṃsukūliko    ceva    paṃsukūlikattassa   ca   vaṇṇavādī   tecīvariko   ceva
tecīvarikattassa    ca    vaṇṇavādī   appiccho   ceva   appicchatāya   ca
vaṇṇavādī    santuṭṭho    ceva   santuṭṭhiyā   ca   vaṇṇavādī   pavivitto
ceva   pavivekassa   ca   vaṇṇavādī   asaṃsaṭṭho   ceva   asaṃsaggassa   ca
vaṇṇavādī āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.
     [480]   Kimpana   tvaṃ   kassapa   atthavasaṃ  sampassamāno  dīgharattaṃ
āraññiko ceva āraññikattassa ca vaṇṇavādī.
                     [evaṃ peyyālo]
piṇḍapātiko  ceva  ...  paṃsukūliko  ceva  ...  tecīvariko  ceva  ...
Appiccho  ceva  ...  santuṭṭho  ceva  ... Pavivittoceva ... Asaṃsaṭṭho
ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.
@Footnote: 1 Ma. jiṇṇosi tvaṃ .  2 Ma. Yu. ca .  3 Yu. āraññako. evamuparipi.
@* mīkār—kṛ´์ khagœ edatavoca peḌna etadavoca



             The Pali Tipitaka in Roman Character Volume 16 page 237-238. https://84000.org/tipitaka/read/roman_item.php?book=16&item=477&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=477&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=477&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=477&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=477              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]