ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [463]   Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ  santuṭṭhā  bhavissāma
itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādino   na  ca
cīvarahetu   anesanaṃ   appaṭirūpaṃ   āpajjissāma   aladdhā   ca  cīvaraṃ  na
paritassissāma   laddhā   ca   cīvaraṃ   agadhitā   amucchitā   anajjhāpannā
ādīnavadassāvino nissaraṇapaññā paribhuñjissāma.
                    [evaṃ sabbaṃ kātabbaṃ]
santuṭṭhā    bhavissāma    itarītarena    piṇḍapātena   .pe.   santuṭṭhā
bhavissāma    itarītarena    senāsanena    .pe.   santuṭṭhā   bhavissāma
itarītarena    gilānapaccayabhesajjaparikkhārena    itarītaragilānapaccayabhesajja-
parikkhārasantuṭṭhiyā  ca  vaṇṇavādino  na ca gilānapaccayabhesajjaparikkhārahetu
anesanaṃ        appaṭirūpaṃ       āpajjissāma       aladdhā       ca
gilānapaccayabhesajjaparikkhāraṃ   na   paritassissāma  laddhā  ca  gilānapaccaya-
bhesajjaparikkhāraṃ   agadhitā   amucchitā   anajjhāpannā  ādīnavadassāvino
nissaraṇapaññā   paribhuñjissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ .
Kassapena   vā   hi   vo  bhikkhave  ovadissāmi  yo  vā  panassa  1-
kassapādiso  2-  ovaditehi  ca  pana  vo  tathattāya  paṭipajjitabbanti .
Paṭhamaṃ.
     [464]   Evamme   sutaṃ  ekaṃ  samayaṃ  āyasmā  ca  mahākassapo
āyasmā   ca   sārīputto  bārāṇasiyaṃ  viharanti  isipatane  migadāye .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. kassapasadiso. evamuparipi.

--------------------------------------------------------------------------------------------- page231.

Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [465] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca vuccati hidaṃ āvuso kassapa anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī ca kho ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā nu kho āvuso anātāpī hoti anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā ca panāvuso ātāpī hoti ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. [466] Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti

--------------------------------------------------------------------------------------------- page232.

Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti. [467] Kathañcāvuso anottāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ottappati . evaṃ kho āvuso anottāpī hoti . evaṃ kho āvuso anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya. [468] Kathañcāvuso ātāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karoti . evaṃ kho āvuso ātāpī hoti.


             The Pali Tipitaka in Roman Character Volume 16 page 230-232. https://84000.org/tipitaka/read/roman_item.php?book=16&item=463&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=463&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=463&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=463&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=463              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]