ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [469]   Kathañcāvuso   ottāpī   hoti   .   idhāvuso   bhikkhu

--------------------------------------------------------------------------------------------- page233.

Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ottappati . evaṃ kho āvuso ottāpī hoti . Evaṃ kho āvuso ātāpī ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. Dutiyaṃ. [470] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā . seyyathāpi bhikkhave puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ apakassa cittaṃ evameva kho bhikkhave candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā . Kassapo bhikkhave candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho. [471] Taṃ kiṃ maññatha bhikkhave kathaṃrūpo bhikkhu arahati kulāni upasaṅkamitunti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . atha

--------------------------------------------------------------------------------------------- page234.

Kho bhagavā ākāse pāṇiṃ cālesi seyyathāpi bhikkhave ayaṃ ākāse pāṇi na sajjati na gayhati na bajjhati evameva kho bhikkhave yassakassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati labhantu lābhakāmā puññakāmā karontu pana 1- puññānīti yathāsakena lābhena attamano hoti sumano evaṃ paresaṃ lābhena attamano hoti sumano . evarūpo kho bhikkhave bhikkhu arahati kulāni upasaṅkamituṃ. {471.1} Kassapassa bhikkhave kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati labhantu lābhakāmā puññakāmā karontu pana 1- puññānīti yathāsakena lābhena attamano hoti sumano evaṃ paresaṃ lābhena attamano hoti sumano. [472] Taṃ kiṃ maññatha bhikkhave kathaṃrūpassa bhikkhuno aparisuddhā dhammadesanā hoti kathaṃrūpassa bhikkhuno parisuddhā dhammadesanā hotīti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yo hi koci bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ pasīdeyyuṃ pasannāva 2- me @Footnote: 1 Ma. Yu. panasaddo natthi . 2 Ma. Yu. pasannā ca.

--------------------------------------------------------------------------------------------- page235.

Pasannākāraṃ kareyyunti . evarūpassa kho bhikkhave bhikkhuno aparisuddhā dhammadesanā hoti. {472.1} Yo ca kho bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ ājāneyyuṃ ājānitvā ca pana tathattāya paṭipajjeyyunti iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti kāruññaṃ paṭicca paresaṃ dhammaṃ deseti anudayaṃ paṭicca paresaṃ dhammaṃ deseti anukampaṃ upādāya paresaṃ dhammaṃ deseti . evarūpassa kho bhikkhave bhikkhuno parisuddhā dhammadesanā hoti. [473] Kassapo bhikkhave evaṃcitto paresaṃ dhammaṃ deseti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ ājāneyyuṃ ājānitvā ca pana tathattāya paṭipajjeyyunti iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti kāruññaṃ paṭicca paresaṃ dhammaṃ deseti anudayaṃ paṭicca paresaṃ dhammaṃ deseti anukampaṃ upādāya paresaṃ dhammaṃ deseti . kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapādiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti. Tatiyaṃ. [474] Sāvatthiyaṃ viharati ... taṃ kiṃ maññatha bhikkhave kathaṃrūpo @Footnote: 1 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page236.

Bhikkhu arahati kulūpako hotuṃ kathaṃrūpo bhikkhu na arahati kulūpako hotunti. Bhagavaṃmūlakā no bhante dhammā .pe.


             The Pali Tipitaka in Roman Character Volume 16 page 232-236. https://84000.org/tipitaka/read/roman_item.php?book=16&item=469&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=469&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=469&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=469&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=469              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]