ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page229.

Kassapasaṃyuttaṃ [462] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Santuṭṭhāyaṃ bhikkhave kassapo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. {462.1} Santuṭṭhāyaṃ bhikkhave kassapo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhāra- santuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito

--------------------------------------------------------------------------------------------- page230.

Amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. [463] Tasmātiha bhikkhave evaṃ sikkhitabbaṃ santuṭṭhā bhavissāma itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca cīvaraṃ na paritassissāma laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. [evaṃ sabbaṃ kātabbaṃ] santuṭṭhā bhavissāma itarītarena piṇḍapātena .pe. santuṭṭhā bhavissāma itarītarena senāsanena .pe. santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajja- parikkhārasantuṭṭhiyā ca vaṇṇavādino na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassissāma laddhā ca gilānapaccaya- bhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmāti evañhi vo bhikkhave sikkhitabbaṃ . Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa 1- kassapādiso 2- ovaditehi ca pana vo tathattāya paṭipajjitabbanti . Paṭhamaṃ. [464] Evamme sutaṃ ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sārīputto bārāṇasiyaṃ viharanti isipatane migadāye . @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. kassapasadiso. evamuparipi.

--------------------------------------------------------------------------------------------- page231.

Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [465] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca vuccati hidaṃ āvuso kassapa anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī ca kho ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā nu kho āvuso anātāpī hoti anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā ca panāvuso ātāpī hoti ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. [466] Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti

--------------------------------------------------------------------------------------------- page232.

Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti. [467] Kathañcāvuso anottāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ottappati . evaṃ kho āvuso anottāpī hoti . evaṃ kho āvuso anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya.


             The Pali Tipitaka in Roman Character Volume 16 page 229-232. https://84000.org/tipitaka/read/roman_item.php?book=16&item=462&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=462&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=462&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=462&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=462              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]