ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [317]  Kāyagatāya  bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
ime  dasānisaṃsā  pāṭikaṅkhā  [1]-  aratiratisaho  hoti  na  ca  taṃ arati
sahati   uppannaṃ   aratiṃ   abhibhuyya   viharati   .  bhayabheravasaho  hoti  na
ca   taṃ   bhayabheravaṃ   sahati   uppannaṃ   bhayabheravaṃ   abhibhuyya   viharati .
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ          durāgatānaṃ         vacanapathānaṃ         uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tippānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsikajātiko   hoti   .   catunnaṃ  jhānānaṃ
ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  hoti
akasiralābhī hoti.
     {317.1}   So  anekavihitaṃ  iddhividhaṃ  paccanubhoti  ekopi  hutvā
bahudhā   hoti   bahudhāpi   hutvā  eko  hoti  āvibhāvaṃ  .pe.  yāva
brahmalokāpi   kāyena   [2]-   saṃvatteti   .   dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca  mānuse  ca  ye  dūre  santike  .  parasattānaṃ  parapuggalānaṃ cetasā
ceto    paricca    pajānāti   sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti
pajānāti   vītarāgaṃ  vā  cittaṃ  .p.  sadosaṃ  vā  cittaṃ  ...  vītadosaṃ
vā  cittaṃ  ...  samohaṃ  vā  cittaṃ  ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ
@Footnote: 1 Yu. etthantare katame dasāti dissanti .  2 Ma. vasaṃ vatteti.

--------------------------------------------------------------------------------------------- page216.

Vā cittaṃ ... vikkhittaṃ vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ ... sauttaraṃ vā cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ vā cittaṃ ... asamāhitaṃ vā cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. {317.2} So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . kāyagatāya bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ. ----------

--------------------------------------------------------------------------------------------- page217.

Saṅkhārūpapattisuttaṃ [318] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca saṅkhārūpapattiṃ vo bhikkhave desissāmi 1- taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [319] Bhagavā etadavoca idha bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā 2- sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati 3- taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [320] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā 4- ... @Footnote: 1 Po. Ma. desessāmi . 2 Ma. Yu. vāsaddo natthi . 3 Po. Ma. Yu. dahati. @4 Ma. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page218.

Gahapatimahāsālānaṃ vā 1- sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [321] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati . puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti tassa sutaṃ hoti tāvatiṃsā devā .pe. yāmā devā ... Tusitā devā ... nimmānaratī devā ... paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ @Footnote: 1 Ma. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page219.

Upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [322] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti sahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . sahasso bhikkhave brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā 1- tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya evameva kho bhikkhave sahasso brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā sahassabrahmuno sahabyataṃ upapajjeyyanti . So taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. @Footnote: 1 Po. Ma. Yu. upapannā.

--------------------------------------------------------------------------------------------- page220.

[323] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti dvisahasso brahmā .pe. tisahasso brahmā ... catusahasso brahmā ... pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . Pañcasahasso bhikkhave brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . seyyathāpi bhikkhave cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya evameva kho bhikkhave pañcasahasso brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā pañcasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [324] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti

--------------------------------------------------------------------------------------------- page221.

Dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . dasasahasso bhikkhave brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . Yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave maṇi veḷuriyo subho jotimā 1- aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati 2- ca tapati ca virocati ca evameva kho bhikkhave dasasahasso brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati 3- . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā dasasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [325] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . satasahasso bhikkhave brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . Yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave nekkhaṃ 4- jambonadaṃ dakkhakammāraputtaukkāmukhe @Footnote: 1 Po. Ma. Yu. jātimā . 2 Po. bhāsate ca pabhassate ca. Ma. bhāsate tapate @3 Po. viharanti . 4 Ma. nikkhaṃ.

--------------------------------------------------------------------------------------------- page222.

Sukusalasmpahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsati ca tapati ca virocati ca evameva kho bhikkhave satasahasso brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā satasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [326] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ābhā devā .pe. parittābhā devā ... Appamāṇābhā devā ... Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [327] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti

--------------------------------------------------------------------------------------------- page223.

Sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti subhā devā .pe. parittasubhā devā ... appamāṇasubhā devā ... Subhakiṇhā devā dīghāyukā vaṇṇavanto .pe. tatrūpapattiyā saṃvattati. [328] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti vehapphalā devā ... avihā devā ... Atappā devā ... Sudassā devā ... sudassī devā ... akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [329] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā

--------------------------------------------------------------------------------------------- page224.

Sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti .pe. ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [330] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti .pe. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [331] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ākiñcaññāyatanūpagā devā ... nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.


             The Pali Tipitaka in Roman Character Volume 14 page 215-224. https://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=317&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=317&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=317              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]