ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page225.

[332] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa evaṃ hoti aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti . So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ bhikkhave bhikkhu na katthaci uppajjatīti 1-. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Saṅkhārūpapattisuttaṃ niṭṭhitaṃ dasamaṃ. Anupadavaggo dutiyo. -------- Tassuddānaṃ anupadasodhanaporisadhammo sevitabbabahudhātuvibhatti buddhassa kitti nāma cattārīsena ānāpāno kāyagato ca tatopapatti candake vimale parisuddhe puṇṇasaṃpuṇṇasamudanī nirasamattano raddhā bahujanasevitadhammavaraṃ yaṃ anupadaṃ vaggavaraṃ dutiyaṃ. -------- @Footnote: 1 Po. Ma. Yu. upapajjatīti.

--------------------------------------------------------------------------------------------- page226.

Suññatavaggo ---- cūḷasuññatasuttaṃ [333] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ekamidaṃ bhante samayaṃ bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo tattha me bhante bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ suññatā vihārenāhaṃ ānanda etarahi bahulaṃ viharāmīti kacci metaṃ bhante sussutaṃ sugahitaṃ sumanasikataṃ supadhāritanti. [334] Taggha te etaṃ ānanda sussutaṃ sugahitaṃ sumanasikataṃ supadhāritaṃ 1- . pubbe cāhaṃ 2- ānanda etarahi ca suññatāvihārena bahulaṃ viharāmi . seyyathāpi ānanda ayaṃ migāramātu pāsādo suñño hatthi gavāssavalavena suñño jātarūparajatena suñño itthīpurisasannipātena . atthi cevidaṃ asuññataṃ yadidaṃ bhikkhusaṅghaṃ paṭicca ekattaṃ evameva kho ānanda bhikkhu amanasikaritvā gāmasaññaṃ amanasikaritvā manussasaññaṃ araññasaññaṃ paṭicca manasikaroti @Footnote: 1 Ma. Yu. sūpadhāritaṃ . 2 Ma. pāhaṃ.

--------------------------------------------------------------------------------------------- page227.

Ekattaṃ . tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati 1- . so evaṃ pajānāti ye assu darathā gāmasaññaṃ paṭicca tedha na santi ye assu darathā manussasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ gāmasaññāyāti pajānāti suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [335] Puna caparaṃ ānanda bhikkhu amanasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ . Tassa paṭhavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . Seyyathāpi ānanda āsabhacammaṃ 2- saṅkusatena suvihataṃ vigatavalikaṃ evameva kho ānanda bhikkhu yaṃ imissā paṭhaviyā ukkulavikulaṃ nadīviduggaṃ khāṇukaṇṭakadhānaṃ 3- pabbatavisamaṃ taṃ sabbaṃ amanasikaritvā paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ . tassa paṭhavīsaññā cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā manussasaññaṃ paṭicca tedha na santi ye assu darathā @Footnote: 1 Yu. vimuccati . 2 Yu. usabhacammaṃ . 3 Yu. khāṇukaṇṭakādhāranti dissati. @Sī. khāṇukantakadharanti dissati.

--------------------------------------------------------------------------------------------- page228.

Araññasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ paṭhavīsaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ paṭhavīsaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [336] Puna caparaṃ ānanda bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavīsaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā araññasaññaṃ paṭicca tedha na santi ye assu darathā paṭhavīsaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti suññamidaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā

--------------------------------------------------------------------------------------------- page229.

Ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [337] Puna caparaṃ ānanda bhikkhu amanasikaritvā paṭhavīsaññaṃ amanasikaritvā ākāsānañcāyatanasaññaṃ viññāṇañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā paṭhavīsaññaṃ paṭicca tedha na santi ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti . So suññamidaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti . Iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . Evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [338] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha

--------------------------------------------------------------------------------------------- page230.

Na santi ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [339] Puna caparaṃ ānanda bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti . Atthi cevidaṃ asuññataṃ yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca

--------------------------------------------------------------------------------------------- page231.

Ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [340] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākiñcaññāyatana- saññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ . tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . So evaṃ pajānāti ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . so suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . Iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [341] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākiñcaññāyatana- saññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ

--------------------------------------------------------------------------------------------- page232.

Cetosamādhiṃ paṭicca manasikaroti ekattaṃ . tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . So evaṃ pajānāti ayaṃ hi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito . yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . so evaṃ pajānāti ye assu darathā kāmāsavaṃ paṭicca tedha na santi ye assu darathā bhavāsavaṃ paṭicca tedha na santi ye assu darathā avijjāsavaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . so suññamidaṃ saññāgataṃ kāmāsavenāti pajānāti suññamidaṃ saññāgataṃ bhavāsavenāti pajānāti suññamidaṃ saññāgataṃ avijjāsavenāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati. [342] Yepi 1- hi keci ānanda atītamaddhānaṃ samaṇā vā @Footnote: 1 Yu. sabbattha ye. pisaddo natthi.

--------------------------------------------------------------------------------------------- page233.

Brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu . yepi hi keci ānanda anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti . yepi hi keci ānanda etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti . tasmātiha ānanda parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmāti 1- evañhi vo ānanda sikkhitabbanti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Cūḷasuññatasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------- @Footnote: 1 Yu. viharissāmīti.

--------------------------------------------------------------------------------------------- page234.

Mahāsuññatasuttaṃ [343] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi . Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro tenupasaṅkami divāvihārāya . tena kho pana samayena kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni honti . addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni . disvāna bhagavato etadahosi sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā nu kho idha bhikkhū viharantīti. [344] Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāyasakkassa vihāre cīvarakammaṃ karoti . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāyasakkassa vihāro tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi sambahulāni kho ānanda kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā [1]- ettha bhikkhū viharantīti . sambahulāni bhante @Footnote: 1 Ma. Yu. etthantare nu khoti atthi.

--------------------------------------------------------------------------------------------- page235.

Kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā bhikkhū ettha viharanti cīvarakālasamayo no bhante vattatīti. [345] Na kho ānanda bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito so vatānanda bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito yantaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ 1- tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṃ ṭhānaṃ vijjati . yo ca kho so ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ yantaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṃ vijjati. {345.1} So vatānanda bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti netaṃ ṭhānaṃ vijjati . yo ca kho so ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti ṭhānametaṃ vijjati . nāhaṃ ānanda ekaṃ rūpaṃpi samanupassāmi yattha rattassa yathābhirattassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. @Footnote: 1 Po. Yu. saṃbodhasukhaṃ.

--------------------------------------------------------------------------------------------- page236.

[346] Ayaṃ kho panānanda vihāro tattha tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharati . tattha ce ānanda tathāgataṃ iminā vihārena viharantaṃ bhagavantaṃ upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā tatrānanda tathāgato vivekaninneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhiratena byantībhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthuṃ uyyojanikapaṭisaṃyuttaṃyeva 1- kathaṃ kattā hoti . Tasmātihānanda bhikkhu cepi ākaṅkheyya ajjhattaṃ suññataṃ upasampajja vihareyyanti tenānanda bhikkhunā ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 225-236. https://84000.org/tipitaka/read/roman_item.php?book=14&item=332&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=332&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=332&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=332&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=332              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]