ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu  viharati
devadahaṃ  nāma  sakyānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe   katahetu  iti
purāṇānaṃ   kammānaṃ   tapasā   byantibhāvā   navānaṃ   kammānaṃ   akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.

--------------------------------------------------------------------------------------------- page2.

[3] Evaṃvādāhaṃ bhikkhave niganthe upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āvuso niganthā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . Te ce me bhikkhave niganthā evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi kiṃ pana tumhe āvuso niganthā jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti . no hidaṃ āvuso . Kiṃ pana tumhe āvuso niganthā jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso. [4] Iti kira tumhe āvuso niganthā na jānātha ahuvamheva

--------------------------------------------------------------------------------------------- page3.

Mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {4.1} Sace pana tumhe āvuso niganthā jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya

--------------------------------------------------------------------------------------------- page4.

Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. [5] Seyyathāpi āvuso niganthā puriso sallena viddho assa savisena gāḷhūpalepanena . So sallassapi vedhanahetu 1- dukkhā tippā 2- kaṭukā vedanā vediyeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ 3- . tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya . so satthenapi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto esaniyā sallaṃ eseyya . so esaniyāpi sallassa esanahetu 4- dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto sallaṃ abbhūṇheyya 5- . so sallassapi abbhūṇhanahetu 6- dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya . so agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. {5.1} So aparena samayena rūḷhena 7- vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . tassa evamassa ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena @Footnote: 1 Yu. vedanāhetu. 2 Ma. tibbā. 3 Ma. upaṭṭhāpeyyuṃ. 4 Ma. Yu. esanāhetu. @5 Yu. abyaheyya. 6 Ma. abbhuhanahetu Yu. abyahanahetu. 7 Ma. ruḷhena.

--------------------------------------------------------------------------------------------- page5.

Sohaṃ sallassapi vedhanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikantati sohaṃ satthenapi 1- vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto esaniyā sallaṃ esi sohaṃ esaniyāpi sallassa esanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto sallaṃ abbhūṇhi sohaṃ sallassapi abbhūṇhanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi sohaṃ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ sohaṃ 2- etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yenakāmaṅgamoti. {5.2} Evameva kho āvuso niganthā sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya @Footnote: 1 Yu. sallenapi. 2 Ma. Yu. somhi.

--------------------------------------------------------------------------------------------- page6.

Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {5.3} Yasmā ca kho tumhe āvuso niganthā na jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ tasmā āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ [1]- dukkhaṃ nijjiṇṇaṃ bhavissatīti. [6] Evaṃ vutte bhikkhave te niganthā maṃ etadavocuṃ nigantho āvuso nāṭaputto sabbaññū sabbadassāvī aparisesaṃ 2- ñāṇadassanaṃ @Footnote: 1 Yu. etthantare tanti dissati . 2 Po. aparisesañca.

--------------------------------------------------------------------------------------------- page7.

Paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti . so evamāha atthi vo āvuso niganthā pubbe pāpakammaṃ kataṃ taṃ imāya kaṭukāya dukkarakārikāya nijjiretha yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpakammassa akaraṇaṃ iti purāṇānaṃ [1]- tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanāti. [7] Evaṃ vutte ahaṃ bhikkhave te niganthe etadavocaṃ pañca kho ime āvuso niganthā dhammā diṭṭheva dhamme dvidhāvipākā katame pañca saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti ime kho āvuso niganthā pañca dhammā diṭṭheva dhamme dvidhāvipākā tatrāyasmantānaṃ niganthānaṃ kā atītaṃse satthari saddhā kā ruci ko anussavo ko ākāraparivitakko kā diṭṭhinijjhānakkhantīti . evaṃvādī kho ahaṃ bhikkhave niganthesu na kañci sahadhammikaṃ vādappaṭihāraṃ 2- samanupassāmi. [8] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ kiṃ maññatha āvuso niganthā yasmiṃ vo samaye tibbo 3- upakkamo @Footnote: 1 etthantare kammānanti dissati . 2 Yu. vādaparihāraṃ . 3 Yu. tippo.

--------------------------------------------------------------------------------------------- page8.

Hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā 1- kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti . yasmiṃ 2- no āvuso gotama samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma yasmiṃ pana no samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāmāti. [9] Iti kirāvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha evaṃ sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā @Footnote: 1 Ma. tibbā . 2 Ma. yasmiṃ pana noti dissati.

--------------------------------------------------------------------------------------------- page9.

Vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {9.1} Sace āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ [1]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā [2]- yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ [3]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā [4]- evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {9.2} Yasmā ca kho āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha te tumhe sāmaṃyeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā vipaccetha yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ @Footnote: 1 Ma. na tibbā . 2-4 vediyetha . 3 Ma. tibbā.

--------------------------------------------------------------------------------------------- page10.

Kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . evaṃvādīpi kho ahaṃ bhikkhave niganthesu na kañci sahadhammikaṃ vādappaṭihāraṃ samanupassāmi. [10] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbhametanti . No hidaṃ āvuso . yampanidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbhametanti . No hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā apparipakkavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ apparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā

--------------------------------------------------------------------------------------------- page11.

Appavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti labbhametanti. No hidaṃ āvuso. [11] Iti kirāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā apparipakkavedanīyaṃ hotūti alabbhametaṃ. {11.1} Yamidaṃ [1]- apparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena @Footnote: 1 Sī. Po. Ma. kammaṃ.

--------------------------------------------------------------------------------------------- page12.

Vā avedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti alabbhametaṃ . evaṃ sante āyasmantānaṃ niganthānaṃ aphalo upakkamo hoti aphalaṃ padhānaṃ . evaṃvādī bhikkhave niganthā evaṃvādīnaṃ bhikkhave niganthānaṃ dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti. {11.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pubbe dukkaṭakammakārino yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpakena issarena nimmitā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpasaṅgatikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . Sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpābhijātikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpadiṭṭhadhammūpakkamā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. {11.3} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā pubbe katahetu

--------------------------------------------------------------------------------------------- page13.

Sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . evaṃvādī bhikkhave niganthā evaṃvādīnaṃ bhikkhave niganthānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti . evaṃ kho bhikkhave aphalo upakkamo hoti aphalaṃ padhānaṃ. [12] Kathañca bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ . Idha bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe anadhimucchito hoti . So evaṃ pajānāti imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotīti . so yassa hi

--------------------------------------------------------------------------------------------- page14.

Khvassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti saṅkhāraṃ tattha padahati yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti upekkhaṃ tattha bhāveti tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. [13] Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho . so taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ . taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . evaṃ bhante . Taṃ kissa hetu . amu hi bhante puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsāti . atha kho bhikkhave tassa purisassa evamassa ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ

--------------------------------------------------------------------------------------------- page15.

Saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā yannūnāhaṃ yo me amussā itthiyā chandarāgo taṃ pajaheyyanti . so yo amussā itthiyā chandarāgo taṃ pajaheyya . so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ . taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkha- domanassupāyāsāti . no hetaṃ bhante . taṃ kissa hetu . amu hi bhante puriso amussā itthiyā vītarāgo tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. [14] Evameva kho bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe anadhimucchito hoti . so evaṃ pajānāti imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotīti . so yassa hi khvassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti saṅkhāraṃ tattha padahati yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti upekkhaṃ tattha bhāveti tassa tassa dukkhanidānassa saṅkhāraṃ

--------------------------------------------------------------------------------------------- page16.

Padahato saṅkhārappadhānā virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti . Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [15] Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyyanti . so dukkhāya attānaṃ padahati tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . so na aparena samayena dukkhāya attānaṃ padahati taṃ kissa hetu yassa hi so bhikkhave bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti tasmā na aparena samayena dukkhāya attānaṃ padahati. {15.1} Seyyathāpi bhikkhave usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ . yato kho bhikkhave usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ ujukataṃ kammaniyaṃ na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ taṃ kissa hetu yassa hi so bhikkhave atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya

--------------------------------------------------------------------------------------------- page17.

Ujuṃ kareyya kammaniyaṃ svāssa attho abhinipphanno hoti tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ evameva kho bhikkhave bhikkhu iti paṭisañcikkhati yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyyanti . so dukkhāya attānaṃ padahati tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . so na aparena samayena dukkhāya attānaṃ padahati taṃ kissa hetu yassa hi so bhikkhave bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti tasmā na aparena samayena dukkhāya attānaṃ padahatīti . Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 1-17. https://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=1&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=1&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=1              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]