ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [16]  Puna  caparaṃ  bhikkhave  idha  tathāgato  loke  uppajjati arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ   dhammaṃ   suṇāti  gahapati  vā

--------------------------------------------------------------------------------------------- page18.

Gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. {16.1} So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti

--------------------------------------------------------------------------------------------- page19.

Bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {16.2} So bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato paṭivirato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti jātarūparajata- paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavalava- paṭiggahaṇā paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

--------------------------------------------------------------------------------------------- page20.

{16.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati. [17] So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti . so cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. [18] So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti . so abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī

--------------------------------------------------------------------------------------------- page21.

Hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [19] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [20] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati .

--------------------------------------------------------------------------------------------- page22.

Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [21] Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [22] Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [23] Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [24] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo

--------------------------------------------------------------------------------------------- page23.

Jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [25] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā

--------------------------------------------------------------------------------------------- page24.

Sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [26] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ kho bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [27] Evaṃvādī 1- bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchanti . sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato @Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.

--------------------------------------------------------------------------------------------- page25.

Pubbe sukatakammakārī yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato bhaddakena issarena nimmito yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.1} Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇasaṅgatiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇābhijātiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇadiṭṭhadhammūpakkamo yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce

--------------------------------------------------------------------------------------------- page26.

Sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . evaṃvādī bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchantīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------

--------------------------------------------------------------------------------------------- page27.

Pañcattayasuttaṃ [28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [29] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti . saññī attā hoti arogo parammaraṇāti ittheke abhivadanti . asaññī attā hoti arogo parammaraṇāti ittheke abhivadanti . nevasaññī nāsaññī attā hoti arogo parammaraṇāti ittheke abhivadanti . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti santaṃ vā attānaṃ paññāpenti arogaṃ parammaraṇā . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti imāni pañca hutvā tīṇi honti tīṇi hutvā pañca honti . Ayamuddeso pañcattayassa. [30] Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā

--------------------------------------------------------------------------------------------- page28.

Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā etaṃ vā panetesaṃ upātivattataṃ viññāṇakasiṇameke abhivadanti appamāṇaṃ aneñjaṃ 1-. {30.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto @Footnote: 1 Ma. Yu. āneñjaṃ. aññattha īdisameva.

--------------------------------------------------------------------------------------------- page29.

Samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā yā vā panetāsaṃ saññānaṃ parisuddhā paramā aggā anuttariyā akkhāyati yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi kiñcīti ākiñcaññāyatanameke abhivadanti appamāṇaṃ aneñjaṃ tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


             The Pali Tipitaka in Roman Character Volume 14 page 17-29. https://84000.org/tipitaka/read/roman_item.php?book=14&item=16&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=16&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=16&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=16&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=16              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]