ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Assalāyanasuttaṃ
     [613]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
nānāverajjakānaṃ      brāhmaṇānaṃ      pañcamattāni     brāhmaṇasatāni
sāvatthiyaṃ  paṭivasanti  kenacideva  karaṇīyena  .  atha  kho tesaṃ brāhmaṇānaṃ
etadahosi   ayaṃ   kho   samaṇo   gotamo   cātuvaṇṇiṃ  suddhiṃ  paññāpeti
ko  nu  kho  pahoti  samaṇena  gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
Tena  kho  pana  samayena  assalāyano  nāma  māṇavo  sāvatthiyaṃ  paṭivasati
daharo   vuttasiro   soḷasavassuddesiko   jātiyā  tiṇṇaṃ  vedānaṃ  pāragū
sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ      itihāsapañcamānaṃ     padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo    .   atha   kho
tesaṃ    brāhmaṇānaṃ    etadahosi   ayaṃ   kho   assalāyano   māṇavo
sāvatthiyaṃ   paṭivasati   daharo  .pe.  anavayo  so  kho  pahoti  samaṇena
gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
     [614]   Atha  kho   te  brāhmaṇā  yena  assalāyano  māṇavo
tenupasaṅkamiṃsu    upasaṅkamitvā    assalāyanaṃ   māṇavaṃ   etadavocuṃ   ayaṃ
bho    assalāyana    samaṇo    gotamo   cātuvaṇṇiṃ   suddhiṃ   paññāpeti
etu   bhavaṃ   assalāyana   1-   samaṇena  gotamena  saddhiṃ  asmiṃ  vacane
paṭimantetūti   .   evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
@Footnote: 1 Yu. assalāyano .    2 Yu. paṭimantetunti.
Etadavoca   samaṇo   khalu   bho   gotamo   dhammavādī   dhammavādino  ca
pana    duppaṭimantiyā    bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane   paṭimantetunti  .  dutiyampi  kho  te  brāhmaṇā
assalāyanaṃ    māṇavaṃ    etadavocuṃ    ayaṃ    bho   assalāyana   samaṇo
gotamo    cātuvaṇṇiṃ    suddhiṃ    paññāpeti    etu   bhavaṃ   assalāyana
samaṇena  gotamena  saddhiṃ  asmiṃ  vacane  paṭimantetūti  [1]-  .  dutiyampi
kho    assalāyano    māṇavo   te   brāhmaṇe   etadavoca   samaṇo
khalu   bho   gotamo   dhammavādī   dhammavādino   ca   pana  duppaṭimantiyā
bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena   saddhiṃ   asmiṃ   vacane
paṭimantetunti   .   tatiyampi   kho   te  brāhmaṇā  assalāyanaṃ  māṇavaṃ
etadavocuṃ    ayaṃ    bho    assalāyana    samaṇo   gotamo   cātuvaṇṇiṃ
suddhiṃ    paññāpeti    etu    bhavaṃ    assalāyana   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane  paṭimantetu  caritaṃ  kho  pana  bhotā  assalāyanena
paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti.
     {614.1}   Evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
etadavoca  addhā  kho  ahaṃ  bhante  na  labhāmi  samaṇo  khalu bho gotamo
dhammavādī    dhammavādino    ca    pana    duppaṭimantiyā   bhavanti   nāhaṃ
sakkomi   samaṇena   gotamena   saddhiṃ  asmiṃ  vacane  paṭimantetuṃ  apicāhaṃ
bhavataṃ 2- vacanena gamissāmīti.
     [615]   Atha   kho  assalāyano  māṇavo  mahatā  brāhmaṇagaṇena
@Footnote: 1 Yu. etthantare caritaṃ kho pana bhotā assalāyanena paribbājakanti dissanti.
@2 Yu. bhagavantānaṃ.
Saddhiṃ    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   assalāyano   māṇavo   bhagavantaṃ  etadavoca
brāhmaṇā   bho   gotama   evamāhaṃsu   brāhmaṇāva   seṭṭho   vaṇṇo
hīno    añño    vaṇṇo    brāhmaṇāva    sukko    vaṇṇo    kaṇho
añño     vaṇṇo     brāhmaṇāva     sujjhanti     no    abrāhmaṇā
brāhmaṇāva   brahmuno   puttā   orasā   mukhato   jātā   brahmajā
brahmanimmitā brahmadāyādāti idha bhavaṃ gotamo kimāhāti.
     [616]  Dissante  kho  pana  assalāyana  brāhmaṇānaṃ  brāhmaṇiyo
utuniyopi   gabbhiniyopi   vijāyamānāpi   pāyamānāpi  te  ca  brāhmaṇā
yonijāva   samānā   evamāhaṃsu   brāhmaṇāva   seṭṭho   vaṇṇo  hīno
añño    vaṇṇo    brāhmaṇāva    sukko    vaṇṇo    kaṇho   añño
vaṇṇo    brāhmaṇāva    sujjhanti    no    abrāhmaṇā    brāhmaṇāva
brahmuno   puttā   orasā   mukhato   jātā   brahmajā  brahmanimmitā
brahmadāyādāti   .   kiñcāpi   bhavaṃ   gotamo  evamāha  atha  khvettha
brāhmaṇā    evametaṃ    maññanti    brāhmaṇāva    seṭṭho    vaṇṇo
.pe. Brahmadāyādāti.
     [617]  Taṃ  kiṃ  maññasi  assalāyana  sutante  yonakakambojesu  1-
aññesu   ca   paccantimesu   janapadesu   dveva   vaṇṇā   ayyo  ceva
dāso   ca   ayyo   hutvā   dāso   hoti   dāso   hutvā  ayyo
@Footnote: 1 Yu. yonakambojesu.
Hotīti  .  evaṃ  bho  sutaṃ  me  yonakakambojesu  aññesu ca paccantimesu
janapadesu  dveva  vaṇṇā  ayyo  ceva  dāso  ca  ayyo  hutvā dāso
hoti  dāso  hutvā  ayyo  hotīti  .  ettha  assalāyana  brāhmaṇānaṃ
kiṃ   balaṃ   ko   assāso  yadettha  brāhmaṇā  evamāhaṃsu  brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
.pe. Brahmadāyādāti.
     [618]  Taṃ  kiṃ  maññasi  assalāyana  khattiyova  nu  kho pāṇātipātī
adinnādāyī    kāmesumicchācārī    musāvādī    pisuṇavāco   pharusavāco
samphappalāpī     abhijjhālu     byāpannacitto     micchādiṭṭhī    kāyassa
bhedā    parammaraṇā    apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya
no  brāhmaṇo  vessova  1-  nu  kho  ... Suddova nu kho pāṇātipātī
adinnādāyī    kāmesumicchācārī    musāvādī    pisuṇavāco   pharusavāco
samphappalāpī     abhijjhālu     byāpannacitto     micchādiṭṭhī    kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjeyya  no
brāhmaṇoti.
     {618.1}   No   hidaṃ   bho   gotama  khattiyopi  hi  bho  gotama
pāṇātipātī    adinnādāyī    kāmesumicchācārī   musāvādī   pisuṇavāco
pharusavāco        samphappalāpī        abhijjhālu        byāpannacitto
@Footnote: 1 Yu. ca..
Micchādiṭṭhī    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ   upapajjeyya   brāhmaṇopi   hi  bho  gotama  ...  vessopi  hi
bho  gotama  ...  suddopi  hi  bho  gotama  ...  sabbepi hi bho gotama
cattāro   vaṇṇā   pāṇātipātino   adinnādāyino  kāmesumicchācārino
musāvādino     pisuṇavācā    pharusavācā    samphappalāpino    abhijjhālū
byāpannacittā    micchādiṭṭhī    kāyassa    bhedā   parammaraṇā   apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjeyyunti   .   ettha   assalāyana
brāhmaṇānaṃ   kiṃ   balaṃ   ko  assāso  yadettha  brāhmaṇā  evamāhaṃsu
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti   .   kiñcāpi   bhavaṃ   gotamo  evamāha  atha  khvettha
brāhmaṇā    evametaṃ    maññanti    brāhmaṇāva    seṭṭho    vaṇṇo
hīno añño vaṇṇo .pe. Brahmadāyādāti.
     [619]   Taṃ   kiṃ   maññasi   assalāyana   brāhmaṇova   nu   kho
pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesumicchācārā  1-
paṭivirato   musāvādā   paṭivirato   pisuṇāya   2-   vācāya   paṭivirato
pharusāya   3-   vācāya   paṭivirato  samphappalāpā  paṭivirato  anabhijjhālu
abyāpannacitto    sammādiṭṭhī    kāyassa    bhedā   parammaraṇā   sugatiṃ
saggaṃ lokaṃ upapajjeyya no khattiyo no vesso no suddoti.
     {619.1}  No  hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātā
paṭivirato    adinnādānā    paṭivirato    kāmesumicchācārā   paṭivirato
@Footnote: 1 Yu. kāmesumicchācārā .pe. musāvādā paṭiviratoti natthi    2 Yu. pisuṇāvācā.
@3 Yu. pharusāvācā.
Musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhī   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
brāhmaṇopi  hi  bho  gotama  ...  vessopi  hi bho gotama ... Suddopi
hi  bho  gotama  ...  sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātā
paṭiviratā    adinnādānā    paṭiviratā    kāmesumicchācārā   paṭiviratā
musāvādā   paṭiviratā   pisuṇāya   vācāya   paṭiviratā  pharusāya  vācāya
paṭiviratā    samphappalāpā    paṭiviratā     anabhijjhālū   abyāpannacittā
sammādiṭṭhī    kāyassa    bhedā    parammaraṇā    sugatiṃ    saggaṃ   lokaṃ
upapajjeyyunti   .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ   balaṃ  ko
assāso    yadettha    brāhmaṇā   evamāhaṃsu   brāhmaṇāva   seṭṭho
vaṇṇo   hīno   añño   vaṇṇo   .pe.   brahmadāyādāti  .  kiñcāpi
bhavaṃ   gotamo   evamāha   atha  khvettha  brāhmaṇā  evametaṃ  maññanti
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti.
     [620]   Taṃ  kiṃ  maññasi  assalāyana  brāhmaṇova  nu  kho  pahoti
asmiṃ   padese   averaṃ   abyāpajjhaṃ  mettacittaṃ  bhāvetuṃ  no  khattiyo
no   vesso   no   suddoti   .   no   hidaṃ  bho  gotama  khattiyopi
hi    bho    gotama    pahoti    asmiṃ   padese   averaṃ   abyāpajjhaṃ
mettacittaṃ   bhāvetuṃ   brāhmaṇopi   hi   bho   gotama  ...  vessopi
Hi  bho  gotama  ...  suddopi  hi  bho gotama ... Sabbepi hi bho gotama
cattāro    vaṇṇā    pahonti    asmiṃ   padese   averaṃ   abyāpajjhaṃ
mettacittaṃ    bhāvetunti    .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ
balaṃ   ko   assāso   yadettha   brāhmaṇā   evamāhaṃsu   brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
.pe. Brahmadāyādāti.
     [621]   Taṃ  kiṃ  maññasi  assalāyana  brāhmaṇova  nu  kho  pahoti
sottiṃ   1-   sinānaṃ   ādāya  nadiṃ  gantvā  rajojallaṃ  pavāhetuṃ  no
khattiyo  no  vesso  no  suddoti  .  no  hidaṃ  bho  gotama khattiyopi
hi   bho   gotama   pahoti   sottiṃ  2-  sinānaṃ  ādāya  nadiṃ  gantvā
rajojallaṃ  pavāhetuṃ   brāhmaṇopi  hi  bho  gotama  ... Vessopi hi bho
gotama  ...  suddopi  hi  bho gotama ... Sabbepi hi bho gotama cattāro
vaṇṇā   pahonti   sottiṃ  3-  sinānaṃ  ādāya  nadiṃ  gantvā  rajojallaṃ
pavāhetunti    .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ   balaṃ   ko
assāso      yadettha      brāhmaṇā     evamāhaṃsu     brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
@Footnote:1-2-3 Yu. sotthiṃ sināniṃ.
.pe. Brahmadāyādāti.



             The Pali Tipitaka in Roman Character Volume 13 page 558-565. https://84000.org/tipitaka/read/roman_item.php?book=13&item=613&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=613&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=613&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=613&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=613              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]