ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [622]  Taṃ  kiṃ  maññasi  assalāyana idha rājā khattiyo muddhāvasitto
nānājaccānaṃ    purisānaṃ    purisasataṃ   sannipāteyya   āyantu   bhonto
ye    tattha    khattiyakulā    brāhmaṇakulā    rājaññakulā    uppannā
sākassa  vā  sālassa  vā  salaḷassa  vā  candanassa  vā  padumakassa  vā
uttarāraṇiṃ    ādāya    aggiṃ    abhinibbattentu   tejo   pātukarontu
āyantu   pana   bhonto   ye  ca  1-  tattha  caṇḍālakulā  nesādakulā
veṇukulā    2-   rathakārakulā   pukkusakulā   uppannā   sāpānadoṇiyā
vā    sūkaradoṇiyā    vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā
uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti
     {622.1}  taṃ  kiṃ  maññasi  assalāyana  yo ca 3- nu kho khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   vā   sālassa  vā
salaḷassa   vā   candanassa   vā   padumakassa   vā   uttarāraṇiṃ  ādāya
aggi  abhinibbatto  tejo  pātukato  so  eva  nu  khvassa aggi accimā
ceva   vaṇṇimā  ca  pabhassaro  ca  tena  ca  sakkā  agginā  aggikaraṇīyaṃ
kātuṃ   yo   pana  so  caṇḍālakulā  nesādakulā  veṇukulā  rathakārakulā
pukkusakulā      uppannehi     sāpānadoṇiyā     vā     sūkaradoṇiyā
vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā   uttarāraṇiṃ   ādāya
aggi    abhinibbatto   tejo   pātukato   svāssa   aggi   na   ceva
accimā   na   ca   vaṇṇimā   na   ca   pabhassaro  na  ca  tena  sakkā
@Footnote: 1 Yu. casaddo natthi .    2 Yu. veṇakulā .   3 Yu. yo evaṃ nu kho so.
Agginā aggikaraṇīyaṃ kātunti.
     {622.2}  No  hidaṃ  bho gotama yopi 1- so bho gotama khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   2-   vā  sālassa
vā   salaḷassa   vā  candanassa  vā  padumakassa  vā  uttarāraṇiṃ  ādāya
aggi   abhinibbatto   tejo   pātukato   svāssa   aggi   accimā  ca
vaṇṇimā   ca   pabhassaro   ca   tena   ca  sakkā   agginā  aggikaraṇīyaṃ
kātuṃ   yopi   so   caṇḍālakulā   nesādakulā   veṇukulā  rathakārakulā
pukkusakulā    uppannehi    sāpānadoṇiyā    vā    sūkaradoṇiyā   vā
rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā    uttarāraṇiṃ   ādāya  aggi
abhinibbatto  tejo  pātukato  sopassa  3-  aggi  accimā  ca  vaṇṇimā
ca  pabhassaro  ca  tenapi  ca  sakkā  [4]-  aggikaraṇīyaṃ  kātuṃ sabbopi hi
bho  gotama  aggi  accimā  ca  vaṇṇimā  ca  pabhassaro  ca  sabbenapi  ca
sakkā    agginā    aggikaraṇīyaṃ    kātunti    .   ettha   assalāyana
brāhmaṇānaṃ   kiṃ   balaṃ   ko  assāso  yadettha  brāhmaṇā  evamāhaṃsu
brāhmaṇāva    seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   brāhmaṇāva
sukko    vaṇṇo    kaṇho    añño    vaṇṇo   brāhmaṇāva   sujjhanti
no   abrāhmaṇā   brāhmaṇāva   brahmuno   puttā   orasā   mukhato
jātā    brahmajā    brahmanimmitā    brahmadāyādāti    .   kiñcāpi
bhavaṃ   gotamo   evamāha   atha  khvettha  brāhmaṇā  evametaṃ  maññanti
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti.
@Footnote: 1 Yu. pisaddo natthi .    2 Yu. ayaṃ pāṭho natthi.
@3 Yu. socassa .   4 Yu. agginā.
     [623]  Taṃ  kiṃ  maññasi  assalāyana  idha  khattiyakumāro  brāhmaṇa-
kaññāya    saddhiṃ    saṃvāsaṃ   kappeyya   tesaṃ   saṃvāsamanvāya   putto
jāyetha     yo    so    khattiyakumārena    brāhmaṇakaññāya    putto
uppanno    siyā   so   mātupi   sadiso   pitupi   sadiso   khattiyotipi
vattabbo   brāhmaṇotipi   vattabboti   .    yo   so   bho   gotama
khattiyakumārena    brāhmaṇakaññāya    putto    uppanno    siyā   so
mātupi   sadiso   pitupi   sadiso   khattiyotipi   vattabbo   brāhmaṇotipi
vattabboti.
     [624]    Taṃ   kiṃ   maññasi   assalāyana   idha   brāhmaṇakumāro
khattiyakaññāya   saddhiṃ   saṃvāsaṃ   kappeyya   tesaṃ   saṃvāsamanvāya  putto
jāyetha     yo    so    brāhmaṇakumārena    khattiyakaññāya    putto
uppanno    siyā   so   mātupi   sadiso   pitupi   sadiso   khattiyotipi
vattabbo    brāhmaṇotipi   vattabboti   .   yo   so   bho   gotama
brāhmaṇakumārena    khattiyakaññāya    putto    uppanno    siyā   so
mātupi   sadiso   pitupi   sadiso   khattiyotipi   vattabbo   brāhmaṇotipi
vattabboti.
     [625]   Taṃ   kiṃ   maññasi   assalāyana   idha   valavaṃ   gadrabhena
sampayojeyyuṃ   tesaṃ   saṃpayogamanvāya  kissaro  1-  jāyetha  yo  sopi
valavāya   gadrabhena   kissaro  2-  uppanno  siyā  so  mātupi  sadiso
pitupi   sadiso   assotipi   vattabbo   gadrabhotipi   vattabbo   .  so
@Footnote: 1-2 Yu. kisoro.
Kumāraṇḍupi   1-   so   bho   gotama  assataro  hoti  idaṃ  hissa  bho
gotama    nānākaraṇaṃ   passāmi   amutra   ca   pana   sānaṃ   na   kiñci
nānākaraṇaṃ passāmīti.
     [626]   Taṃ   kiṃ   maññasi   assalāyana  idhāssu  dve  māṇavakā
bhātaro  sodariyā  2-  eko  ajjhāyako  upanīto  eko  anajjhāyako
anupanīto    kamettha    brāhmaṇā    paṭhamaṃ    bhojeyyuṃ   saddhe   vā
thālipāke   vā  yaññe  vā  pāhune  vāti  .  yo  so  bho  gotama
māṇavako   ajjhāyako   upanīto   tamettha   brāhmaṇā  paṭhamaṃ  bhojeyyuṃ
saddhe   vā   thālipāke   vā  yaññe  vā  pāhune  vā  kiṃ  hi  bho
gotama anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti.
     [627]   Taṃ   kiṃ   maññasi   assalāyana  idhāssu  dve  māṇavakā
bhātaro   sodariyā   eko   ajjhāyako   upanīto  dussīlo  pāpadhammo
eko    anajjhāyako    anupanīto    sīlavā    kalyāṇadhammo   kamettha
brāhmaṇā   paṭhamaṃ   bhojeyyuṃ   saddhe   vā   thālipāke   vā  yaññe
vā   pāhune   vāti  .  yo  so  bho  gotama  māṇavako  anajjhāyako
anupanīto   sīlavā   kalyāṇadhammo   tamettha  brāhmaṇā  paṭhamaṃ  bhojeyyuṃ
saddhe  vā  thālipāke  vā  yaññe  vā  pāhune  vā  kiṃ hi bho gotama
dussīle   pāpadhamme   dinnaṃ   mahapphalaṃ   bhavissatīti  .  pubbe  kho  tvaṃ
assalāyana   jātiṃ   agamāsi   jātiṃ   gantvā   mante  agamāsi  mante
@Footnote: 1 Yu. vekurañjāyāti dissati .  Ma. kuṇḍanti dissati .    2 Yu. saudariyā.
Gantvā   tameva  1-  ṭhapetvā  2-  cātuvaṇṇiṃ  suddhiṃ  paccāgato  yamahaṃ
paññapemīti   .  evaṃ  vutte  assalāyano  māṇavo  tuṇhībhūto  maṅkubhūto
pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi.
     [628]   Atha   kho  bhagavā  assalāyanaṃ  māṇavaṃ  tuṇhībhūtaṃ  maṅkubhūtaṃ
pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ   viditvā   assalāyanaṃ
māṇavaṃ    etadavoca    bhūtapubbaṃ    assalāyana    sattannaṃ   brāhmaṇisīnaṃ
araññāyatane    paṇṇakuṭīsu    sammantānaṃ    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   brāhmaṇāva   seṭṭho   vaṇṇo   hīno  añño  vaṇṇo
.pe.   brahmadāyādāti   .  assosi  kho  assalāyana  asito  devalo
isi     sattannaṃ     kira     brāhmaṇisīnaṃ    araññāyatane    paṇṇakuṭīsu
sammantānaṃ   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   [3]-  brāhmaṇāva
seṭṭho  vaṇṇo  .pe.  brahmadāyādāti  .  atha  kho  assalāyana asito
devalo  isi  kesamassuṃ  kappetvā  mañjeṭṭhavaṇṇāni  dussāni nivāsetvā
agaliyo  4-  upāhanā  ārohitvā  jātarūpamayaṃ  daṇḍaṃ  gahetvā sattannaṃ
brāhmaṇisīnaṃ   patthiṇḍile   5-   pāturahosi   .   atha  kho  assalāyana
asito   devalo   isi   sattannaṃ   brāhmaṇisīnaṃ  patthiṇḍile  caṅkamamāno
evamāha  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantā  6-
handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantāti  .  atha  kho
assalāyana   satta   7-   brāhmaṇisayo   asitaṃ  devalaṃ  isiṃ  etadavocuṃ
@Footnote: 1 Yu. tametaṃ tvaṃ .     2 Yu. ṭhapetvāti natthi.
@3 Yu. etthantare hotīti dissati. 4 Yu. aṭliyo. 5 Yu. patthaṇḍile.
@6 Sī. Yu. gatā. 7 Yu. sattannaṃ brāhmaṇisīnaṃ etadahosi.
Ko    nāyaṃ   gāmaṇḍalarūpo   viya   sattannaṃ   brāhmaṇisīnaṃ   patthiṇḍile
caṅkamamāno  evamāha  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo
gantā  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantāti  handa
naṃ abhisapissāmāti 1-.
     {628.1}  Atha  kho  assalāyana  satta  brāhmaṇisayo  asitaṃ devalaṃ
isiṃ   abhisapiṃsu   bhasmā   capalī   2-  hohi  bhasmā  capalī  hohi  bhasmā
capalī   hohīti   .   yathā   yathā  kho  assalāyana  satta  brāhmaṇisayo
asitaṃ  devalaṃ  isiṃ   abhisapiṃsu  tathā  tathā  asito  devalo isi abhirūpataro
ceva  hoti  dassanīyataro  ca  pāsādikataro  ca  .  atha  kho  assalāyana
sattannaṃ   brāhmaṇisīnaṃ   etadahosi   moghaṃ   vata   no   tapo   apphalaṃ
brahmacariyaṃ   mayaṃ   hi   pubbe  yaṃ  abhisapāma  bhasmā  capalī  3-  hohīti
bhasmā  [4]-  bhavati  ekacco  imaṃ  pana  mayaṃ  yathā yathā abhisapāma tathā
tathā   abhirūpataro  ceva  hoti  dassanīyataro  ca  pāsādikataro  cāti .
Na   bhavantānaṃ   moghaṃ   tapo   na  panāpphalaṃ  brahmacariyaṃ  iṅgha  bhavanto
yo   mayi   manopadoso   taṃ  pajahathāti  .  yo  bhavati  manopadoso  taṃ
pajahāma  ko  nu  bhavaṃ  hotīti  .  suto  no bhavataṃ asito devalo isīti.
Evaṃ  bhoti  .  so  khvāhaṃ  bho  homīti  .  atha  kho  assalāyana satta
brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu. 5-
     {628.2}   Atha   kho   assalāyana   asito  devalo  isi  satta
brāhmaṇisayo   etadavoca   sutametaṃ   bho   sattannaṃ   kira  brāhmaṇisīnaṃ
araññāyatane    paṇṇakuṭīsu    sammantānaṃ    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ
@Footnote: 1 Yu. abhisapāmāti .   2-3 Yu. bhasmā vasalī hotīti .   4 Yu. vasaddo dissati.
@5 Yu. upasaṅkamiṃsu.
Uppannaṃ    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
brāhmaṇāva    sukko   vaṇṇo   kaṇho   añño   vaṇṇo   brāhmaṇāva
sujjhanti  no  abrāhmaṇā  brāhmaṇāva  brahmuno  puttā  orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādāti. Evaṃ bhoti.
     {628.3}  Jānanti  pana  bhonto  yā  janimātā 1- brāhmaṇaṃyeva
agamāsi  no  abrāhmaṇanti  .  no  hidaṃ  bho  .  jānanti  pana bhonto
yā    janimātu    mātā    yāva    sattamā    mātu    mātāmahayugā
brāhmaṇaṃyeva   agamāsi   no   abrāhmaṇanti   .   no   hidaṃ  bho .
Jānanti   pana   bhonto   yo   janipitā   brāhmaṇiṃyeva   agamāsi  no
abrāhmaṇinti   .   no   hidaṃ   bho   .   jānanti  pana  bhonto  yo
janipitu    pitā    yāva    sattamā   pitu   pitāmahayugā   brāhmaṇiṃyeva
agamāsi   no   abrāhmaṇinti   .   no   hidaṃ   bho  .  jānanti  pana
bhonto   yathā   gabbhassa   avakkanti   hotīti   .   jānāma  mayaṃ  bho
yathā   gabbhassa   avakkanti  hoti  idha  mātāpitaro  ca  2-  sannipatitā
honti   mātā   ca   utunī   hoti   gandhabbo   ca  paccupaṭṭhito  hoti
evaṃ   tiṇṇaṃ   sannipātā   gabbhassa    avakkanti   hotīti   .  jānanti
pana   bhonto   yagghe   so   gandhabbo  khattiyo  vā  brāhmaṇo  vā
vesso   vā   suddo   vāti   .  na  mayaṃ  bho  jānāma  yagghe  so
gandhabbo  khattiyo  vā  brāhmaṇo  vā  vesso  vā  suddo  vāti .
Evaṃ  sante  bhonto  3-  jānātha  ke  tumhe  hothāti. Evaṃ sante
@Footnote: 1 Yu. janīmātā .   2 Yu. va .   3 Yu. bho.
Bho  na  mayaṃ  jānāma  keci  mayaṃ  homāti  .  te  hi  nāma assalāyana
satta   brāhmaṇisayo   asitena   devalena   isinā   sake   jātivāde
samanuyuñjiyamānā     samanuggāhiyamānā     1-    samanubhāsiyamānā    na
sampāyissanti    kiṃ   pana   tvaṃ   etarahi   mayā   sakasmiṃ   jātivāde
samanuyuñjiyamāno           samanuggāhiyamāno          samanubhāsiyamāno
sampāyissasi yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.
     [629]   Evaṃ  vutte  assalāyano  māṇavo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                 Assalāyanasuttaṃ niṭṭhitaṃ tatiyaṃ.
                    ---------------
@Footnote: 1 Yu. samanubhāsiyamānā samanuggāhiyamānā.
                       Ghoṭamukhasuttaṃ
     [630]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  udeno bārāṇasiyaṃ
viharati  khemiyambavane  .  tena  kho  pana  samayena  ghoṭamukho  brāhmaṇo
bārāṇasiṃ   anuppatto   hoti   kenacideva   karaṇīyena   .   atha   kho
ghoṭamukho    brāhmaṇo    jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno
yena   khemiyambavanaṃ  tenupasaṅkami  .  tena  kho  pana  samayena  āyasmā
udeno  abbhokāse  caṅkamati   .  atha  kho  [1]- ghoṭamukho brāhmaṇo
yena    āyasmā    udeno   tenupasaṅkami   upasaṅkamitvā   āyasmatā
udenena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
āyasmantaṃ    udenaṃ    caṅkamantaṃ    anucaṅkamamāno   evamāha   ambho
samaṇa   natthi   dhammiko   paribbajo  2-  evaṃ  me  ettha  hoti  tañca
kho bhavantarūpānaṃ vā adassanā yo vā panettha dhammoti.



             The Pali Tipitaka in Roman Character Volume 13 page 565-573. https://84000.org/tipitaka/read/roman_item.php?book=13&item=622&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=622&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=622&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=622&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=622              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]